Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
तिहइ-तिष्ठति वर्तते आसेवते। दशवै. २४३। | तित्तगं- निशी० १९५। तिक्तकं एलुकवालुकादि। तिहाणं-तिस्त्रो वाराः। ओघ. १९३। मणिबन्धहस्ततल- दशवै. १८० भूमिकालक्षणम्। बृह० १०७ आ। तिस्रो वाराः आ| आव० | तित्तालाउयं-कटुकतुम्बकम्। ज्ञाता० १९९|
तित्तिय-तित्तिकः चिलातदेशनिवासी म्लेच्छविशेषः। तिहाणकरणसूद्ध-त्रीणि स्थानानि उरःप्रभृतीनि तेष् प्रश्न. १४१ करणेन क्रियया शुद्धं त्रिस्थानकरणशुद्धम्। जीवा. १९५४ तित्तिर- तित्तिरः पक्षिविशेषः। प्रश्न०८। त्रीणि स्थानानि उरःप्रभृतीनि तेषु करणेन क्रियया तित्तिरा-लोमपक्षिविशेषः। जीवा०४१। प्रज्ञा०४९। विशुद्धम्। अथवा उरःकण्ठशिरस्स् श्लेष्मणा तित्ती-तृप्तिः तृप्तहेतुत्वात्तृप्तिः अहिंसाया दशमं अध्व्याकुलेषु विशुद्धेषु प्रशस्तेषु यद्गीयते
नाम। प्रश्न. ९९। तृप्तिः ध्राणिः। स्था० १३ तदुरःकण्ठशिरोविशुद्धत्वात् त्रिस्थान-करणविशुद्धम्। | तित्थंकरो-तीर्थकरः जिनः प्रशस्तभावकरविशेषः। जम्बू०४०
आव०४९९ तिहाणकरणसुद्धा-त्रिस्थानकरणशुद्धाः
तित्थं-जन्मजरामरणसलिलसम्भृतं आदिमध्यावसान-रूपेषु त्रिषु स्थानेषु करणेन क्रियया मिथ्यादर्शनाविरतिगम्भीरं महाभीमकषायपातालं यथोक्तवाहनक्रियया शुद्धा अवदाता न
दुरवगाहमहामोहावतभीषणं रागदवे-षपवनविक्षोभित्तं पुनरवस्थानव्यापारणरुपदोषलेशेनापि कलकि-ताः। विविधानिष्टेष्टसंयोगवियोगवीचीनिचयसलं जीवा०३६६।
उच्चस्तरमनोरथसहस्रवेलाकलितं संसारसागरं तरन्ति तिणय-त्रिनतं मध्यपार्श्वद्वयलक्षणे स्थानत्रयेऽवनतम्। येन तत्तीर्थं। सकलजीवाजीवादिपदार्थसार्थप्ररूपकं भग०१९४१
अत्यन्तावऱ्या तिणहत्थय-तृणपूलकः। भग० ९८४)
शेषतीर्थान्तरीयाविज्ञातचरणकरणक्रियाधारं तिणिस-तिनिशाभिधानतरुसम्बन्धि। भग०४८११ सकलत्रैलोक्यातिनिशः वृक्षविशेषः। स्था० २१९। तैनिशं
न्तर्गतविशुद्धधर्मसंपत्समन्वितमहापुरुषाश्रयमविसंवा तिनिशदारुसम्बन्धि। जीवा. १९२
दि प्रवचनम्। नन्दी. २१। तीर्यतेऽनेनेति तीर्थम्। स्था० तिनिशद्रुमसम्बन्धि। जम्बू. ३७। वृक्ष-विशेषः। निशी ३श तीर्थ-घट्टः। जम्बू. २००| तीर्थं तीर्यतेऽनेनेति १४४ आ। तिनिशः वृक्षविशेषः। दशवै० २३९। उत्त०१७ प्रवचनं सङ्घो वा। आव०८६। तीर्यते तिण्ण-तीर्णः भवार्णवं स्वयमवतरितः। जीवा० २५६) संसारसागरोऽनेनेति तीर्थं
तीर्णः शक्तः। आव०६१७। तीण इव तीर्णः। सम०४। यथावस्थितसकलजीवाजीवादिपदार्थसार्थप्ररूपकं परमतितिक्खइ-तितिक्षते दैन्याभावात क्रमेण वा
गुरुप्रणीतं प्रवचनम्, तच्च निराधारं न भवति इति मनःप्रभृतिभिः। भग०४९८१
सङ्घः प्रथमगणधरो वा। प्रज्ञा० १९। त्रिष् वा तितिक्खया-तितिक्षार्थं सहनार्थम्। ओघ. १९०
क्रोधाग्निदाहोतितिक्खसि-तितक्षसे दैन्यावलम्बनेन। ज्ञाता०७१। पशमलोभतृष्णानिरासकर्ममलापनयनलक्षणेष तितिक्खा-तितिक्षा परीषहजयः। प्रश्न. १४६। तितिक्षा ज्ञानादिलक्ष-णेषु वा अर्थेषु तिष्ठतीति त्रिस्थम्। स्था०
परीषहजयः, योगसङ्ग्रहे नवमो योगः। आव०६६४। ३३। तीर्थं पवित्र-ताहेतः, तरणोपायश्च। प्रश्न. १३६। तितिक्खेमि-तितिक्षामि। स्था० २४७
तीर्थभूतदेवद्रोण्यादि। ज्ञाता०८१। तीर्थम् चात्वर्णः तित्त-तिक्तः कोसातक्यादिवत्। उत्त०६७६)
श्रमणसङ्घः। आव० १३४। तीर्थं गणधरः। आव० २३३। श्लेष्मनाश-कृत् तिक्तः। स्था० २६। तिक्तः-यद्दयात्। तीर्थं वा गणधरः। आव० २८७। तरन्ति तेन जन्तुशरीरेषु तिक्तो रसो भवति यथा मरिचादीनां संसारसागरमिति तीर्थं प्रवचनम् सङ्घः। भग०७) तिक्तरसनाम। प्रज्ञा०४७३।
चाउवण्णो समणसंघो वालसंघं वा गणिपिडगं। निशी
मुनि दीपरत्नसागरजी रचित
[41]
"आगम-सागर-कोषः" [३]

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272