Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
दारगोउर- गोपुरद्वाराणि। सम० १३८।
दारुपव्वयगा-दारुनिर्मापिता इव पर्वतकः। जम्बू. ४४। दारचेडाओ-द्वारपिण्ड्यो -दवारशाखे। जम्बू०४८। दारुमडे- भरतक्षेत्रे आगामिन्यां चतुर्विंशतिकायां दारपाए-द्वारपातः-रन्ध्रकरणम्। पिण्ड० ९४।
दवाविंशति-तमतीर्थंकरस्य पूर्वभवनाम। सम०१५४| दारपिंडी-द्वारपिण्डी-दवारशाखा। जीवा० ३५९। दारुसंकम-दारुसङ्क्रमः। आचा० २०२। दारवालो-द्वारपालः। आव० १७३।
दालः-सूपः। प्रश्न. १४११ दारसाहा-दवारशाखा-दवारपिण्डी। जीवा० ३५९| दालाणि-अवदृढिगाणि। दशवै० ११११ दारा-अणुओगा। निशी० ७९ आ। द्वाराणीव द्वाराणि- | दालित्ता- विदार्य। प्रज्ञा० ४८१ दलयित्वा-विदार्य। जीवा. प्रवेशमुखानि, एकस्थानकाध्ययनप्रस्यार्थाधिगमोपाया ४० इत्यर्थः। स्था० ४। द्वाराणि-उपायाः। स्था० ३१६| दालिम-दाडिम-फलविशेषः। प्रज्ञा० ३२८ दाडिम-वृक्षअर्थागमस्योपायः। सम० १११ द्वाराणि। अनयो० १७११ | विशेषः। प्रज्ञा० ३२ दाराइं- प्रवेशमुखानि। जम्बू. ५१
दालिमपाणगं- पानकभेदः। आचा० ३४७। दारिद्र्यं-दरिद्रता। नन्दी० १५५१
दालियंब-दालिकाम्लं इइडरिकादि। प्रश्न. १६३ दारिय-दारिका-डिक्करिका। आचा०४१३। दारिका। आव० दालिय–विदार्य। आचा० ३२९। ३७१|
दाली-राजिः । ओघ० १२६। दारुआ-दारुकं-काष्ठकम्। जम्बू० ३६)
दावए- दद्यात् दापयेद्धा। भग० ३७५) दारूए-दारूकः। उत्त० ३७९। दारूकः-अन्तकृद्दशानां दावणं-दापयति। ओघ०४३।
तृतीयवर्गस्य द्वादशममध्ययनम्। अन्त० ३। दावदए- षष्ठाङ्गे एकादश ज्ञातम्। ज्ञातम्। उत्त०६१४१ दारुकम्मगारो-दारुकर्मकरः-वर्धक्यादिः। दशवैः ३६० दावदविओ-द्रावद्रविकाः-द्रुतद्रुतगामी। बृह० १२४ अ। दारूग-दारूकं-काष्ठम्। उत्त०४१३। दारूकः। उत्त. दावद्दवे-षष्ठागे एकादशं ज्ञातम्। सम०३६। आव. ११८
६५३। ज्ञाता० १० समुद्रतटे वृक्षविशेषः। ज्ञाता० १० दारूगदंडे- दारूदण्डकम्। बृह. १७३ आ।
दावर-द्वापरः-समयपरिभाषया द्वितीयकलिः। बृह. दारुण-दारूणं-अनिष्टम्। दशवै० २३२ रौद्रः। ज्ञाता० १८०आ। द्वापरं-द्विकम्। सूत्र०६७ ८० असह्यम्। आचा० १९४। दारूणसील-दारूणं दावारंग-उदकवारकम्। भग० ६८० कक्कसं वा। दशवै० १२३
दावरजुम्म-द्वाभ्यामादित एव दारूणपरिणामो-दारूणपरिणामः-पापानां कर्मणां चौर्यादि कृतयुग्माद्वोपरिवर्तिभ्यां यदपरं यग्मं कृतानामशुभविपाकः। दशवै० ११३॥
कृतयुग्मादन्यत्तन्निपातनविधे द्वापरयुग्मम्। भग. दारूणा-दारयन्ति जनमनांसीति दारूणाः
७४४। विपर्यवसितो द्वापरयुग्मः। स्था० २३७। विलपिताऽऽक्र-न्दितादयः। उत्त० ३०८ दारयन्ति द्वापरयुग्मे द्वाषष्टिः । सूर्य. १६७। मन्दसत्वानां संयमवि-षयां धृतिमितिदारूणाः। उत्त० | दावरजुम्मकडजुम्मे- द्वापरकृतयुग्मेऽष्टादयः। भग० ११२
९६४। दारूते- दारूकः-वासुदेवस्य पत्रः, अरिष्ठनेमिनाथस्य दावरजुम्मकलियोगे- द्वापरकल्योजे नवादयः। भग० शिष्यः। स्था०४५७
९६४। दारुदंडयं- आग्रभागे उर्णिकादशायुतो दण्डः, दावरजुम्मतेओए-द्वापरयोजराशावेकादशादयः। भग० दण्डस्याग्रभागे ऊर्णिकादशिका बध्यन्ते तत्
९६४॥ दारुदण्डकम्। बृह० १०३
दावरजुम्मदावरजुम्मे-द्वापरद्वापरे दशादयः। भग. दारुपव्वय-दारुनिर्मापित इव पर्वतकः दारुपर्वतकः। ९६४ जीवा० २००
दास-दासः-आजन्मावधिकिड़करः। व्यव० ३३७ अ।
मुनि दीपरत्नसागरजी रचित
[71]
"आगम-सागर-कोषः" [३]

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272