Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
न्यायनिर्नायकत्वात् न्यायः ज्ञातं वाज्ञातसामर्थ्यमनुभूततत्प्रसादेन लोकेनेति । ज्ञाता० ३
आगम - सागर- कोषः ( भाग :- ३)
आचा० ४२२
नाओ अभिष्टार्थसिद्धेः सम्यगुपायत्वात् न्यायः, जीवकर्म्म-सम्बन्धापनयनान्न्यायः, आवश्यकस्य षष्ठः पर्यायः। अनुयो० ३११ नादः महान् घोषः जीवा
२४५|
नाखरा - सिंहादयः । स्था० २७३॥
नागः- भवनपतिविशेषः । जीवा० २८१| अनुयो० २५| द्रुमविशेषः । जीवा. १८२३ सीसकम्। प्रश्न. १५ दशम करणम्। जम्बू० ४९३ नगः वनगजः। दशकै २०५१ नागः वृक्षविशेषः । प्रज्ञा० ३१ नागः- शिक्षायोगदृष्टान्ते राजगृहे प्रसेनजित्सत्को रथिकः मुलसापतिः । आव ० ६७६| नागः भद्दिलपुरे गाथापतिः । अन्तः ॥ भगवत्याद्वादश अष्टम उद्देशकः । भग० १५२ | नागः द्वीपसमुद्र विशेषः । जीवा. ३२१| नागः यमुनाहृदवासी घोरविषो
महानागः । प्रश्न० ७५|
नागकुमारा- नागकुमाराः भुवनपतिः । प्रज्ञा० ६९| नागकुमाराः वरुणस्यानोपपातवचननिर्देशवर्त्तिनो देवाः । भग० १९९|
नागकुमारोओ- नागकुमार्यःवरुणस्याज्ञोपपातवचननिर्देशवर्त्तिन्य देव्यः । भग०
१९९|
नागकेसरं- नागकेशरं-चूर्णविशेषः। आव० ६३६। नागग्गहो- नागग्रहः । जीवा० २८४ | नागघरए- उरगप्रतिमायुक्तं चैत्यम्। ज्ञाता० १३१। नागजण्णए- नागपूजा, नागोत्सवः । ज्ञाता० १३२ | नागजसा- नागयशा:-पन्थकसुता ब्रह्मदत्तराज्ञी। उत्तः
३७९ ।
नागदंतर नागदन्तकः- नर्कुटकः अङ्कुटक इति । जीवा. २०५| नागदन्तकः- अकुटकः । जीवा० २१४ नागदत्तः- नागदत्तः वैधम्र्योदाहरणे प्रतिष्ठाने
निर्विण्णकाम-भोगो नागवसुश्रेष्ठिपुतः। आव० ६९८ नागदत्तः- कषाय-प्रतिक्रमणोदाहरणे श्रेष्ठीपुत्रः । आव ० ५६५| नागदत्तः निष्प्रति कर्मशरीरतायां विपरिते
दृष्टान्तः । आव० ६६४|
नागदत्ता यक्षहरितस्य प्रथमा सुता ब्रह्मदत्तराजी।
मुनि दीपरत्नसागरजी रचित
उत्त० ३७९॥
नागदमनी औषधीविशेषः उत्त० ६३४५ नागपरियावणिया- नागाः नागकुमारास्तेषां परिज्ञा यस्यां ग्रन्थपद्धतौ भवती सा नागपरिज्ञा नन्दी० २००१
नागपुर नगरविशेषः । ज्ञाता० २५२ | नागबाणः- महाशस्त्रम् । जीवा० २८३ |
नागबाणाः- धनुष्यारोपिता बाणाकारा मुक्ताश्च सन्तो जाज्वल्यमानासयोल्का दण्डरूपास्ततः परशरीरे सङ्क्रान्ता नग-मूर्तिभूय पाशत्वमनुवते । जम्बू० १२५ नागमह- नागस्य भवनपतिविशेषस्य प्रतिनियतदिवसभावी उत्सवः जीवा० २८१| आचा०
[Type text]
३२८
नागमाला नागमालाः दुमगणविशेषः । जम्बू० ९८ नागयज्ञ- पद्मावत्या देव्या कारितो यज्ञः । स्था० ४०१ | नागरकादि- मैथुने प्रारम्भयन्त्रम् सम्प्राप्तकामस्य द्वादशो भेदः । दशवै० १९४ | नागरपुष्पं पुष्पविशेषः । जीवा० १३६ | नागरप्रविभक्ति- द्वादशनाट्यभेदः । जम्बू० ४१६ | नागराय- नागराजाः-नागकुमारवराः । स्था० २२८ नागरिक:- नगरनिवासी नन्दी० १४९१ नागरी लिपिविशेषः । नन्दी० १८८ |
नागरुक्ख वृक्षविशेषः । भग० ८०३ | भुजङ्गानां चैत्यवृक्षः स्था० ४४२
नागलया- नागः द्रुमविशेषः स एव लता तिर्यक् शाखाप्रसराभावात् नागतला । जीवा० १८२ ।
।
नागवसू नागवसुः प्रतिष्ठानगरे श्रेष्ठि आव० ६९८ नागवित्त भूतानन्द वैदः। भग० १०४१ नागसिरि- चम्पानगयौ सोमस्य भार्या आव० १९६| नाग श्री: प्रतिष्ठानपुरे नागवसुश्रेष्ठिभार्या आव० ६९८ नाग - नागसेनः - उत्तरवाचालायां भोजनदाता। आव १९७ |
•
[115]
नागार्जुनवाचका:- ओघ श्रुतसमाचारकाः । नन्दी० परा नागिंदो नागेन्द्रः आव० १४३१ नागी कुलवंशविशेषः । व्यव० ६अ। नागेन्द्रकुलं कुलविशेषः। दशकै० २४२॥ नाट्यकला भरतमार्गच्छलिकं लास्यविधानम्, द्वासप्तति-कलायां चतुर्थी । सम० ८४
* आगम- सागर - कोष : " [३]

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272