Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
।
परिसित्तिय-परिषिक्तपानकम्। बृह० २५३ अ।
आव० ३२५। परिभोगो। निशी० २३५आ। परिसिल्ल-सव्वस्स संविग्गासंविग्गस्स परिसनिमित्तं परिहरणोवघाते- परिहरणा-आसेवा संगर करेति। निशी. २६ आ।
तयोपध्यादेरकल्प्यता, तत्रोपधेर्यथा एकाकिना परिसुक्कमुह-परिशुष्कं
हिंडकसाधुना यदासेवितमुपकरणं तदुपहतं भवतीति विगतनिष्ठीवनतयाऽनार्द्रतामुपगतं मुखमस्येति समयव्यवस्था। स्था० ३२० परिशुष्कमुखः। उत्त०८६
परिहरति-परिहरति-परिभञ्जते। दशवै० १९९। परिसेय- परिषेकः। स्था० ३३९। परिषेकः-दुष्टव्रणायुपरि परिभोगपरि-हारेण धारणापरिहारेण परिहरति। दशवै. जलसिञ्चनम्। पिण्ड० १११
२०। परिहरति-कुर्वतीत्यर्थः। भग०६६८१ आचरति। परिसेवणापारंची- प्रतिसेवनापाराञ्चिकः। स्था० १६३। निशी. १४० परिसोसिय- परिशोषितः-नीरसीकृतः। ज्ञाता०६५। परि- | परिहरित्तए- परिहर्तु-आचरितुम्। बृह. ८६ | परिहर्तुसमन्ताच्छोषितं-अपचितीकृतमांसशोणितं
कर्तुम्। बृह० ३१ आ। परिहर्तु-परिभोक्तुम्। बृह. २०१ कृशीकृतमिति परिशोषितम्। उत्त० ३५८१ परिस्संत-परिश्रान्तः। उत्त० २७७। परिश्रान्तः-प्राघूर्ण- | परिहरित्तते- परिभोगः। स्था० १३८१ परिहर्तु-परिभोक्तुम् कादिः। आव०७४६, आव० ५१३।
। स्था० १३८१ परिहर्तु-आसेवेतुम्। स्था० ३३८१ परिस्सम-परिश्रमम्। आव० २३७)
परिहरिय-परिवृत्य-निक्षिप्य। उत्त० ३५९। परिस्सवति-कहेति। निशी. १२८ आ।
परिहरियवं-परिहर्तव्यं-परिभोक्तव्यम्। प्रश्न. १५६। परिस्सवा-परिस्रवाः-कर्मनिर्जरास्पदानि। आचा० १८१। परिहरियव्वं- परिभोक्तव्यम्। प्रश्न. ११२ परिस्रवाः-निर्जरकाः। आचा० १८२।
परिहरे- परिभुज्जे। निशी. २३३। परिहए-परिहितं-निवसितम्। ज्ञाता०२१३।
परिहवंत- परिभवन्तः पार्श्वस्थादयः। व्यव० ५४ आ। परिहत्थ- (देश्यः) परिपूर्णम्। राज०४९। परिहस्तः- परिहविता-पासत्थादी। निशी. ९४। दक्षः। प्रश्न०६२। परिहस्तः-दक्षः। औप० ४७ पूर्णः। परिहा-परिखा उपरि विशाला अधः सङ्कुचिता। जम्बू. मरण।
७६। परिखा-अधःसङ्कीर्णोपरि विस्तीर्णा खातरूपा। परिहरंत-परिहरन-प्रतिसेवमानः। ओघ० २१९। इयं साम- अनुयो. १५९। खातिया। निशी० ६९ आ। यिकीपरिभाषा प्रतिसेवनार्थे वर्तते। ओघ० २१९। परिहाइ-परिहायइ-परिहीयते। आव० ४४३ प्रतिसेव-यन्। ओघ० २१९।
परिहाई-परिहीयते। ज्ञाता० १७१। परिहरइ-करोति। निशी० ८९आ।
परिहाणी- परिहानीः-सूत्रार्थविस्मरणम्। ओघ०४८। परिहरणं-परिरयः। ओघ. २०१
परिहायति-परिहायते। आव० ११० परिहरणदोस-परिहरणं-आसेवा स्वदर्शनस्थित्या परिहारंतर-परिहारान्तरम्। आव० ९७। लोकरूढ्या वा अनासेव्यस्य तदेव दोषः परिहरणदोषः, | परिहार-परिहारः-तपोविशेषः। स्था० ३२४१ परिहारःअथवा परिहरणं -अनासेवनं समारूढ्या सेव्यस्य तपोविशेषः। आव०७०परिहारः-तपोविशेषः, अनेषणीवस्तुनस्तदेव तस्माद्वा दोषः परिहरणदोषः, अथवा यादेः परित्यागो वा। अनुयो० २२१। परिहारः-पुरीषम्। वादीनोपन्यस्तस्य दूषणस्य असम्यक्परिहारो
ओघ० २१३। तपोविशेषः। भग० ३५१| परिहारःजात्युत्तरं परिहरणदोषः। स्था० ४९२।
परिभोगः। भग०६६८ परिहरणं परिहारः-तपोविशेषः। परिहरणया-वस्त्रादेः शास्त्रीययाऽऽसेवनया। स्था० ४८९। प्रज्ञा०६४। परि-हारः-वर्जनम्। व्यव० ४५ अ। परिहारःपरिहरणा-आसेवा तयोपध्यादेरकल्पता। स्था० ३२० लौकिकलोको-त्तरभेदभिन्नः, परिहरणायाः पञ्चमो परिभोगः। आव० ३२५। सर्वप्रकारैर्वर्जना। प्रतिक्रमण भेदः। आव० ५५२ परिहारः-विशिष्टतपोरूपः। उत्त. तृतीय-अष्टभेदभिन्नं प्रतिक्रमणमेव। परिभोगः। ५६८। परिहारः-स्था-पना। बृह० ७० आ।
मुनि दीपरत्नसागरजी रचित
[209]
"आगम-सागर-कोषः" [३]

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272