Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 210
________________ [Type text] आगम-सागर-कोषः (भागः-३) [Type text]] 741 धारणापरिभोगरूपम्। बृह. ३१ आ। परिहारः-पुरीषः। द्रव्यक्षेत्रकालभावापेक्षाः सोढव्या-सहितव्या इत्यर्थः। ओघ० १३५। परिहारः-पुरीषम्। पिण्ड० २०| जो गिरिं नदीं | आव०६५६) वा परिहरंतो जाति परिहारो। निशी० ८९आ। परिभोगो। | परीसहोवसग्ग-परीषहाः-क्षुधादयस्त एवोपसर्गानिशी० ११८ आ। पुरीषम्। बृह. १८१ आ। उपसर्जनात्-धर्मभ्रंशनात् परीषहोपसर्गाः, अथवा मासलघुकादि। बृह० १७० अ। वज्जणं-वहणं। निशी. दवाविंशतिपरीषहाः तथा उपसर्गाः-दिव्यादयः। भग. ८५ | १०१ परिहारविशुद्धिकल्पिकः-साधभेदविशेषः। भग०४| परुढपणयं-प्ररूढप्रणयम्। उत्त. २०७। परिहारविसुद्धिय-परिहारः-तपोविशेषस्तेन विशुद्धं, परूण्ण- प्ररूण्णः । आव० २२५ प्ररुहिता। आव० ३५३| अथवा परिहारः-अनेषणीयादेः परित्यागो विशेषेण शुद्धो प्ररूदिता। उत्त. ३०२ यत्र तत्प-रिहारविशुद्धं तदेव परिहारविशुद्धिकम्। परूवंति-प्रभेदादिकथनतः-प्ररूपयन्ति। स्था० १३६। एवं अनुयो० २२१। "सम्यग्दर्शनज्ञानचारित्राणिमोक्षमार्गः" परिहारियकूल- गुरुगिलाणबालवुढ्ढआदेसमादियाण 'मिथ्यात्वाविरतिप्र-मादकषाययोगाबन्धहेतवः' जत्थ पाउग्गं लभति ते। निशी० २९४ आ। "स्वरूपभावेन सदसती तत्त्वंपरिहित-परिहितः-निवसितः। सूर्य० २९२ ज्ञाता० २७ सामान्यविशेषात्क"मित्यादिनाप्रकारेणप्ररूपयन्ति। परिहिय-परिहितः-परिहितवान्। प्रज्ञा० ९१| आचा० १७९| परिहिस्सामि-परिधास्यामि। आचा० २४४। परूवइत्ता- प्ररूप्य प्रभेदतः। स्था० ११९। पडिहेरग-रूढ्यवसेयम्। औप० ५५ परूवग-परूपकः मूलकृतस्याख्याता। दशवै० ११४। परित्त-परिमितः। बृह. ११६। प्रत्येकवनस्पतिकायः। परूवण- प्ररूपणं-स्वरूपकथनम्। आव०६१९। प्ररूपणंबृह. ७१। परीत्तः-प्रत्येकशरीराः। अल्पसंसारी वा प्ररूपणाकारकमध्ययनम्। नन्दी०५४॥ स्वरूपकथनम्। आयुष्यः । भग० २५७। निशी. २४ । परीसह-परीषहाः-क्षुत्पिपासादयः। आव. १३४। परीषहः- | परूवणा-भासा विभासा अर्थ-व्याख्या इत्यर्थः। निशी. परि-समन्तात् स्वहेतुभिरुदीरिता मार्गाच्च्यवननिर्जरार्थं २१ आ। प्ररूपणा-एकैकभङ्गनिरूपणम्। बृह. २१७ आ। साध्वादिभिः सह्यत इति। उत्त०७२। उत्तराध्ययनेषु पन्नवणा। निशी. १७आ। प्ररूपणा-विस्तारवती द्वितीयमध्ययनम्। सम०६४। परीषहः-उत्तराध्ययनेषु व्याख्या। अनयो. १७६। प्ररूपणा-प्रदर्शना। उत्त. २३० द्वितीयमध्ययनम्। उत्त०९। परीषहः-क्षुत्पिपासादिः। प्ररूपणा यथास्वं विनियोगः। आचा०७ दशवै०११९। परिपदयमाणं-निश्चलचित्ततया परूविज्जति-नामादीनामेव भेदानां धार्यमाणम्। उत्त० ८३| परीषहः-अरतिपरीषहः। भग० सप्रपञ्चस्वरूपकथनेन पृथग्विभक्ताः ख्याप्यन्ते। ८६ परीषहाः-परीष-हचमार्गाच्यवननिर्जरार्थं स्था० २१२ परिषोढव्याः परीषहाः। बृह. २१९ अ। परूवियं- प्ररूपितं भेदानभेदकथनेन। प्रश्न. ११३॥ परीसहप्रभंगुरा-परीषहप्रभाजिनः, परीषहैः परूविया-प्ररूपिता-प्रसाधिता। आचा०५८ सद्धिर्भगुराः। आचा० २७५१ परुति- प्ररूपयन्ति भेदकथनतः। भग० ९८१ परीसहा- चमत्कारा, पहाविता। निशी० ४३ आ। परूवेइ-प्रतिसूत्रमर्थकथनेन। भग०७११। प्ररुपयति उपपरीतिसमन्तात् स्वहेतुभिरुदीरितामार्गाच्यवननिर्जरार्थं | पत्तितः। जम्बू. ५४० साध्वादिभिः सह्यन्त इति परीषहाः। भग० ३८९) परवेज्ज-उपपत्तिकथनतः। भग०४३६) परीषहा क्षुदादयः। भग० २०१। परीषहा-सम्यग् परुवेति- प्ररूपयति प्रतिसूत्रमर्थकथनेन। स्था० ५०२। दर्शनादिमार्गाच्यव-नार्थ ज्ञानावरणादिकर्मनिर्जरार्थं च | परेण परं अत्थि- परेणापि परमस्ति-तीक्ष्णादपि परि-समन्तादापतन्तः क्षुत्पिपासादयो तीक्ष्णतर-मस्ति। आचा. १७४। मुनि दीपरत्नसागरजी रचित [210] "आगम-सागर-कोषः" [३]

Loading...

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272