Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]]
आगम-सागर-कोषः (भागः-३)
[Type text]
निसग्गरुइ-स्वभावत एव तत्त्वश्रद्धानम्। भग० ९२६। | निसामिति-अवधारयन्ति। आचा० ४२४। निसग्गरुई-निसर्गः स्वभावः तेन रुचिः जिनप्रणीत निसामेह-निशामयत शृणत। आव० २२९। तत्त्वाभि-लाषरूपा यस्य स निसर्गरुचिः। प्रज्ञा० ५६ | निसाय-निषादः-पारासरः, शूद्राब्राह्मणाभ्यां जातः। निसर्गः- स्वभावस्तेन रुचिः-तत्त्वाभिलाषरूपाऽस्येति, | आचा० ८१ निसर्गतो वा रुचिरिति निसर्गरुचिः, यो हि
निसाविहंगा-उलूकाः। बृह. १९७ आ। जातिस्मरणप्रतिभादिरूपया स्वमत्याऽवगतान् सद्भुतान् | निसालोढे-शिलापुत्रकः। उपा०२१। जीवादीन पदार्थान् श्रद्दधाति स निसर्गरुचिः। स्था० निसिज्ज-स्वाध्यायादिभूमिः। दशवै० २८१| ५०३
निसिज्जहरो- निषद्याधरः। आव०७४५) निसज्जा-निषद्या-पुताभ्यां भूम्यामुपवेशनम्। औप० निसिज्जा-स्त्रिया सहासनम्। सम० ३६। निषद्या४०
स्वाध्या-यभूम्यादिका यत्र निष्पद्यते। उत्त० ४३४। निसज्जा-रजोहरणनिषद्या। ओघ० १३२१
निषदया-रजोह-रणवेष्टनकं सौत्रिकमौर्णिकं वा। ब्रह. निसह-निसृष्टः निसृष्टाङ्गा मुक्ताङ्गा। सम० ११७/ २५३ अ। निषदया। आव ३२३॥ अत्यन्तम्। आव० २०६| निसृष्टं-निश्चेष्टम्। दशवै. | निसिज्जाओ-निषदनानि निषद्याः३६। निसृष्टं-अत्य-र्थम्। प्रश्न० ५९। निसृष्टं-प्रचुरम्। उपवेशनप्रकारास्तत्रास-नालग्नप्लुतः ओघ०४८
पादाभ्यामवस्थितः। स्था० ३०२ निसढ-निषधः-द्रहनाम। जम्बू. ३०८ निषढः बलदेव निसिट्ठ- निसृष्टः-अनुज्ञातः आक्रान्तिकस्तेनो वा। बृह. पुत्रः। आव० ९४| पञ्चमवर्गे प्रथममध्ययनम्। निर० | १६७ अ। निसृष्टः अनुज्ञातः। व्यव० २३४ अ। ३९।
निसिहाई-जीवेन निःसृष्टानि स्वप्रदेशेभ्यस्त्याजितानि। निसढा-निष्पन्ना। मरण।
भग. १६९। निसण्ण-निषण्णः। आव०७७४। निषण्णः-उपविष्टो | निसिद्धप्पा-निषिद्धो मूलगुणोत्तरगुणातिचारेभ्य आत्मा वीरा-सनादिना। आव. ५९४१
येनेति निषिद्धात्मा। आव० २६७। निसस्सिओ-निषण्णोत्सृतः। आव० ७७२।
निसियरा निशाचराः-पिशाचादयः। ओघ. १२५ निसन्न-निषण्णः। स्था० २९९। निषण्णः। आव० ७७२ | निसिया-निशिताः तीक्ष्णाः। उत्त० ३४९। निसम्म-निशम्य-मनसा अवधार्य। भग० ८९। निशम्य | निसिर- निसृजे ब्रूयात्। दशवै० २३६। मन-साऽवधार्य। स्था० ११९। निशम्य-निश्रित्य। निसिरणे- निसर्गः भाषाद्रव्याणां वाग्योगेनोत्सर्गक्रिया। आचा० ३३१| निशम्य-ज्ञात्वा। आचा० ३५०|
दशवै० २०८१ निसम्मभासी-निशम्यभाषी। आचा० ३९२।
निसिरे- व्यत्सृजति। आव०६१८ निसरइ-निसृजति निष्काशयति। जीवा० २४४। निसिरेज्जा-व्युत्सृजेत्। ओघ. १९७५ निसह-निषधः निषधवर्षधरपर्वते दवितीयं कूटम्। स्था० निसियंत-निषीदनं उपवेशनम्। दशवै० १५५ ७२। हृदयविशेषः। स्था० ३२६। निषधः
निसीयण-निषीदनं-उपवेशनम्। ओघ. २१४। निषीदनम्। वर्षधरपर्वतविशेषः। स्था०६८। निषधः-बलीवईः। सूर्य आव० ६५४।
निसीलो-निःशीलः गृहस्थः। सूत्र. ९| निसहदहे- ह्रदविशेषः। स्था० ३२६।
निसीह-निशीथवन्निशीथम्। नन्दी० २०६। निशीथं-यद निसाकप्पे-कायिकामात्रके मोकं गहीत्वा तेनाचमनं रहसि पठ्यते व्याख्यायते वा। उत्त. २०४। प्रच्छन्नंकर्तव्यम्, अभिगतस्य गीतार्थस्याचीर्णमेतत्, एष च निषीथं बद्धश्रुतं, गुप्तार्थं वा, रहस्य पाठात् निशाकल्प उच्यते। बृह. २०३अ।
रहस्योपदेशाच्च निषीथम्। आव०४६४। निसापाहाणे- मुद्गादिदलनशिला। उपा० २१॥ निसीहज्झयणं-आचाराशे पंचविंशतितममध्ययनम्।
او
मुनि दीपरत्नसागरजी रचित
[141]
"आगम-सागर-कोषः" [३]

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272