Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 101
________________ [Type text] आगम-सागर-कोषः (भागः-३) [Type text] यस्य स धर्मवरचातुरन्तचक्रवर्ती। भग०७ धम्मिढे- इष्टधर्मा अतिशयेन धर्मवान्। उत्त० २८५ धम्मवसू-धर्मवसुः-अज्ञातोदाहरणे कोशाम्ब्यामाचार्यः। धम्मियं-धार्मिकं धर्मानुगतम्। जीवा० २५४१ आव०६९९| धम्मिल-धर्मिलः सुधर्मपिता। आव० २५५) धम्मवीरिये-धर्मवीर्यः-अनगारविशेषः। विपा० ९५ धम्मिल्ल-विशिष्टतपश्चरणफलवान्। सूत्र. २९९। धम्मसण्णा- धर्मश्रद्धा। जम्बू. १७०| भग० ३०८। इहलोकफले दृष्टान्तः। जम्बू. १९७। केशहस्तः। भग. धम्मसन्ना- धर्मसंज्ञा आगमद्धिर्मिथ्यात्वम्। स्था० ४६८1 धम्मि-ल्लः इहलोकफले उदाहरणम्। आव० ८६३। ४८७ धम्मुत्तरं-धर्मोत्तरं-चारित्रधर्मोत्तरं। आव० ७८९| धम्मसद्धिओ-धर्मश्रद्धिकः(तः)। आव० ५२ धम्मोवाओ- दुर्गतौ प्रपततमात्मानं धारयतीति धर्मः, धम्मसारहि-धर्मस्य सारथिर्धर्मसारथि, यथा रथस्य तस्य उपायो-द्वादशाङ्ग प्रवचनं अथवा पूर्वाणि सारथी रथं रथिकमश्वांश्च रक्षति एवं धर्मोपायः। आव० १३५। प्रवचनं पूर्वाणि वा। आव० १४० भगवांश्चारित्रधर्माङ्गानां संयमा-त्मप्रवचनाख्यानां सामायिका च जीवनिकायभावना वा। आव० १४०। रक्षणोपदेशार्द्धसारथिर्भवति इति धर्मसा-रथिः। सम०४ | धयप्पडागा-ध्वज एव पताका ध्वजपताका। ओघ०७४। धम्मसारही-धर्मरथस्य प्रवर्तकत्वेन सारथिरिव धरंति-ध्रियन्ते तिष्ठन्ति। आव०६९२ धर्मसारथिः। भग०७। धर-धरः पद्मप्रभप्रभुपिता। सम० १५०| आव० १६१| धम्मसाहण-धर्मसाधनं धर्मोपकरणं वर्षाकल्पादिकम। ज्ञाता०२०८१ उत्त०५०३ धरइ-धरति-वारयति। जीवा. ३०९। ध्रियते-तिष्ठति। धम्मसीहे- चतुर्थतीर्थंकरस्य पूर्वभवनाम। सम० १५१।। दशवै. १२२ धर्मसिंहः-अनगारविशेषः। विपा० ९५। धर्मसिंहः-धर्म- धरच्छ- धराक्षम्। औप० ५५ जिनप्रथमभिक्षादाता। सम० १५१। आव० १४७) धरण- नृपविशेषः। ज्ञाता० १२१। अन्तकृद्दशायां प्रथमवर्गे धम्मा- धाः -समाचाराः। बृह. १६६ | धर्माः- षष्ठममध्ययनम्। अन्त० ३। धरणः अन्तकृद्दशानां निर्जराहेतवः। स्था० ३८१। ज्ञाता० २५३। द्वितीय-वर्गस्य षष्ठममध्ययनम्। अन्त० ३। धरणः धम्माओ भंसेज्जा-धर्माद भ्रश्येत् मिथ्यादृष्टिर्वा भवेत्। रोहीतकनगरस्य पृथ्व्यवतंसकोद्याने यक्षः। विपा० ८२। आव ७५९। धरणः-नागकुमा-रेन्द्रः। स्था० ८४। जीवा० १७० धम्माणुजोगचिंता-धर्मार्थमनुयोगस्य-व्याख्यानस्य द्वितीयो दक्षिणनिका-येन्द्रः। भग० १५७। ब्रह्मव्रते चिन्ता धर्मानुयोगस्य वा धर्मव्याख्यानस्य चिन्ता उपमा। प्रश्न. १३५। आव. २२१। धर्मानुयोगचिन्ता। ज्ञाता०६२। नागकुमाराणामधिपतिः। प्रज्ञा० ९४। अनिक्षिप्तम्। धम्माणुराग-धर्मानुरागः-धर्मबहमानः। भग० ९०| ओघ० ११८ अपायानन्तरमवगतस्यार्थस्याविच्यत्याऽधम्मायरिए- धर्माचार्यः-प्रतिबोधकः। स्था० २४२ न्तर्महत कालं यावद्धरणम्। नन्दी. १७७ अर्थानां धम्मायरिय-धर्मः-उक्तप्ररूपणादिलक्षणः धृतिः, परिच्छिन्नस्य श्रुतधर्मस्तत्प्र-धानाः प्रणायकत्वेनाचार्या वस्तुनोऽविच्युतिस्मृतिवासनारूपम्। आव० १०| धरणः धर्माचार्यास्तन्मतोपदेष्टारः। स्था० ४१० दक्षिणनागकुमारनिकायेन्द्रः। स्था० २०५१ धम्मारामे- धर्म श्रुतधर्मादौ आङित्यभिव्याप्त्या रमते- धरणपरिहरणं- यत्किमप्यपकरणं सङगोपयति रतिमान् भवतीति धर्मारामः धर्म एव प्रतिलेखति च न परिभूते। व्यव० ४५ अ। सततमानन्दहेतुतया प्रति भव-तिपाल्यतया वा आरामो धरणप्पभे- स्था०४८२।। धर्मारामः। उत्त० ९९। धरणा- अविच्युतिस्मृतिवासनारूपा। दशवै० १२५ धम्मावतेति-धर्माणां वस्तुपर्यायाणां धर्मस्य वा धरणिकिलए-धरण्याः पृथिव्याः कीलक इव चारित्रस्य वादो धर्मवादः। स्था० ४९११ धरणिकीलकः। सूर्य ७८ मुनि दीपरत्नसागरजी रचित [101] "आगम-सागर-कोषः" [३]

Loading...

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272