Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 137
________________ [Type text] आगम-सागर-कोषः (भागः-३) [Type text] द्वादशम। आव० ८२९। निर्लाञ्छनकर्म-वर्धितकरणम्। | निवर्त्य-असारान् पृथक्कृत्येति। स्था० ३८४। उपा०९। निवसणं-निवसनं परिधानम्। प्रज्ञा० ९६। ज्ञाता० २००। निल्लालिय-निर्लालिता निष्काशिता। उपा०२२१ निवसनं-विशिष्टरचनारचितपरिधानलक्षणम्। अनुयो. विवृतम्-खान्निःसारितम्। ज्ञाता० १३७। १४३ निल्लालियग्ग-निर्लालिताना प्रसारिताग्रा। ज्ञाता०१६) निवसमानः- वसन्। आव०६४४| निल्लेव- निर्लेपः अत्यन्तसंश्लेषात्तन्मयतां गतः। भग० | निवइ-सङ्घातः। आव०६२। २७७। अत्यन्तसंश्लेषात् निवाई-निपतितुं शीलमस्येति विगूयणिनिः निपतनं तन्मयतागतवालाग्रलेपापहारान्निर्लेपः। अनुयो० १८० वा निपातः सोऽस्यास्तीति निपाती। आचा० २०९। निर्लेपः-भूमिभित्यादिसंश्लिष्टसिकतालेपा-भावातु। निवाए- निपातः चन्द्रसूर्यैः सह सम्पातः। सूर्य. १००। भग०६७६। निर्लेपः-निष्ठामपगतः। जीवा० १४११ निवाओ-निपातः स्पर्शनम्। बृह. १३ अ। निल्लेवण-निर्लेपनः-रजकः। व्यव. १०४ अ। निवाडेइ-निपातयति लगयति। जीवा० २५५ निवज्जइ-निषद्यते-शेते। ज्ञाता० २०५१ निवात-निपातः आवकाशः। व्यव० २७४ आ। निपातनिवज्जणा-स्वमन्ति। ओघ. १०७ नमवकाशः। व्यव० २८५आ। निवज्जाविओ-निमज्जितः। आव २२७। निवाता-या तु शीतकाले पूर्वाहणे उपलेपनकरणेन रात्रौ निवज्झत्ति-निर्वाप्यन्ते नितरामभ्ययतमरणं व्यपगता त्रेहा जायते सा। बृह. २६३ अ। प्रपद्यन्ते। व्यव० ४२४ आ। निवय-तत्तदर्थद्योतनाय तेषु तेषु स्थानेषु निपतन्तीति निवट्टगं-निर्वत्तितम्। आव० ७९२१ निपातः। प्रश्न. ११७ निवडइ-निपतति। ज्ञाता० १६९। निपतति-शिथिलवृन्त- | निवायगंभीरा-निर्वातगम्भीरा-निवातविशाला। भग० बन्धनत्वात् भ्रश्यति। उत्त० ३३३। ३१३ निवण्ण-शयितः। ब्रह. १९८ आ। निर्विंण्णः-सन्निविष्टो | निवायणं-निपातनं गर्तादौ क्षेपणम्। प्रश्न. २२॥ दण्डायतादिना। आव० ५९४। निवाया- निर्वाता वायु प्रवेशरहिता। भग. ३१३ निव्वणा-सुप्ता। निशी. २०४ आ। निवासो- भत्ताराणुप्पयाणं। दशवै० १४१। निवणुस्सिओ-निवण्णोत्सृतः। आव० ७७२। | निविज्जंतो-निर्विद्यते। आव० २८९। नियतिते-उपरि पतितं सत् पीडयति तन्निपतितं- निविट्ठ- निर्विष्टं-परिभक्तम्। प्रश्न०७१। निकाचितः। त्वग्विषम् दृष्टिविषं च। स्था० ३७५) जम्ब० २७८१ निवन्ना-निष्पन्नः, त्वग्वर्तितः। ब्रह. १३ आ। निविद्वसंचिअ-निविष्टसंचितः निकाचिततया संचितः। निषण्णः । आव०६७५ शयानः। व्यव० ३११ आ। जम्बू० २७८१ निष्पन्नः-उपसम्पन्न आश्रितः। भग० १६४निवण्णः। | निविट्ठाइं-स्थापितानि। भग० ५६९। आव०७७२ निविण्ण-निर्विण्णाः उदविग्नाः संसारभयात्। उत्त. निवन्ननिवन्नगो-निवण्णनिवण्णः। आव०७७२। ३९७ निवन्ना-निर्वर्णा। स्था० २९९। निवित्ति-निवृत्तिः-अन्यदर्शनाभिहिता। आचा० १७७ निवयपउप्पयं-निपातोत्पातं-दिव्यनाट्यविधिः। जम्ब० | निवुहृदवित्ताए- निवृष्टो देवः। आचा० ३८९) ४१२,४१८५ निवडूढी-निवृद्धिः शरीरस्यैव हानिः। स्था० ३५९। निवया-निवाताः। आचा० ३२९। निवडढेत्ता-निवर्य हापयित्वा। सम० ८६) निवर्तनं- गन्तव्यं भिक्षाया इत्यर्थः। ओघ. १७४। निवुड्ढमाणो-निर्वेष्टयन् हापयन्। सूर्य० २६, ४३। निवर्तन्ते-न गृहन्ति। ओघ. २०११ निवृत्तिः-आकारः द्रव्येन्द्रियविशेषः। स्था० ३३४| निवर्तितं-सर्वथा परिसमाप्य। स्था० ३८४। निवृत्तिबादरः-दर्शनसप्तके उपशान्ते प्राप्तव्यं मुनि दीपरत्नसागरजी रचित [137] "आगम-सागर-कोषः" [३]

Loading...

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272