Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]]
आगम-सागर-कोषः (भागः-३)
[Type text]]
पोराणिय- पुराणामेव पौराणिकीम्। उत्त ३०६।
पुराणामेव पौराणिकी-चिरन्तनीम्। उत्त० ३९७ पोरायाम-अङ्गुष्ठपर्वणि प्रतिष्ठितायाः प्रदेशिन्या यावन्मात्रं शुषिरं भवति तदापूरकम्। ओघ० २१४। पर्यायाम अगुष्ठ-पर्वप्रदेशिन्यपान्तरालायामम्। बृह. २३९ । पोरिसिं-पुरुषप्रमाणा पौरुषी आत्मप्रमाणा वीथी। आचा०
३० पोरिसिअद्धा- पौरुषीकालः। ओघ०६७। पोरिसिमंडल-पुरुषः-शकुः पुरुषशरीरं वा तस्मान्निष्पन्ना पौरुषी, पौरुषी यत्राध्ययने व्यावर्ण्यते तदध्ययनं पौरुषी-मण्डलम्। नन्दी० २०५१ पोरिसी- पौरुषी। आव० ८५२ पोरिसोच्छाया- पुरुषे भवा पौरुषी तां पौरुषीं छायापौरुषी
च्छाया। सूर्य. ९२ पोरुष-पुरुषाणां समूहः पौरुषम्। उत्त. २६५ पोरुसं- पोरुषेयं पदात्यादिपुरुषसमूहः। उत्त० २६५)
पौरुषेयं -पदातिसमूहः। उत्त० १८८1 पोरुसा-पुरुषाणां चरमावस्थां प्राप्ताः, अत्यन्तवृद्धा एव
पौरुषाः। सूत्र० १५८ पोरुसादा-पौरुषादाः-प्रस्तावात्परुषसम्बन्धिमांसभक्षका
राक्षसा इति। उत्त० ३९४। पोरेकच्चं- चतुर्दशकला। ज्ञाता० ३८१ पोरेवच्चं- पुरस्य पतिः पुरपतिः तस्य कर्म पौरपत्यंसर्वेषामग्रे-सरत्वम्। प्रज्ञा० ८९। पुरोवर्तित्वंअग्रगामित्वम्। सम० ८६। पुरोवर्तित्वं-अग्रगामित्वम्। भग० १५४। पुरस्य पतिः पुरपतिस्तस्य कर्म पौरपत्यंपुरपतेः कर्म, सर्वेषामग्रेसर-त्वम्। जीवा० २१७। पोलंडे-पोलंडेत्ति-प्रकर्षेण दविस्त्रिर्वोल्लंघयति। ज्ञाता०
६१ पोलास-पोलासं-श्वेतविकायामद्यानविशेषः। आव०
पोलिन्दी-लिपिविशेषः, भाषार्थे अष्टादशमः। प्रज्ञा०५६। पोलियं- पोलिका। उत्त० १४७ पोल्ल-अन्तःशुषिरः। उत्त० ४७८। ऊसिरं
जीवाश्रयस्थान-मित्यर्थः। निशी. ६० आ। पोल्लक-पोइल्लक-कटनिर्वर्तकमयोमयं चित्रसंस्थानम्। रुत-पुणिकानिर्वतकं शलाकाशल्यकाङ्गरुहादिर्वा ।
आव० ४५६। पोल्लर- शुषिरा। उत्त० ४७८१ पोल्लरुक्ख- शुषिरवृक्षः। ज्ञाता०६३। पोल्लिया-पोलिका। आव. ३५४ पोवलिय- पोलिका। आव० ३४३। पोस-अपानम्। प्रश्न० ८३। पोसः-अपानदेशः। जीवा. २७७। पोसः-अपानदेशः। जम्बू. ११७। अधिष्ठानम्। ओघ० १८४। तेन सेव्यमानेन पुष्यत इति पोषः, आत्मानं वा तेन तेन पोषयतीति पोषः, तदर्थिनो वा तं पोषयतीति पोषः मृगीपदमित्यर्थः। निशी. २५२ आ। अपानदेशः। औप०१६|| पोसए-उपस्था। स्था० ४५१। पोसणं- पोषणं-यवसादिदानतः पुष्टिकरणम्। प्रश्न० ३८1 पोसवत्थं- कामं पुष्णातीति पोषं कामोत्कोचदारि शोभन
मित्यर्थः, तच्च तदवस्त्रं पोषवस्त्रम्। सूत्र० १०५ पोससुद्ध- पोषमासशुद्धः। ज्ञाता० १५२। पोसह- पौषधं पर्वदिनानुष्ठेयं तप उपवासादिः। जम्बू.
१९७। पौषधः-अष्टमादिपर्वदिनम्। औप० ८२ पौषधःपर्वोपवासः। प्रश्न. ३२ पौषधः-व्रताभिग्रहविशेषः। सूत्र० ४०८ आव०७९३। पोषं दधातीति पोषधम्। व्यव. २८ आ। पोषधः-पोषणं पोषः, स चेह धर्मस्य तं धत्त इति पोषधः-आहारपोषधादिः। उत्त. २५११ पोषं-धर्मपष्टिं धत्त इति पौषधः अष्टम्यादितिथिषु व्रतविशेषः। उत्त. ३१५ पौषधं-अभिमत-देवतासाधनार्थकव्रतविशेषो अभिग्रहः। जम्बू. १९७४ पौषधं पर्वम्। आव० ८३५१ पोषधं-अष्टम्यादि-पर्वः। प्रज्ञा० ३९९। पोषधशब्दोऽष्टम्यादिपर्वष रूढः। उपा० १११ पौषधंपर्वदिनानुष्ठानम्। भग० १३६। पोषधप्रतिमा-श्रावकस्य चतुर्थी प्रतिज्ञा। आव० ६४६। पौषधः-पर्वदिनमष्टम्यादि। स्था० १२६। पौषधः-अष्टम्यादिपर्वदिनं, तत्रो-पवसनं-आहारशरीरसत्कारादित्यागः। सम० १२०
३१५
पोलासं-चैत्यविशेषः। आव० २१६।
श्वेताम्ब्यामद्यानविशेषः। उत्त० १६०| पोलासपुर-अतिमुक्तकुमारश्रमणवास्तव्यनगरम्। अन्त०६। विजयराजधानी। अन्त०२३। जितशत्रो राजधानी। उपा०३९
मुनि दीपरत्नसागरजी रचित
[266]
"आगम-सागर-कोषः" [३]

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272