Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 79
________________ [Type text] आगम- सागर - कोषः (भाग:- ३) दुक्खाययणं– दुःखायतनम्। उत्त० ३२९| यस्य तत् द्व्यर्द्धं - सार्धमित्यर्थः, द्व्यर्द्धमर्द्धाधिकं क्षेत्रमहोरात्रप्रमितं चन्द्रयोगयोग्यं येषां द्व्यर्द्धक्षेत्राणि । दुक्खावणा - दुःखापना- मरणलक्षणदुःखप्रापणा, अथवा सूर्य० १७७ । इष्ट वियोगादिदुःखहेतुप्रापणा । भग० १८४ । दुक्खाविज्जइ - दुःख्यते । आव० ४०५ | दुआइक्ख- दुराख्येयं-कृच्छ्राख्येयं वस्तुतत्त्वम्। स्था० २९६ दुक्खुव्वेअ - दुःखाद् उद्वेगो यस्य स दुःखोद्वेगः । आचा० दुइओ - द्वितीयः । उत्त० २२३ | ११९| दुइज्जतो- द्वितीयान्तः - पाषण्डी गृहस्थः । आव० १८९ | दुइज्जमाणा - द्रवन्ति इतस्ततो दोलायमानानि । जम्बू० २३५| दुकूलं- वस्त्रविशेषः । भग० ४६० | कार्पासिकं - अतसीमयम्। भग० ५४०। वृक्षविशेषः । भग० ४६०| दुकोडी - विसोहिकोडी अविसोहीकोडी | निशी० ९१ | दुक्कडगरिहा- ऐहिकान्यभविकपापनिंदम्। चतु॰। दुक्करं दुःखेन क्रियत इति दुष्करं दुरनुष्ठानम् । उत्तः ११६। दुष्करं-अपूर्वकरणतो ग्रन्थिभेदः । भग० २८९ | दुक्कराई - दुःखेन क्रियन्ते करोतेः सर्वधात्वर्थत्वाच्छक्यन्ते दुष्कराणि दुःशकानि । उत्त ६६५ | दुक्काल- दुष्कालः धनधान्यादिसमृद्धिहीनःकाल । भग० १९९| दुष्कालो-धान्यमहार्घतादिना दुष्टः कालः । जम्बू० ६६। दुक्कुट्टिओ - दुष्कृष्टः । आव० ६२२ दुक्खं दुःखं दुःखकारणं वा कर्म्म लोकसंयोगात्मकं वा । आचा० १४५| अज्ञानं मोहनीयं वा । आचा० १५३ । दुःखयतीति दुःखं संसारः । उत्त० ६२१ । दुःखहेतुम् । उत्त ६२४। दुःखयतीति दुःखं-अष्टप्रकारं कर्म तत्फलं वाऽसातोदयादिरूपम्। सूत्र० १३। दुःखयतीति दुःखं पापं कर्म्म। उत्त॰ २६२| सांसारिकं सुखमपि वस्तुतो दुःखमिति दुःख-हेतुत्वाद् दुःख कर्म। भग० ३८ दुःखं दुःख कर्म | भग० २९० | दुःखहेतुः । भग० ४८४ । दुःखं दुःखविषयको भग-वत्याः प्रथमशतके द्वितीय उद्देशकः। भग॰ ६। दुःखयतीति दुःखः। उत्त॰ ११९| दुःखानि कर्माणि। उत्त० २९३ | दुक्खसंभवा- दुःखं पापकर्म ततः संभवः उत्पत्तिर्येषां ते दुःखसम्भवाः । उत्त० २६२॥ इहान्यजन्मनि च दुःखभाजनम् । उत्त० २६८ दुक्खसावयाइण्ण- दुःखश्वापदाकीर्णः । ज्ञाता० १६९| मुनि दीपरत्नसागरजी रचित [79] [Type text] दुखुरा - द्विखुराः- गवादयः । उत्त० ६९९। द्विखुराःउष्ट्रादि-चतुष्पदाः । जीवा० ३८ | दुगंछे- जुगुप्साकर्म्म-यदुदयेन च विष्ठादिबीभत्सपदार्थेभ्यो जुगुप्सते तत् । स्था० ४६९ । दुगंधी - दुर्गन्धी-सुनन्दश्रावकस्य द्वितीयो भवः । उत्त १२३| दुग - क्रियाविषयमेकसमयमनुभूयमानं उपचारात्तत्प्रतिज्ञाताऽपि द्विकः । उत्त० १५२ एकसमये वे क्रिये समुदिते द्विक्रियं त-दधीयते तद्वेदी वा वैक्रियः, कालभेदेन क्रियाद्वयानुभवप्ररूपी । आव० ३११। दुगाउयं द्विगव्यूतं-क्रोशद्वयम् । ओघ० ७८ । दुगुरुणा - जुगुप्सा | आचा० ७५ | दुगुंछमाण - जुगुप्समानः- निन्दन्परिहरन्। आचा० ११४। जुगुप्समानः । उत्त० २२८ दुगंछा - जुगुप्सा प्रवचनखिंसा । स्था० १३८ । विचिकित्सा अनेषणीयशङ्का। आचा० ३३२| जुगुप्साअस्नानादिमलि-नतनुसाधुहीलना । उत्त० ३६१। दुगुंछामि - जुगुप्सामि-निन्दामि । आव० ३६४। दुगुंछामोहणिज्जं - यदुदयवशात् पुनः शुभमशुभं वा वस्तु जुगुप्सते तत्, जुगुप्साजनकं मोहन जुगुप्सामोहनीयम् । प्रज्ञा० ४६९ | दुर्गाच्छिय- जुगुप्सितं - छिम्पकादि। ओघ० १५६। दुर्गाच्छिया - जुगुप्सिकताः-निन्दिताः। ओघ० १२० दुगुल्ल- दुकुलं-कार्पासिकं वस्त्रम्। राज० ३७। दुकूलं गौडवि-षयविशिष्टकार्पासिकम्। आचा० ३९४। कार्पासिकं वस्त्रम्। जीवा० २१० | कार्पासिकमतसीमयं वा वस्त्रम्। सूर्य० २९३। वस्त्रम्। जम्बू॰ २८५| ज्ञाता० २७| जीवा० २३२। वृक्षविशेषः । तद्वल्कलाज्जातं दुकुलंवस्त्रविशेषः। ज्ञाता० २७। दुकूलानीति दुकूलो वृक्षविशेषः, तस्य वल्कं गृहीत्वा उदूखले जलेन सह “आगम-सागर-कोषः " [३]

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272