Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
३६।
प्रश्न.१३५
परमहंस- परमहंसः परिव्राजकः। औप.९१। परमग्गसूर-परमाग्रशूरः-दानसंग्रामशूरापेक्षया प्रधानः परमा-महास्थितयो महाकर्मतरा। भग०७६१। शूरः। दशवै० २५४१
परमाणु-परमाश्च तेऽणवश्च परमाणवो परमट्ठ-परमार्थः-मोक्षः। उत्त०४८७)
निर्विभागद्रव्यरूपाः स्कन्धत्वपरिमाणरहिताः केवलाः परमट्ठपए-परमार्थपदं-सम्यग्दर्शनादि। उत्त०४८७ परमाणवः। प्रज्ञा०१० परमट्ठभेदक-परमार्थभेदकं-मोक्षप्रतिघातकम्। प्रश्न. परमाणुपुग्गला- परमाणुपुद्गलाः
स्कन्धत्वपरिणामरहिताः केवलाः परमाणवः। जीवा०७। परमण्णं- परमान्नं-पायसलक्षणम्। आव. १४४।
अनुयो० १६० परमान्न-पायसम्। जीवा. २६८।
परमान्न-पायसम्। जम्बू. १०४। परमत्थ- परमार्थः-जीवादिः। उत्त. १६६। परमार्थ-हेयो- परमाराम-परमारामः-परमश्चासावारामश्चपादेयवचनैदम्पर्यम्। प्रश्न. १२००
ज्ञाततत्त्वमपि जनं परमत्थसंथव-परमाश्च-तात्त्विकाश्च तेऽर्थाश्च हासविलासोपाङ्गनिरीक्षणादिभिर्विब्बोकै जीवादयस्ते परमार्थाः-तेषु संस्तवः-परिचयः, तात्पर्येण र्मोहयतीत्यर्थः। आचा० २१८ बहमानपुरस्सरं जीवादिपदार्थावगमायाभ्यासः। प्रज्ञा० परमावता-सप्तापतीगङ्गास्वरूपा। भग०६७४। ५६|
परमाहम्मिअ-परमाधार्मिकः-असुरविशेषः। सम० २९। परमद्दा- पडिमइंति जे ते परमद्दा शयनकाले परिपिट्टति। परमाहम्मिय-परमाधार्मिकः-नारकाणां दुःखोत्पादकःनिशी. २७७ ॥
असुरकुमारविशेषः। प्रश्न. १४३। परमधर्मः-परमं सुखं परमनिउण-परमनिपुणः, तत्र मोक्षाङ्गत्वात्
तद्धर्मा-सुखधर्मा-सुखाभिलाषी। दशवै० १४२। अव्यंसकत्वाच्च। आव०६१।
परमाहोहिओ-परम आधोवधिकादयः स परमन्न-परमान्न क्षैरेयि। भग०६६४।
परमाऽधोपधिकः। स च परमपय-परपदम्। ज्ञाता० ५५
समस्तरूपिद्रव्यासङ्ख्यातलोकमात्रालोकखण्डासपरमसब्भाव-परमसद्भावः-अत्यंतसत्यता
ख्यातावसर्पिणीविषयावधिज्ञानः। भग०६७। वस्तूनामैदम्पर्यम्। सम० १११]
परमोहि-परमावधिः प्रभूतावधिः। व्यव० १०६ आ। परमसाहू- परमसाधुः-नैष्ठिकमुनिः। प्रश्न. ११४१ परलाभ- परलाभः परस्माद द्रव्यागमः अधर्मद्वारस्य परमसुक्कज्झाणं- परमशुक्लध्यानं
पञ्चमं नाम। प्रश्न. ४३ शुक्लध्यानचतुर्थभेदरू-पम्। प्रश्न० १३५
परलिङ्ग-कुतीर्थिकलिङ्गम् गृहस्थलिङ्गम्। भग. परमसुक्का- शुक्लध्यानतृतीयभेदावसरे या लेश्या सा ८९५ पर-शक्ली, साऽपीतरजीवशक्ललेश्यापेक्षया स्नातकस्य | परलोइया- हयगयादी। निशी. ७१ आ। परम-शुक्ला । भग० ९०२।
परलोकभयं- परभवात् यत् प्राप्यते। आव० ४७२। परमसुह- परमसुखं आत्यन्तिकसुखं-निःश्रेयः। जम्बू० विजाती-यात्तिर्यमनुष्यादिकस्य भयम्। प्रश्न० १४३। १५३
परलोग-प्रधानलोकः परलोकः-मोक्षः। आव० ५३१| परमसोमणस्सिए- परमं सौमनस्यं-सुमनस्कता संजातं परलोकः-देवलोकः। आव० ८४०१ यस्य स परमसौमनस्यितस्तद्धाऽस्यास्तीति
परलोगभत-विजातीयात्-तिर्यग्देवादेः परमसौमनस्यिकः। भग० ११९। शोभनं मनो यस्यासौ सकाशान्मनुष्यादीनां यद्भयं तत् परलोकभयम्। स्था० सुमनास्तस्य भावः। सौमनस्य परमं च तत् सौमनस्यं ३८९। च परमसौमनस्यं तत्संजा-तमस्मिन्निति
परलोगभय-परलोकभयं-यद्धिजातीयात्। सम० १३ परमसौमनस्यितः। जीवा० ३४३।
परलोकमयं विजातीयात्तिर्यग्देवादेः सकाशाद् यद्
मुनि दीपरत्नसागरजी रचित
[195]
"आगम-सागर-कोषः" [३]

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272