Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text )
।
न कंपए कढिणभावो । एसो उ निरणुकंपो अणुपच्छा भावजोएणं यस्तु परं कृपास्पदं कुतश्चित् भयात् कम्पमानमपि दृष्ट्वा कठिनभावः सन्नकम्पते एष निरनुकम्पः । बृह• २९६ निरणुक्कोस- निरनुक्रोशः निर्दयः । ज्ञाता० ८०| निरणुतावो निरनुतापः निर्गतानुतापः,
पश्चात्तापरहितः । आव० ५९० ज्ञाता० ८० निरती - देवानन्दाऽपरनाम् । जम्बू० ४९२ | सूर्य० १४७ निरत्थय - निरर्थकं यत्र वर्णानां क्रमनिदर्शनमात्रं विषते न पुनरभिधेयतया कश्चिदर्थः प्रतीयते तत् । द्वात्रिंशततम सूत्र दोषे तृतीयदोषः आक० ३७४ निष्फलम्। दशवं. १२७| निरर्थकं यत्र वर्णानां क्रमनिर्देशनमात्रमुपलभ्यते न त्वर्थः । अनुयो० २६१ | निरत्ययमवत्थयं निरर्थकापार्थकं निरर्थकं
सत्यार्थान्नि-ष्क्रान्तं अपार्थं अपगतसत्यार्थम्, प्रथम अधर्मद्वारस्य सप्तमं नाम । प्रश्न० २६
निरन्तरा :- हृदयशून्याः । आचा० १८६, २२८ निरयं नरकावासः अनुयो० १७१। निर्गतशुभफलम् । प्रश्न० ९२ | नीरजाः रजोरहितः । औप० १० | निरयः निर्गतमयं इष्टफलं कर्म यस्मात् स नरकः । भग० १९॥ निरयगइया निरयगतिः गमनं येषां ते निरयगतिकाः, इह सम्यग्दृष्टयो मिथ्यादृष्टयो वा ज्ञानिनोऽज्ञानिनो वा ये पञ्चेन्द्रियतिर्यग्मनुष्येभ्यो नरके उत्पत्तुकामा अन्तरगत वर्तन्ते ते निरयगतिकाः विवसिताः । भग० ३४६ |
आगम- सागर-कोषः ( भाग :- ३)
निरयछिद्द - नरकच्छिद्राणि । प्रज्ञा० ७७ निरयनिक्खुड-नरकनिष्फुटाः गवाक्षादिकल्पा
नरकवास- प्रदेशाः । प्रज्ञा० ७७ |
निरयपत्थड नरकप्रस्तटः नरकभूमिरूपः । प्रज्ञा० ७१। निरयपत्थडा– नरकप्रस्तटाः । अनुयो० १७१ । निरयवत्तणि- निरयवर्त्तिनि नरकमार्गः । प्रश्न० ६१ । निरयवाला - शक्रेन्द्रस्य आज्ञावर्ती देवः । भग० १९७ । निरयविभत्ती - निरयविभक्तिः सूत्रकृताङ्गाद्यश्रुतस्कन्धे पञ्चम-मध्ययनम् । सम
३१ | आव० ६५१ |
निरया - इष्टफलं कर्म निर्गतमयं येभ्यस्ते निरया:नरका - वासाः । जीवा० ३३ प्रज्ञा० ४३ । निर्गतं
मुनि दीपरत्नसागरजी रचित
[Type text]
अविद्यमानमयं इष्टफलं कर्म येभ्यस्ते निरयाः । स्था० २८ नरकहेतुः, विशिष्टवेगो वा प्रश्न. ९२१ निरयावलिया नरकावलिकाः आवलिका व्यवस्थिता
नरका - वासा। प्रज्ञा० ७१ |
निरयावलियाओ - यत्रावलिकाप्रविष्टा इतरे च
नरकावासाः प्रसङ्गतस्तद्गामिनश्च नरास्तिर्यञ्चो वा वर्ण्यन्ते ता निरया - वलिकाः । नन्दी० १०७ । निर० ३ | निरयावली - नरकावासपङ्क्तिः । अनुयो० १७१। निरवकंखा - निष्क्रान्तमाकाङ्क्षातो निराकाङ्क्षम् । उत्त
६००|
निरवज्जं निरवद्यं निर्गतपापम्, इहलोकाद्याशंसारहितम् । आव० ५९६ । निरवयक्ख निरवकाक्ष:
पश्चाद्भागमनवेक्षमाणस्तन्निस्पृहः अनभिलाषवान् ।
ज्ञाता० १६९। निर्गताऽपेक्षापरप्राणविषया परलोकादिविषया वा यस्मिन्नसौ निरपेक्षः
निरवकाङ्क्षो वा अवकाङ्क्षारहितो वा । प्रश्न० ५| निरवयवः समस्तः । बृह० ३६ आ निरवलावे - निरपलापः नान्यस्मै कथयेदिति, द्वात्रिंशद् योगे सङ्ग्रहे दद्वितीयो योगः आव० ६६३॥ निरवशेष :- प्रसक्तानुप्रसक्तमप्युच्यते यस्मिन् स एवं
लक्षणः । आव० २७ |
निरवसेस - निरवशेषता अपरिशेषव्यक्तिसमाश्रयः । स्था० २२३ | निरवशेषो - निरवशेषस्य
[134]
प्रसक्तानुप्रसक्तस्यार्थस्य कथनात्। भग० ८६९। निरवशेषं - सामस्त्येन । प्रज्ञा० ५८२ | निरवशेषंसमयाशनादिविषयः । आक० ८४०। निर्गतमवशेषमपि अल्पाल्पमशनायाहारजातं यस्मात्तत् निरवशेषं सर्व्वमशनादि तद्विषयत्वान्निरवशेषम् स्था० ४९८८ निरवशेषं समग्राशनादिविषयम् । भग० २९६ । निरवशेषप्रदेशान्तरतोऽपि स्वस्वभावेनान्यूनाः । भग०
१४९ |
निरवसेससव्वते - अपरिशेषव्यक्तिसमाश्रयेण सर्व्वं निरवशेष सर्व्वम् स्था० २२३॥
निरवेक्खो निरपेक्षः-निरभिलाषः, निरभिष्वङ्गः । उत्तः २६९॥ निरपेक्षः इहान्यभविकापायभयरहितः आव• ५९० |
"आगम- सागर- कोषः " [३]

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272