Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 204
________________ [Type text]] आगम-सागर-कोषः (भागः-३) [Type text]] परिपूणग-परिपूणकः-घृतपूर्णक्षीरकगालनक परिभायंतियं- परिभाजयन्तिकां-पर्वदिने स्वजनगृहेष चिटिकावासो वा। आव० १०२। परिपूर्णकः-येन खण्ड-खाधादयैः परिभाजनकारिकां महानसे नियुक्ता। घृतपूर्णयोग्यं पानं गल्यते। बृह. ५५अ। ज्ञाता०११७ परिपूय-परिपूर्त-वस्त्रेण गालितम्। औप. ९४। परिभावणाओ-आभाव्यार्थपरिहारेणन्यविक्रयाः। औप० परिपूर्णेन्द्रियता-अनुपहतचक्षुरादिकरणता। उत्त० ३९। १०३ परिपेरंत-पर्यन्तेषु परितः। आव० २१७। परितः पर्यन्ते। | परिभावितं-विचारितम्। नन्दी. १५२२ आव० २१९। ओघ० १८० परिभावमाण- परिभावयन् ददत्। भग० १६४। परिपेलवरसः- मन्दानुभावः। भग० ३५ परिभाव्य-विचार्य। नन्दी० १६७ परिफल्गु-निस्सारम्। अनुयो० २६१| परिभाषा- लोकन्यायः। आव० ४८४, २५७। परिफल्गवचसः-परिव्राजकादयः। आचा० ४७ परिभास- परिभाषणं परिभाषा अपराधिनं प्रति परिब्भट्ठय- परिभ्रष्टः। आव०४२२। कोपाविष्कारेण मा यासीति अभिधानम्। स्था० ३९९। परिब्भमति-परिभ्राम्यति। आव. २९३। परिभासणा-परिभाषणा-भरतकाले दण्डनीतिः। जम्बू. परिब्भुसित- बुभुक्षितः। निशी० १५१ आ। १३४। परिभाषणा-परिभाषणं परिभाषा-कोपाविष्करणेन परिभज्जमाण-परिभृज्यमानः। आव० ८१४१ मा यास्यसीत्यपराधिनोऽभिधानम्। आव० ११४ परिभडिया-परिभ्रष्टा। आव० ४२९। परिभासी-परिभाषी पराभवकारी। आव०६५४| परिभव- खिंसना। ओघ. २१५ परिभवः-विधेरकरणम्। परिभासेइ- परिभाषते-निन्दति। सूत्र० ४२५१ आव०७५९ परिभुंजणया-परिभोजनता-अवस्थानम्। सम०४५। परिभवणिज्जे- परिभवनीयोऽनभ्युत्थानादिभिः। ज्ञाता० परि जमाण- परिभुज्यमानं-परिभोगायोपयुज्यमानम्। ९४| जम्बू० ३६] परिभवह- परिभवः समस्तपूर्वोक्तपदाकरणेन। भग० परिभुजेमाण- भोज्यं भुञ्जानः-परिभुजानः। भग० १६४। २१९। परिभुङ्क्ते-आसेवते। स्था० ३००। परिभाइज्जमाणं-परिभज्यमानं-विभज्यमानं-स्तोकं परिभुज्जइ- परिभुज्यते बध्यते छोड्यते च। पिण्ड. स्तोक-मन्येभ्यो दीयमानम्। आचा० ३३७) परिभाइत्ता-परिभाज्य-विभागीकृत्य। आचा०४०१। परिभुज्जति-कम्मंण कारविज्जति। निशी० १०६अ। परिभाइयपुव्व- पूर्वमेवास्माभिरियं भातृव्यादेः परिभुज्जमाणं- परिभुज्यमानं परिभोगायोपभुज्यमानम्। परिकल्पितेत्ये-वंभूता भवेत्। आचा० ३६९। जीव० १९२ परिभाएउं- परिभाजयितुं दायादादीनां परिभाजने परिभुत्तं- परिभक्तम्। आचा० ३२५) तत्परिणामं दन्तवन्तौ। ज्ञाता० ३९| परिभोग- परिभोगः- उपयोगः। पिण्ड. २०| परिभोगःपरिभाएज्जमाण- पार्श्ववर्तिभ्यो मनाक् मनाक् दीयमानं पुनः पुनर्भोगः बहिर्भोगो वा। आव० ८२८ तेन परि-भाज्यमानम्। जम्बू० ३६। परिभज्यमानं कार्यकारणमि-त्यर्थः। निशी. १३०आ। परिभोग पार्श्ववर्तिभ्यो मनाक् मनाक् दीयमानम्। जीवा० १९२ पुनःपुनर्भोगः। भग. २९७ परिभाएत्ता- दातव्यं विभज्य, दातव्यद्रव्यात्किञ्चिदंशं परिभोगपरिहरण- यत् सौत्रिककल्पादिपरिभुङ्क्ते गृहीत्वे-त्यर्थः। आचा० ३५५ प्रावृणोति। व्यव.४५अ। परिभाएह-परिभजध्वं विभज्य। आचा० ३३९। परिभोगेसणा-परिभोगः-आसेवनं तदविषयैषणा परिभाजयितुं-दायादादीनां परिभाजने तत्परिमाणं परिभोगैषणा। उत्त० ५१६| दन्तवन्तौ। ज्ञाता०४४१ परिभष्टः- व्यपगतः। जीवा० १०३ परिभामिया- परिभ्रामिताः कृतप्रभाभंशाः। ज्ञाता० २७ । परिमंडल-परिमंडलं-वृत्तभावः। औप०६७। पारिमाण्डल्यं १०७ मुनि दीपरत्नसागरजी रचित [204] "आगम-सागर-कोषः" [३]

Loading...

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272