Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
परेव्वं-परतरे। पिण्ड० ८२॥ परोक्खं-अक्षस्य-आत्मनो द्रव्येन्द्रियाणि द्रव्यमनश्च पुद्गल-मयत्वात् पराणि वर्तन्ते-पृथग्वतन्ते इत्यर्थः, तेभ्यो यदक्षस्य ज्ञानमुदयते तत्परोक्षम, परैःइन्द्रियादिभिः-सह उक्षः-सम्बन्धो विषयविषयिभावलक्षणो यस्मिन् ज्ञाने न तु साक्षादात्मनो, धूमादग्निज्ञानमिव तत्परोक्षम्। नन्दी०७२। परोक्षः- न जानाति। बृह. ८१ अ। परोक्षइन्द्रियमनोव्यवधाने-नात्मनोर्थ प्रत्यात्मसाक्षात्कारी, परैरुक्षा-सम्बन्धनं-जन्य-जनकभावलक्षणमस्येति परोक्षम्। स्था० ५० परोवदेस- परोपदेशः। आव० ८२२। परोहड-गृहस्य पश्चादङ्गणः। ओघ० १५२ पर्जन्य- मेघविशेषः। जम्बू. १७३। पर्यङ्कः - शयनः। दशवै. ९१, २०४, २२८स्था० २९९। पर्यड्का-जिनप्रतिमानामिव या पद्मासनमिति रूढा।
स्था० ३०२ पव॑न्त-पार्श्वतः। बृह. ३१० अ। पर्यवगुणे-निर्भजना। आचा०८६| पर्यवचरक-अवमचरकः। उत्त०६०६) पर्याणं-मिलानम्। औप० ७०। पर्याणम्। जम्बू० ९। पर्यापत्तिः -समर्छनम्। आचा० ५५ पर्याय-स्वभावः। स्था० ३७५ पर्ययः। स्था० ३४८।
पर्ययः। स्था० ३४८१ पर्यायगुण-द्रव्यस्यावस्थाविशेषः पर्यायः स एव गणः
पर्याय-गणः। आचा० ८६। पर्यायास्तिकः-नयविशेषः। सम०४२ पर्यालोचनं-अनुचिन्तनम्। आव० ५८९। पर्यालोचयति-ईहते। आव. २६) पर्याहार-निर्गमः। स्था० २९४। पर्युपासीनः-उपासनाकारकः। नन्दी. १६७। पर्युपास्ति- सेवना। प्रज्ञा० ६०| पर्युषणाकल्पः-नियमवद्वस्तुमारब्धः-न्युनोदरताकरणं १ विकृतिनवकपरित्यागः २, पीठफलकादिसंस्तारकादान ३ मच्चारादिमात्रकसग्रहणं ४, लोचकरणं ५, शैक्षाप्रव्राजनं ६, प्राग्गृहीतानां भस्मगडगलकादीनां परित्यजनमितरेषां ग्रहणं ७
द्विगुणवर्षापग्रहोपकरणधरण ८ मभिनवोपकरणाग्रहणं ९स क्रोशयोजनात् परतो गमनवर्जन १० मित्यादिकः।
स्था० ३१० पर्युषितं-सन्निधिः। दशवै. १९८१ पर्व- ग्रन्थिः । प्रज्ञा० ३६| पर्वणिः- पौर्णमास्याममावास्यायां वा चन्द्रादित्ययोरूपरागं करोति। सम० ३०। पर्वणीकौमुदीप्रभृतिः अधिकरागभूतम्। ज्ञाता० ८१। पर्वत-चन्द्रगुप्तसहायकः। जम्बू० २६३। पर्वतविद्रुमर्ग्य-अनेकपर्वतसंघातः। व्यव०। पर्वमध्य-अन्तरूच्छयम्। आचा० ४०५ पर्वाणि- अष्टम्यादितिथयः। आव० ८३५) परशुरामः-जमदग्निस्तः । जीवा० १२१ पलंजी-पलजी-असारधान्यम्। उत्त० २५६। पलंड-कन्दविशेषः। उत्त०६९१ पलाण्ड्-कन्दविशेषः।
आव०१०१ पलंडू-पलण्डूकन्दः, वनस्पतिविशेषः। प्रज्ञा० ३७। पलंब-विंशतिसागरोपमस्थितिकदेवविमानम्। सम० ३८॥ प्रलम्ब-तालफलादि। दशवै० १७६। प्रलम्बःइषल्लम्बमानः। जम्बू० ११५ प्रलम्बमानाञ्चलं गृहीतं।
ओघ०११० प्रलम्बः-आलम्बः। भग० १७५ त्रिषष्ठीतममहाग्रहः। स्था०७९। प्रलम्बःईषल्लम्बमानः। प्रश्न० ८४| प्रलम्बःएकषष्ठीतममहाग्रहः। जम्बू०५३५ विषमगहणं व कोणं वा। ओघ० ११०| प्रलम्बः-फलम्। स्था० १८५ प्रलम्बयद्विषमग्रहणेन प्रत्यपेक्ष्यमाणवस्त्रकोणानां लम्बनम्। उत्त० १४१। प्रलम्बा-आप्रदीपना। सम० १५८१ पलंबजाय-पलंबजातं-फलसामान्यम्। आचा० ३४८१ पलंबमाण- प्रलम्बमानं-झूम्बमानम्। भग० ३१९। पलंबवणमाला- प्रलम्बो-झुम्बनकं वनमाला
आभरणविशेषः। प्रलम्बवनमाला। औप. ५० पलंवा- फला। निशी० ५२ आ। पल-कर्षचतुष्टयम्। अनुयो० १५३। पलप्पमाण-पलप्रमाणः। आव०४२७। पलयं-प्रचारम्। दशवै० ४८१ पलल-पललं-तिलक्षोदः। पिण्ड०७२। पललिय-प्रललितः-प्रक्रीडितः। ज्ञाता०६३। प्रललितं
मुनि दीपरत्नसागरजी रचित
[211]
"आगम-सागर-कोषः" [३]

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272