Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
निदानं-देवादिऋद्धीनां दर्शनश्रवणाभ्यामितो
निर्देशः गुरोर्निर्वचनं निर्देशः। उत्त० ७९। कार्याणि प्रति ब्रह्मचर्यादेरनुष्ठा-नान्ममैता भूयासुरित्यध्ययसायः। प्रश्ने कृते यन्नियतार्थमुत्तरम्। ज्ञाता० १५९। निर्देशनं सम०९।
निर्देशः विशेषा-भिधानम्। दशवै०७ निर्देशः-गुरुणा निदाय- ककारस्य स्वार्थिकप्रत्ययत्वान्निदाम्। भग० पृष्टार्थनिशेषभाषणाम्। उत्त०७३। ७६९।
निद्देसवत्ती-निर्देशवी आज्ञाकारी। दशवै० २५०। निदाह-अधिको दाहः। आव०७६८ निदाघः एकादशम- निद्दोच्च-निर्दीत्यं निर्भयम्। व्यव० ९ अ। निर्दीत्यम्। मासः। जम्बू० ४९०
आव०७३८१ निदेजत्वं- उच्चता। बृह. २१९ अ।
निद्दोस-निद्दोषः द्वात्रिंशत्सूत्रदोषरहितः। स्था० ३९७ । निइंसण-निदर्शनं दृष्टान्तः। दशवै०४४।
| निर्दोषः-दोषमक्तस्य प्रथमो गणविशेषः। आव० ३७६| निद्द-निद्रा आलस्यम्। जम्बू० २३७।
निर्दोष-हिंसादिदोषरहितम्। अन्यो० १४० निर्दोष निद्दओ-निर्दयः-निर्गतदयः, परानुकम्पाशून्यः। आव० द्वात्रिंश-त्सूत्रदोषरहितम्। अनुयो० १३३ ५९०
निदंत-निर्मातिः नितरामग्निसंयोगः। जीवा. २६७। निद्दमुक्ख-निद्राया मोक्षः पूर्वनिरुद्धायामुत्कलना निद्रा निर्मातं-भस्मीकृतम्। उत्त० ५२७॥ मोक्षः- स्वाप इति। उत्त०५३८1
निदंतमलपावगं-निर्मातं भस्मीकृतं ततो निर्मातमिव निद्दहितुं-निर्दय। आव० ८२९।
निर्मातं मल इवात्मनो विशुद्धस्वरूपघातितया पापमेव निद्दही-निर्दहति। पिण्ड० १७६
पापकं येनासौ निर्मातमलपापकः। उत्त० ५२७। निद्दा- निद्रायणं तु निषण्णस्यैव स्वप्नम्। बृह. २०७ | निबंधस-निःशूकः। ओघ० १५८ निद्धन्धसः-अपगतआ। निद्रासुखप्रबोधा स्वापावस्था
सर्वथादयावासनाकः। पिण्ड०६९। निद्धन्धसः-प्रवचनोनखच्छोटिकामात्रेणापि यत्र प्रबोधो भवति
पघातनिरपेक्षः। आव. ५२६। (देशीवचन) नाधिकृतारंभतद्विपाकवेद्या कर्मप्रकृतिरिति निद्रा। स्था० ४४७ विराध्यमानप्राण्यनुकंपापरः। व्यव० ९ । सुखप्रबोधा स्वापावस्था निद्रा। जीवा० १२३। नियतं | निद्ध-स्निग्धं बहस्तेहम्। पिण्ड०७०। स्निग्धंद्राति-कुत्सितत्वमविस्पष्टत्वं गच्छति चैतन्यं यस्यां स्नेहावगाढम्। आव० ७२६। स्निग्धं-मनोहरम्। जम्बू. स्वापावस्थायां सा निद्रा, निद्राणं निद्रा। प्रज्ञा० ३६७) १०२ निद्दाइया-निद्राणा। आव० ५५९|
निघण- स्निग्धघनः। ज्ञाता०६। निद्दानिद्दा- निद्रातोऽतिशायिनी निद्रानिद्रा। प्रज्ञा०४६७) निद्धमणं-निर्धमनं निर्दग्धम्। प्रश्न० ८२ निद्रातिशायिनी निद्रा निद्रानिद्रा दुःखप्रबोधा
निद्धमणठाण-निर्द्धमनस्थानं उपघसरस्थानम्। ओघ. स्वापावस्था। स्था०४४७।
ધરા. निद्दामत्तो-निद्रामत्तः-निद्राभिभूतः। आव०७९१| निद्धमणाई-निद्धमणादि नगरोदकोपघसरादि निद्दारितं- निर्दारितं-विस्फारितम्। प्रश्न०४९।
उपघातस्थानम्। ओघ० १६२ निद्दिद्व-निर्दिष्टः उक्तः। दशवै० १९१।
निद्धम्मा-निर्द्धर्मः। ओघ० १५० निद्देस-निर्देशनं निर्देशः
निद्धया-स्निग्धता अरुक्षता। ज्ञाता० १७० कर्मादिकारकशक्तिभिरनधिकस्य-
लिङ्गार्थमात्रस्य निद्धाइऊण-निर्गत्य। उत्त०२१४१ प्रतिदानं तत्र प्रथमा भवति। स्था० ४२८ निर्देशः- निदाहिति-निर्द्धाविष्यन्ति-निर्गमिष्यन्ति। भग० ३०९। उपन्यासः। बृह० अ० १८१ अ। आणा। दशवै० १३८ निद्धणे-निधूय-प्रस्फोट्य। दशवे. २२४। निर्देशः-प्रश्निते कार्ये नियतार्थमत्तरम्। भग० १६८१ नियं-निद्भूतं अपनीतम्। जीवा० १८८१ निर्देशः-उत्सर्गापवादाभ्यां प्रतिपादनम्। उत्त०४४१ निद्रायते-सकलक्षुदादिदोषापगमतः सुखासिकाभावेन निर्देशः विशेषाभिधानम्, विशेषितश्च। आव. १०४ निद्रा-यते-पयलायेत। जीवा० १२३
मुनि दीपरत्नसागरजी रचित
[128]
"आगम-सागर-कोषः" [३]

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272