Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
धान्यरस-संस्कृतं जलम्। उपा० २२ पानं-सुरादि । स्था० ११९| पानं-आचाम्लादि। उत्त० ५२४ पीयत इति पानं खर्जूर- रसादिः । उत्त० ६०७ । प्राणिः द्वीन्द्रियादिः । दशवे. १५६
आगम- सागर-कोषः ( भाग :- ३)
पाणक्कमणं - दवीन्द्रियादित्रसप्राणिनां आक्रमणं पादेन पीडनं प्राण्याक्रमणम् । आव० ५७३।
पाणक्खय- प्राणक्षयः- बलक्षयः । १९७ ।
पाणग- पानकं द्राक्षापानकादि । सूर्य• २९३ पानकं द्राक्षापानकादि । प्रश्न० १६३ | पानकं काञ्जिकम् । पिण्ड० १७| पानक- द्राक्षापानकादि । भग- ३२६ | जलविशेषः । भग. ६८४१ पानक- आचामलम् ओघ० १३३ । पानकंदाक्षापानकादि । स्था० १९९१
पाणगजाय - पानकजातं पानीयसामान्यम्। आचा० ३४६| पानकाक्षणिकम् । ओघ १०४) पाणगारं जत्य पाणियकम्मं तो सुरामधुसीधुखंडगं मच्छंडि.यमुद्दियापभित्तीणि पाणगाणि । निशी. २७२
आ ।
पाणगोरि कल्लालावणे निशी. ६६ आ पाणजाइया प्राणिजातयः भ्रमरादिकाः । आचा० २०२१ पाणत एकोनविंशतिसागरोपमस्थितिकदेवविमानम् ।
सम० ३७ |
पाणपीय- प्राणप्रीतः - उश्र्वाच्छ्वासादिप्राणप्रियः प्राणपीतः भक्षितप्राणः । प्रश्न० ५९ | पाणभयणविप्परियासिया पानभोजनवैपर्यासिकी रात्रौ पानभोजनपरिभोग एव तद्विपर्यासः आव० ५७५१ पाणभोयणा प्राणिनो रसजादयः भोजने दध्यादनादी सङ्घट्टयन्ते-विराध्यन्ते व्यापादयन्ते वा यस्यां प्राभृतिकायां सा प्राणिभोजना आव० १७५१ पाणमंति- प्राणन्ति। अग० १९| "णमु प्रवत्त्वे इत्येतस्याऽ-नेकार्थत्वेन श्वसनार्थत्वात् प्राणमन्ति । भग० १९ | प्राणन्ति अन्तः स्फुरन्ती निःच्छ्वासक्रियां कुर्वन्ति। प्रज्ञा॰ २१९|
पाणयं– प्राणमन्ति-द्विपृष्ठवासुदेवागमनम्। आव०
१६३ |
पाणया प्रानताः कल्पोपपन्नवैमानिकभेदः
दशमवैमानिकः । प्रज्ञा० ६९।
पाणयावडिंस - प्राणतावतंसकः प्राणतदेवलोकस्य
मुनि दीपरत्नसागरजी रचित
[Type text]
मध्येऽवतंसकः । जीवा० ३९२ पाणवत्तियाए- प्राणसंघारणार्थम् ओघ १८९ । पाणवह प्राणवधः प्राणिघातः । प्रश्न० ५| पाणवाडग- चाण्डालपाटकः । उत्तः २६३ |
पाणविहि- पानविधिं दकमृत्तिकालया प्रसादितस्य सहजनिर्मलस्य तत्तत्संस्कारकरणं, अथवा जलपानविधि जलपान-विषये गुणदोषविज्ञानम् । जम्बू०
१३७ |
पाणसाला - जत्थ उदगादिपाणं सा । निशी० २७२आ। पाणहुम- प्राणिसूक्ष्मं अनुद्धरिः कुन्थुः । दशकै० २३०| प्राणसूक्ष्मं-अनुद्धरिः कुन्थुः । स्था० ४३० | अणुधरी कुंथु जा चलमाणावि नाविज्जड़ ठिरा दुव्विभवो एयं तं ।
दश० १२११
पाणा प्राणाः सत्त्वाः । आचा० ३६ ॥ प्राणाः द्वित्रिचतुरि न्द्रियाः । जम्बू ० ५३९| ये ग्रामस्य नगरस्य च बहिराकाशे वसन्ति तेषां गृहाणामभावात् प्राणा। व्यव० २८५| प्राणाः - द्वीन्द्रियादित्रसाः । प्रश्र्न० १५७ | प्राणाःद्वीत्रिचतुरिन्द्रियाः । प्रज्ञा० १०७ प्राणाःवीन्द्रियादयः । प्रज्ञा० ४३५॥ ये ग्रामस्य नगरस्य च बहिराकाशे वसन्ति तेषां गृहाणामभावात् । व्यव० २३११ प्रकर्षेणानन्तीति श्र्वसन्तीति प्राणाः दवीन्द्रियादयः । उत्त० ३७० | हृष्टस्य अनवकल्पस्य निरुप-विलष्टस्य च जन्तोरेक-उच्छ्वासयुक्ता निःश्वासाः प्राणाः । अनुयो० १७९॥ वीन्द्रियादयः स्था. १३६ प्राणाः पृथव्यप्तेजोवायुवनस्पतयः
द्वित्रिचतुःपञ्चेन्द्रियाश्चेन्द्रियबलोच्छव वासनिश्र्वासायुष्कलक्षणप्राणधारणात् प्राणाः । आचा० १७९ | प्राणाः प्राणिनः । आचा० ३४० । प्राणाःउच्छ्वासादयो बलं वा स्था० ३६० जातिजुंगितविसेसो । निशी ४३ आ मातङ्गा। बृह. १५२अ मातइगा। निशी ७२ आ । प्राणा द्वित्रिचतुः प्रोक्ताः । ज्ञाता० ६०। प्राणिनः –द्वित्रिचतुरिन्द्रियः । आचा० ७१| प्राणाप्राणीवीन्द्रियादि - त्रसः । आव० ५७३ | प्राणिनःपृथिव्यादयः ओघ प्राणिन् दशविधाः प्राणाः विद्यन्ते येषां ते प्राणिनः ते सामान्यतः संज्ञिपंचेन्द्रियाः । आचा० २५६६
पाणाइवाए– प्रथमं पापस्थानकम्। ज्ञाता० ७५|
[227]
* आगम- सागर - कोष : " [३]

Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272