Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
२७
निरन्तरम्। पिण्ड ७७ नियतः-सदा
आचा० ४२ नियागं-आमन्त्रितस्य पिण्डस्य ग्रहणं भोग्यत्वेनावस्थितः। जीवा० २०० जम्बू०४४। नियतः नित्यं न त्वनामन्त्रि-तस्य। दशवै० ११६ नितरां यजनं नित्यः । आव०७६८1 सततम्। ओघ. १८०
यागः-पूजा यस्मिन् सः नियागः-मोक्षः। उत्त०४६। निययपव्वय-नियतः सदा भोग्यत्वेनावस्थितः पर्वतो नियाण-निदानं उपादानं कम। आचा० २३४| विषयानियत-पर्वतः। जीवा० २००९
भिष्वङ्गात्मकम्। उत्त०४१४। आशयः। आव०६१० निययपव्वया-नियताः सदा भोग्यत्वेनावस्थिताः पर्वताः नितरां दीयन्ते-लूयन्ते दीयन्ते वा खण्ड्यन्ते तथाविधयत्र व्यन्तरा देवदेव्यो भवधारणीयेन वैक्रियशरीरेण सानुबन्धफलाभावतस्तपः प्रभृतीन्यनेनेति निदानंप्रायः सदा रमन्ते। जम्बू०४४।
साभि-ष्वङ्गप्रार्थनारूपम्। उत्त० ३८४। नियमा-नियता-सर्वकालमवस्थिता शाश्वतत्वात्, साभिष्वङ्गप्रार्थनारूपः। उत्त ७०७ निदानं
जम्ब्वाः सुदर्शनाया एकादशं नाम। जीवा० २९९। आकाङ्क्षा। सूत्र. २६४। कर्ममल-शोधनम्। उत्त० ४४९। निययी-निकृतिः-मायायाः प्रच्छादनार्थं वचनम्। निदानं-आरम्भरूपं आश्रवः हेतुर्वा। सूत्र १८८1 अधर्मदवारे मृषावादस्य त्रयोविंशतितमं नाम। प्रश्न. निदानशल्यम्। ओघ० २२७। निदानं अभि
लाषानुष्ठानम्। आव० ५७९ नियल-निगडं लोहमयम्। औप०८७। निगडः। आव. नियाणचिंतण-निदानचिन्तनं-निदानाध्यवसायः। आव. २२४, ६८३। उत्त० ५५५। निगडं पादविषयलोहमयब- ५८५ न्धनम्। पिण्ड० १५७। नियलियओ विव चलणे नियाणछिन्ने- निदानं प्राणातिपातादि कर्मबन्धकारणं वित्थारिय अहव मेलविउ, कायोत्सर्गेऽष्टमो दोषः। छिन्नं अपनीतं येन स तथा छिन्ननिदानः, श्राव०७९८१
अप्रमत्तसंयत इति। उत्त०४१४। नियलबद्धो-निगडबद्धः। आव० २२२।
नियाय-नियागः मोक्षः सद्धर्मो वा। सूत्र० ३६। ज्ञात्वा। नियलमाई-निगडादिभ्यः
आचा० २१० आदिशब्दात्कारागृहादिपरिग्रहः। उत्त० ५५५। नियुक्तः- राजपुरूषः। नन्दी० १५१। नियल्ले-अष्टाशीतितममहाग्रहे
नियुक्तकः- राजपुरुषः। प्रज्ञा० ८९। यः कार्यार्थं त्रिपञ्चाशत्तममहाग्रहः। स्था० ७९।
नियोजितः कर्मकर इति। उत्त० २७२। नियल्लग-निजकः। आव० ३०७।
नियोग-नियुज्यते साधुः आचार्यप्रायोग्यानयनार्थम्। निया-नीता। स्था० २२२॥
ओघ० ८५। नियतो निश्चितो वा योगो नियोगः, नियाए- निदानं निदा-प्राणिहिंसा नरकादिदुःखहेरिति अनुयोगस्य पर्यायः। आव० ८६। जानताऽपि यद्वा साधूनामाधाकर्म न कल्पते इति । नियोगतः-अवश्यम्। आव. २६५ परिज्ञानवताऽपि यज्जीवानां प्राणव्यवपरोपणं सा नियोगामच्चो-नियोगामात्यः नियोगनिमित्तेन निदा। पिण्ड० ४२। कारणेन संकल्पेन। आचा० ३४। कलङ्कदाता। आव०६९३| निदान-व्यापाद्यस्य सत्त्वस्य हा। धिक् सम्प्रत्येष मां | निरंतरगो-निरंतरकः लघुच्छिद्रैरपि रहितः। जीवा० ३६९। मारयिष्यतीति परिजानतो यत् प्राणव्यपरोपणं सा। | निरंतरिए- धनकवाडे निर्गता अन्तरिका-लघ्वन्तररूपायपिण्ड० ४२। निदानं स्वार्थं परार्थं चेति विभागेनोद्दिश्य योस्तौ निरन्तरिकौ अत एव धनकपाटौ यस्य तत्तथा। यत् प्राणव्यपरोपणं सा निदा। पिण्ड० ४२१
जम्बू० ४४। नियागं- निययं। दशवैः ५०| नित्यागं-नित्यपिण्डम्। निरंभा-वैरोचनेन्द्रस्य चतुर्थी अग्रमहिषी। भग. ५०३। उत्त० ४७९। संयमो मोक्षो वा। यजनं यागः नियतो निरए-नरकः-प्रकीर्णकरूपो नरकावासः। प्रज्ञा०७१। निश्चितो वा यागो। आचा० ३६९। नियागः-मोक्षमार्गः, | निरणकंप-विगतप्राणिरक्षः, निर्गता वा जनानामनुकम्पा संगतम्, सम्यग्दर्शज्ञानचारित्रात्मकः मोक्षमार्गः। । यत्र स। ज्ञाता० ८०। निरनुकम्पः-जो उ परं कंपतं दह्रण
मुनि दीपरत्नसागरजी रचित
[133]
"आगम-सागर-कोषः" [३]

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272