Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
निरेई निरेजी-निष्प्रकम्पः । आव ०७७५| निरेयकाओ निरेजकाय:- निष्प्रकम्पदेहः । आव ०७८० निरेयणा निरेजनाः कम्पक्रियानिमित्तविरहात्। प्रज्ञा० ६१० |
निरोदरं निरुदरं विकृतोदररहितम्। जीवा० २७५जा निरुदरं विकृतोदररहितं, अल्पत्वेनाभावविवक्षणात्। जम्बू०
आगम - सागर- कोषः ( भाग :- ३)
११४ |
निरोय - रोगवर्जितः । ज्ञाता० ५ |
निरोह निरोधः अभावः । उत्तः २८४१ नियन्त्रणा । उत्तः ५८६ । निरोधः । ओघ० १३८ \ आव० ३७८ । निरोधः
गृहम् । उत्त० १३५ | निरोधः-स्थापनम् । आव० ६३३ | निरोधनं निरोधः प्रलयकरणम् । आव० ५८३ ।
निर् आधिक्ये अनुयो० २६५
निर्गम:- निहार: प्रमाणम्। स्था० ४३५१ निर्गमभूमि :- स्थण्डिलभूमिः । आव० ५२४ निर्घण्ट:- नामकोशः । निर० २३| निर्धाटितः पङ्क्तेर्बहिष्कृतः । बृह० १६९ अ निर्जरितवन्तः प्रदेशपरिशाटनतः स्था० १७९॥ निर्देश:- आजा नन्दी० १६० लिगार्थमात्रप्रतिपादनम् । अनुयो० १३५|
निर्देशदोष:- यत्र निर्दिष्टपदानामेकवाक्यता न क्रियते । अनुयो० २६२१
निर्दोष सर्वदोषविप्रमुक्तम्। अनुयो० २६२॥ निर्बन्ध - हठः । नन्दी० १५३ | आचा० २४८ निर्भजना - निश्चिता भजना निर्भजना - निश्चितो भागः ।
आचा० ८६ |
निर्महेलं नाटकविशेषः । पिण्ड० १३८८
निर्माण निमिण जातिलिंगाकृतिव्यवस्थानियामकम् । तन्दु० ८१स
निर्मला : कठिनमलाभावात् धौतवस्त्रवत्। स्था० २३२१ निर्याणं अवसानम्। उत्तः ४८३
निर्यास- कर्पूरादिः गन्धद्रव्यविशेषः । जीवा० १३६| निर्युक्त्यनुगमः- अनुगमे द्वितीयो भेदः। स्थान० ६। निर्य्यानं बहिर्निर्गमो निशी २७३ अ निर्लेप- आयामसौवीरादि। आव० ५७२ | पृथुकादिगृहतः ।
स्था० ३८६ |
निर्लोठनीय निरुत्तरीकरणम्। नन्दी० १५1
मुनि दीपरत्नसागरजी रचित
[Type text ) निर्वर्त्तनाधिकरणक्रिया- अधिकरणक्रियायाः प्रथमो भेदः खड्गादीनां तन्मुष्ट्यादीनां च निर्वर्तनलक्षणा |
प्रश्न० ३७|
निर्वर्तित कृतं, अभ्यस्तम् । आव० ५९३ | निर्वर्तितवन्तः अनुभूतवन्तः । स्था० ४४६ । निर्वनति निवर्त्तते। नन्दी० १५८१
निविंग (कृ) तिकादि- पृथ्व्यादिसङ्घटनादाँ तपः । आव ०
७६४ |
निर्विशमानकं आसेवकः, परिहारविशुद्धचारित्रे प्रथमः ।
स्था० ३२४|
निर्विशमाना - ये परिहारविशुद्धितपोऽनुचरन्ति
परिहारिका इत्यर्थः स्था० १६८८
निर्विष्टं- अलब्धं-अनुपात्तं स्यादित्यर्थः। दत्तार्थत्वात्।
स्था० ३१४ |
निर्विष्टकायिकं यस्तु
निर्विष्टकायिकानामासेवितविवक्षितचा-रित्रकायानां
तत्। स्था० ३२४|
निर्वृत्तिः– द्रव्येन्द्रियभेदः । प्रज्ञा० २४| भग० ८७| निष्पत्तिः । स्था० २८५| प्रतिविशिष्टः संस्थान विशेषः । जीवा० १६ | नन्दी० ७५%
निर्वेद:- सम्यक्त्वस्य तृतीयं लक्षणम् आक० ५९१। निर्व्याघात यत्सूत्रार्थनिष्ठितः उत्सर्गतो द्वादश समाः कृतप-रिकर्मा सन् काल एव करोति स्था० ९५ पादपोपगमनस्य द्वितीयो भेदः । सिंहाद्युपद्रवव्याघाताभावः । दशवै० २६ । निर्व्यूहना अपाकरणम्। व्यव• १८५ अ निर्हरणं निस्सारणम्। स्था० ९४१ निर्हारलाला कृमिसूत्रम् । स्था० २१९॥ निलओ - निलयः । आव० ६८०
निलयः आधायाः परावर्त्तितद्द्वारे श्रेष्ठी, वसन्तपुरे श्रेष्ठी । पिण्ड० १०० | उपाश्रयः । प्रश्र्न० १२८ निलिच्छमाणा - निरीक्षमाणाः । व्यव० १३० अ । निलीयंति- निलीयन्ते विनश्यन्ति । भग० २४९१ निलेक्क - (देशी ०) विरतः । आव० १८६ | आचा० ४२४ | निलुक्किउं निलातुम् आव० ३१९|
निल्लंडणं निर्लाञ्छनं वर्द्धितकरणम्। प्रश्न. ३८८ निल्लंछणकम्म- निर्लाञ्छनकर्म - पञ्चदशकर्मादाने
[136]
-
* आगम- सागर - कोष : " [३]

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272