Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 149
________________ [Type text] पंकप्पा- पकप्रभा चतुर्थनारकपृथ्वी प्रज्ञा० ४३ । पड़कस्य प्रभा यस्यां सा पड़काभद्रव्योपलक्षिता वा । अनुयो० ८९| पंकबहुल- पकबहुलं कबहुलो विशेषो भूभागः । रत्नप्रभायाः द्वितीयकाण्डः । जीवा० ८९| पंकाययणाभि पड़कायतनां यत्र पड्कीलदेशे लोका धर्मार्थ लोटनादिक्रियां कुर्वन्ति । आचा० ४११। पंकावई पड़कावतीनाम महाविदेहे कुण्डः । जम्बू• ३४६| पङ्कोऽतिशयेनास्त्यस्यामिति पङ्कावती। महाविदेहे आगम- सागर-कोषः ( भाग :- ३) नदी | जम्बू० ३४६| पंकिता जल्लमल्लेन यस्ता निशी० १०८ आ पंकिय- आर्द्धमलोपेतम्। भग० २५४॥ पंखाल- पक्षवतीः । बृह० १८ आ । पं गन्तुमसमर्थ, पदे जङ्घाहीनः पङ्गुः। निशी० ४३१ पंगुल गुल:- गमनासमर्थजङ्घः प्रश्न. २५५ पड़गुलःचङ्क्रमणासमर्थः। प्रश्र्न० १६१ पंचगुलि पञ्चाङ्गुली जीवा० २२७ वल्लीविशेषः । प्रज्ञा० ३२ पंच. पण्णगं निशी० ४४आ पंचजण्णं पाञ्चजन्याभिधानं सङ्खम्। ज्ञाता० २१८० पंचट्ठी- पञ्चाष्टा- पञ्चमुष्टिः । अन्त० ४९२ पंचतव पञ्चतवः पञ्चाग्नितपः यत्र चतुश्रुष्वपि दिक्षु चत्वारोऽग्नयः पञ्चमश्च तपनस्तल्लोके प्रसिद्धम्। उत्त० ५९८ पंचनियम- पञ्चनियमास्तु-शौचसंतोषतपः स्वाध्यायेश्वरप्रणिधानानि ज्ञाता० १०५ पंचपुल- पञ्चपुलः विपा० ८१ पंचमंगल- पञ्चमंगलं- नमस्कारम् । आव० ५४५ | पंचमंगलयं पञ्चमङ्गलकं- नमस्कारम् ओघ० २०३१ पंचम- पञ्चानां षड्जादिपञ्चस्वराणां निर्देशक्रममाश्रित्य पूरणः पञ्चमः स्वरविशेषः । पञ्चसु-नाभ्यादिस्थानेषु मातीति वा पञ्चमः स्वरः । अनुयो० १२७ । पंचमासिआ पञ्चमी भक्षुप्रतिमा सम० २१| पंचमी- पञ्चमभिक्षुप्रतिमा ज्ञाता०७२ पंचरूविता पञ्चानां रूपाणां गर्जितविद्युज्जलवाताअलक्षणानां समाहारः पञ्चरूपं तदस्ति येषां ते पञ्चरुपिका उदकगर्भाः । स्था० २८७ मुनि दीपरत्नसागरजी रचित [Type text] पंचलइअं - पञ्चलतिकाः कत्तलिकारूपा अवयवाः । जम्बू० २२३| पंचवण्णा चतुर्दशतीर्थकृतशिबिका। सम० १५१ । पंचसेल द्विपविशेषः। निशी० ३४५ अ निशी ४२ आ कुमारनंदीगमनस्थानम्। बृह० १०८ आ पञ्चशैलकः द्वीपविशेषः। आव० २९६ । पंचसोगंधिय पञ्चभिःएलालवङ्गकर्पूरकक्कोलजातिफललक्षैः सुगन्धिभिर्द्रव्यैरभिसंस्कृतं पञ्चसौगन्धिः । उपा० ५| पंचत्युत्तर श्रमणस्य भगवतो महावीरस्य जन्मादिकल्याणक सूचक नक्षत्रम्। आचा० ४२० पंचाल दुखवास्तव्यो देशः पञ्चालः, द्रव्यव्युत्सर्गे देशः । आव० ७१६। पञ्चालः- देशविशेषः । आव० २१९ | पञ्च-मण्डलः-पञ्चालदेशः । उत्त० ३९० | कम्पिलपुरनगरस्य जनपदः । ज्ञाता० २०७ जितशत्रुजनपदः । ज्ञाता० १४४ पञ्चालजनपदनिवासिनः । नन्दी० १०४ | आर्यदेशेषु नवमः पाञ्चालः जनपदविशेषः । प्रज्ञा० ५५ | पञ्चालः । आव० २१९| पंचालराया- पञ्चालराजः । आव० ७१९ | पंचासवपरिण्णाया पञ्चाश्रवा हिंसादयः परिज्ञाताद्विविधया परिज्ञया ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च परिसम-न्तात् ज्ञाता यैस्ते पञ्चाश्रवपरिज्ञाताः, आहिताग्न्यादेरा-कृतिगणत्वात् निष्ठायाः पूर्वनिपात इति समासो युक्त एव, परिज्ञात पञ्चाश्रवा इति वा । दशवै० ११८ | पंजर पञ्जरं वंशादिमयाच्छादनम्। राज० ६९। पञ्जरंवंशादिमयप्रच्छादनविशेषः । प्रश्न. ९९। पञ्जर: पञ्जराकारः । जम्बू० २४२१ पञ्जरःवंशादिमयप्रच्छादनविशेषः । सम० १३९ । पञ्जरःबन्धनविशेषः । उत्त० ४९० । पञ्जरः - वंशादिमयप्रच्छादनविशेषः सूर्य. २६४ आचार्यादिपारतन्त्र्यं परस्परं प्रति नोदना च । बृह० ८ अ आयरिओ उवज्झातो पवत्ति थेरो गणावच्छेतितो एतेहिं पंचहिं परिग्गहितो गच्छो पंजरो भण्णति । निशी० ९५अ । पंजरदीव- अभ्रपटलादिपञ्चरयुक्तात् । भग० १४न [149] * आगम- सागर- कोषः " [3]

Loading...

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272