Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]]
प्रणिधानयोगयुक्तः। दशवै० १०६)
पणीयभूमी- प्रणीतभूमिः-व्यवहारभूमिः। हट्टमध्य इति। पणिहाणवं- प्रणिधानवान-चित्तस्वास्थ्योपेतो न त् | उत्त०१३३ रागद्वेषव-शगः। उत्त० ४२९।
| पणीयरस- प्रणीतरसं-गलघृतदुग्धादिबिन्दुः। औप०४०। पणिहाय- प्रणिधाय-आश्रित्य। जीवा० १०१। प्रतिधाय- पणीयरसभोई- प्रणीतरसभोजी-गलत्स्नेहरसबिन्दुकस्य संयम्य। दशवै० २३५ प्रणिधाय-आश्रित्य निरुद्धहृषिकः।। भोजनस्य भोजकः। सम० १६| जीवा. २८४। प्रणिधाय-अपेक्ष्य। जीवा० ३२६। प्रणि- पणीयरसविवज्जए-| भग९२१५ धाय-अपेक्ष्य ज्ञाता०१७०
पणीया-नीता। आव०७०० पणिहि- प्रणिधिः-माया न कार्या। प्रश्न. १४६।
पणल्लयामो- प्रणुदामः-प्रेरयामः। उत्त. ३७१। पणिहितेंदिय- प्रणिहितेन्द्रियः। प्रश्न. १६०
पणुल्लिज्जा- प्रेरयेत्-उद्घाटयेत्। दशवै० १६७। पणिहिय- प्रणिहितः-संवृतः। प्रश्न० १६०
पणुल्लिया- प्रेरिता। आव० ३४५ पणिहियप्पा- समाधिमदात्मा। मरण ।
पणोल्लिणगती- प्रणोदनगतिः। स्था०४३४। पणिही- प्रणिधिः-प्रणिधानं विशिष्टैकाग्रत्वम्। प्रश्न. पणोल्लि- प्रणोदी-प्राजनकदण्डः। प्रश्न. ५८१ १४७ प्रणिधिः-निधानादिप्रणिहितम्।दशवै० २२५ प्रणोदिजन्म-प्रवर्तकम्। प्रश्न०६१। प्रणिधिः-माया न कार्या। योगसंग्रहेऽष्टादशो योगः। पणोल्लिया- प्रणोदिता। उत्त० १५०| आव० ६६४। प्रणिधिः-व्यवस्थापनम्। उत्त० ४९९। पण्डक- मेरुसम्बन्धी चतुर्थं वनम्। प्रश्न. १३५। अण्णहाकयं| आव०६६१|
पण्डितः- हेयोपादेयतत्त्वज्ञः। आचा० ११८संसारविमुखपणी- पणीतं पण्यमिति वा क्रयविक्रयोपजीवी। जीवा० प्रज्ञतया कोविदः। पिण्ड०७२। २७९।
पण्डुरा-- मायाशल्ये दृष्टान्तः। आव०५७९ पणीअ- पणितं-पण्यम्। दशवै. २२१। प्रणीतं-स्निग्धम्। पण्णगइंद- पन्नगेन्द्रः- भुजगवरो नाम कुमारः। प्रश्न दशवै०१८९
१३५ पणीतं-घृतम्। निशी० १५५ अ।
पण्णगारं- प्राभृतम्। निशी० ३४५ अ। पणीतरसं-नेहविगतीओ। दशवै० ८९।
पण्णत्तं- योग्यीकृता। औप. उपादेयतया प्रकाशितम्। पणीय- प्रणीतं-गलदबिन्दुः। उत्त०४२६। प्रणीतं-अर्थकथ- | औप० ५। प्राज्ञैः-गणधरैस्तीर्थकरादात्तं-गृहीतमिति नद्वारेण प्ररूपितम्। नन्दी. १९३। प्रणीतं-स्निग्धम्। प्रज्ञातम्। अनुयो० २ प्रगणितः। निशी० ९९ आ।
ओघ०६८। प्रणीतं-स्निग्धमधुरम्। बृह. २३५अ। प्रगणः। निशी० ३३० अ। प्रज्ञाप्तं-प्रज्ञया-विशिष्टकप्रणीतं-गू-ढस्नेहं घृतपूराद्यखाद्य
र्मविषयबुद्धया आप्तं प्राप्तं अतीव मक्षितमण्डकादिस्नेहावगाढकुसणादि वा। बृह. २०६ । सुष्ठ्परिकर्मितमिति। सूर्य. २९३। भग० ५४० आ। निट्ठा पसलं वण्णादि उवचेयं। दशवै० १२७। प्रणीतं- | पण्णत्ता- प्राज्ञैः-छकैराप्ताप्रज्ञाप्ता-छेकपुरुषपरिकर्मिता। पक्वं, आनीतम्। आव०७४१। प्रणीतं-गलत्स्नेहं
राज०२ भोजनम्। पिण्ड० १७४। प्रणीतं-शुभतया प्रकृष्टम्। भग० । | पण्णत्ती- प्रज्ञप्तिः-विद्याविशेषः। आव० ९४। २२३॥ प्रणीतः-गलत्स्नेहबिन्दुः। प्रश्न. १४१। पण्णत्ती- कुशलाः। तन्दु। पणीयगहण-स्नेहवद्रव्यग्रहम्। ओघ० ६८५
पण्णपण्णिका- पञ्चपण्यिका कुलटा। व्यव० २५० पणीयतर- प्रणीततरः-युक्तियुक्तिः । सूत्र० ४१३। पण्णप्पइ- रुहति। निशी. १८९ आ। पणीयनिद्धभोयणविवज्जण- प्रणीतो-गलत्स्नेहबिन्दुः पण्णवग- प्रज्ञापकः-मेयद्रव्याणामियत्तानिर्णायकः। स्निग्धभोजनं तस्य वर्जनं
जम्बू० २२७ प्रणणीतस्निग्धभोजनवर्जनम्। पञ्चमं भावनावस्तु। पण्णवणा- प्रज्ञापना-सामान्येन भङ्गकथनम्। ब्रह. प्रश्न. १४१
२१७। आ। जीवादिपदार्थानां प्रज्ञापनं प्रज्ञापना। नन्दी.
मुनि दीपरत्नसागरजी रचित
[179]
"आगम-सागर-कोषः" [३]

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272