Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 196
________________ [Type text] आगम-सागर-कोषः (भागः-३) [Type text]] भयम्। आव०६४५५ कुठारः। बृह० २३३ आ। परशुः-कुठारः। अनुयो० २२३। परलोगसंवेयणी-परलोकसंवेदनी, यथा देवा अपि ईर्ष्या- | परसुविज्जा -पशुविद्या। आव० ३९२२ विषादमदक्रोधलोभादिभिर्दुःखैरभिभूता किमङ्ग पुनः परस्पर- एकैकः। उत्त० ३८२। तिर्य-ग्नारकाः। दशवै. ११२। परलोगसंवेदनी परस्सर- परस्परः-गण्डः। जीवा०। २८२ परस्परः-गण्डः। देवादिभवस्वभाव-कथनरूपा, देवा प्रज्ञा० २५४। परासरः-सनखश्चतुष्पदविशेषः। जीवा० अपीर्ष्याविषादभयवियोगादिदुःखैरभिभूताः- किं ३८ शरभः। भग० ३०९। सनखपदश्चतुष्पदविशेषः। पुनस्तिर्यगादय इति। स्था० २१० प्रज्ञा०४५ परलोगासंसप्पओग-परलोकाशंसाप्रयोगः परस्सलोभाविल-परस्य-अन्यस्य देवलोकाभिला-षप्रयोगः। आव० ८३९। सम्बन्धिरूपवद्वस्त्वति गम्यते लोभावलिःपरलोयावाय-परलोकावायः-नरकगमनादिः। आव. ५८९। लोभकलुषः, यद्वा परेषां स्वं-परस्वं, प्रक्रमाद् यद्रूपवस्त् परवडिय-परानीतं यदशनादि। आचा०४०३। तस्मिन लोभो-गायं तेनाविलः परस्व-लोभाविलः। परवत्थ- परवस्त्रं-प्रधानं वस्त्र परस्य वा वस्त्रं परवस्त्रम्। उत्त०६३२। आचा० ३६ परहडं-परस्मात्सकाशाद् धृतं परहृतम्, अधर्मद्वारस्य परववएसे- परव्यपदेशः-आत्मव्यतिरिक्तव्यपदेशः। द्वितीयं नामा। प्रश्न०४३। आचा० १८३ परहत्थपाणाइवायकिरिया-परहस्तेनापि तथैव परविवाहकरण- परं-स्वापत्यव्यतिरिक्तमपत्यं तस्य परहस्तप्राणा-तिपातक्रिया। स्था०४१। कन्या-फललिप्सया स्नेहबन्धनेन वा विवाहकरणं परहुअ- परभृतः-कोकिलः। जम्बू० २००। परविवाहकरणम्। आव० ८२५१ परय-परभृतः-कोकिलः। ज्ञाता०२२२ परभृतःपरवेयावच्चकम्मपडिमा-परेषां आत्मव्यतिरिक्तानां कोकिलः। ज्ञाता० २११ वैयावृत्य-कर्माणि परा-असिएण-दात्रेण। निशी० ३२४ अ। निशी० १३ आ। भक्तपानादिभिरुपष्टम्भक्रियास्तविषयाप्रतिमाः प्रधानां। आव० ८३७। तृणविशेषः। प्रश्न. १२८१ अभिग्रहविशेषाः परवैयावृत्त्यकर्मप्रतिमाः। सम. ९५ पराइए-पुरुषसिंहवासुदेवनिदानकारणम्। आव० १६३। परशुरामः- मानहतः। भक्त०७। जमदग्निस्तः- पराकय- परसम्बन्धिनि। उत्त० ६६५ सप्तवारान् निःक्षत्रा पृथिवीकता। सूत्र. १७०, ३०८। पराक्कममाण-पराक्रममाणः-गच्छन्। आचा० ३३७) कृतवीर्यव्यापा-दकः। सूत्र. ३६५। अप्रतिष्ठाननरके पराक्कमिज्जा-पराक्रमते-गच्छेत्। आचा० ३७७। वेदनावेदकः। जीवा० १२११ पराक्रम- बलवीर्ययोर्व्यापारणमिति। स्था० ३८४। परसमय-परसमयः-साङ्ख्यशाक्यादिसिद्धान्तः। दशवै. | पराक्रान्त-आक्रान्तं-स्थानमेकाकिनो भवति। स्था० १११| ३८४ परसमयसूत्रं-यथा पचखंधे वयंतेगे। ब्रह. २०१ आ। पराघातनाम- यद्दयात् पनरोजस्वी दर्शनमात्रेण वाक् परसम्पत्-विभूतिः। आव० ५८७) सौष्ठवेन वा महानृपसभामपि गतः सभ्यानामपि परसरीरसंवेगणी-परसरीरं चेव असूई, अहवा परस्स त्रासमापादयति प्रति-वादिनश्च प्रतिभाविघातं करोति शरीरं वण्णेमाणो सोयारस्स संवेगमप्पाएई तत्पराघातनाम। प्रज्ञा० ४७३। परशरीरसंवेजनी। संवे-जनीकभाषाया द्वितीयो भेदः। | पराघाय-पराघातः-गर्तापातादिसमुत्थः। आव० २७२ दशवै०११ परशरीरसंवेगनी-परशरीरं-मतशरीरं पराघातः-निसृष्टभाषाद्रव्यैस्तदन्येषां शरीरमेतदशुचिः। स्था० २१० तथापरिणामापादन-क्रियावत् प्रेरणम्। दशवै. २०८ परसु- परशुः कुठारः। प्रश्न० २१। परशुः-शस्त्रविशेषः। । पराघायनाम- यतोऽगावयव एव विषात्मको आव० ६५१, ८३१। परशुः-कुठारः। उत्त० ४१३। परशुः - | दंष्ट्रात्वगादि परेणोपघातो भवति तत्पराघातनाम। मुनि दीपरत्नसागरजी रचित [196] "आगम-सागर-कोषः" [३]

Loading...

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272