Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 221
________________ [Type text]] आगम-सागर-कोषः (भागः-३) [Type text] पसाहिए- प्रसाधितः-संस्कृतः। उत्त० ४९३। प्रसूति- प्रसूतिः-नखादिविदारणेऽपि चेतनया पसाहिता-प्रसाध्य-वशीकृत्य। उत्त० ४४८१ असंवितिस्त-द्रूपः। ओघ० १६३ पसिअ-प्रसितः-प्रकर्षण बद्धः। ज० २१११ पसूया-प्रसूता-कणिशानां पत्रगर्भेभ्यो विनिर्गमात। पसिढिलं-प्रशिथिलं दृढम्। ओघ० ११०। प्रशिथिलं दोषो ज्ञाता० ११६| यददृढमनिरायन्तं वा वस्त्रं गृह्यते। उत्त० ५४१| पसेढि-श्रेणेर्या विनिर्गताऽन्याश्रेणिः सा प्रश्रेणिः। जम्बू. प्रशिथिलं अदृढम्। ओघ० ११० ३१॥ पसिणं-प्रश्न-आदर्शप्रश्नादि। सूत्र. १८१। प्रश्नः। आव० | पसेढी-प्रश्रेणिः-श्रेणेर्या विनिर्गताऽन्या श्रेणिः प्रश्रेणिः। ७९३। प्रश्नः। भग० ११६। प्रश्नः-शिष्यपृष्टस्यार्थस्य जीवा. १८९। प्रति-पादनरूपः। जम्बू० ५४१। प्रश्नः पसेणइ-अस्यामवसर्पिण्यां पञ्चमकलकरः। स्था० ३८९। अङ्गुष्ठस्वप्नप्रश्नादि। बृह. ३३ अ। प्रश्न पसेणइए- प्रसेनजित्-पञ्चमकलकरः। आव० १११| पृच्छयमानत्वात्। ज्ञाता० ११० प्रश्नः पसेणई- प्रसेनजित्-योगसंग्रहे शिक्षादृष्टान्ते कुशाग्रपुरे अङ्गुष्ठाड्यप्रश्नादिः। स्था० ३०११ राजा। आव० ६७१। प्रसेनजित्-द्वादशमकुलकरनाम। पसिणवागरण- प्रश्नव्याकरणम्। उपा० ३९। जम्बू० १३२ प्रसेनजित्प्रश्नव्याकरणं प्रश्नोत्तरम्। ज्ञाता० ११० औत्पत्तिकीबुद्धिदृष्टान्तेन्द्रारत्ने राजा। आव०४१७ परिणसयं- प्रश्नशतं-या विदया मन्त्रो वा विधिना प्रसेनजित्-श्रावस्तिनपतिः। उत्त० २८६। जप्यमानः पृष्टा एव सन्तः शुभाशुभ कथयन्ति ते पञ्चमकलकरः। सम० १५०| प्रश्नाः तेषामष्टोत्तरं शतम्। नन्दी. २३४ पसेणती- प्रसेनजित्-अन्तकृद्दशानां प्रथमवर्गस्य पसिणाइ-प्रश्नविदया। स्था० ५१२ नवमम-ध्ययनम्। अन्त०१। पसिणापसिण-प्रश्नाप्रश्नं स्वप्नविद्यादि। भग० ५१| पसेणीय- प्रश्रेणयः-स श्रेण्यवान्तरभेदः। जम्बू. २६४। प्रश्नाप्रश्नः स्वप्नविद्यादि। प्रज्ञा०४०६। प्रश्नाप्रश्नः- पसेवय-प्रसेवकः-क्षुरादिभाजनम्। उपा० २२। पृच्छतोऽपृच्छतो वा शुभाशुभकथनम्। नन्दी० २३४। पस्स-पश्यन्-अवलोकयन्। उत्त० २६८। प्रश्नप्रश्न-"पसिणापसिणं समिणे विज्जासिद्ध कहेइ | पस्सवण-प्रश्रवणं-मूत्रम्। दशवै. ९७१ अन्नस्स। अहवा आइंखिणिया घंटियसिटुं परिकहेइ।" | पहंस- प्रधर्म्य-पराभूय। उत्त० ३५३। बृह. २१५। सविणयवि-ज्जाकहियं कथितस्स पह-वस्त्रैषणायां दवितीया ऐषणा। आचा. २७७। पन्थापसिणापसिण भवति। निशी० ८५। रथ्या। भग० १३७, २००। प्रभाकरः-सम्यग्दृष्टौ महापसिद्धं- प्रसिद्ध-प्रख्यातम्। प्रश्न. ११३। प्रसिद्धिः-आश- बलस्य राज्ञश्चित्रकरः-प्रभासः। आव० ७०६। पन्थःकापरिहाररूपा। आव० ३७७) साधारणमार्गः। अन्यो० १५९| पन्था-रथ्यामात्रम्। पसिमा-अंबफलाइ। निशी. ६० अ। औप० ५७। पन्था-सामान्यमार्गः। प्रश्न० ५८ पन्थापसु- पशुः-ग्राम्यः। सम०६२। पशुः-छगलकः। अनुयो. उपदेशतो सम्यग्दर्शनप्राप्तौ दृष्टान्तः। आव०७५ ३९। मण्डल। निशी० ८९ अ। पन्था-मार्गः। आव० १३६। पथः-पथमात्रम्। ज्ञाता० २८॥ पसुधम्म- पशुधर्मः-मात्रादिगमनलक्षणः। दशवै० २२॥ प्रभा-एकैकदुर्नया-भ्युपगमपरिस्फूर्तिः। नन्दी० ४५ पसुपाली- पशुपाली। आव० ५३८१ पथः-रथ्यामात्रम्। स्था० २९४१ पसुया-विखुरविशेषः। प्रज्ञा० ४५१ पहओ- प्रहतः-आसेवितः। आव० ३८६) पसुवह- पशुवधः। आव०६५१| पहकर-पहकरः-सङ्घातः। जीवा० १८८1 समूहः। भग० पसू- पशुः-अश्वादिकः। उत्त० १८८५ ४६४। समूहः। मरण | पहकरः-समुदायः। प्रश्न०४७। पसूअ-प्रसूतः-निर्गतशीर्षकः। दशवै० २१९। पहकरः-संघातः। जम्बू० ३०| पहकरः-सङ्घातः। राज. पसूई-प्रसूतिः-शालिरत्नम्। आव० ४३५१ ३। देशीशब्दोऽयं समूहवाची। जम्बू. १४५) विस्तारवृन्दं मुनि दीपरत्नसागरजी रचित [221] "आगम-सागर-कोषः" [३]

Loading...

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272