Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 170
________________ [Type text] पणित्ति- प्रतिज्ञप्तः । बृह० २५ आ । पडिणिज्जाएमि. प्रतिनिर्यातयामि समर्पयामि। ज्ञाता० आगम - सागर- कोषः ( भाग :- ३) ११८ | पडिणिभोवण्णास प्रतिनिभोपन्यासः । उपन्यासस्य तृतीय-भेदः। दश पा पडिणियं- प्रत्यनीकं-यद् आहारादिकाले वन्दते तत्, कृतिकर्मणि सप्तदशो भेदः । आव ० ५४४ । पडिणीए- प्रत्यनीकः-प्रतिकूलवर्त्ती दोषानीकं प्रति वर्तत इति । उत्त०४४ प्रत्यनीकः । ओघ० ४९ । डिणी प्रतिमुञ्चति । दशकै ९८८ पडिणीय प्रत्यनीकः । आव २०३ | प्रत्यनीकः प्रतिकूलः । स्था० १६९। प्रत्यनीकम् । आव० ८४४ | प्रत्यनीकःप्रतिकूलवृत्तिः । ज्ञाता० ८७ पडिणीयत्ता - प्रत्यनीकता कार्योपघातकता । भग० ६८१ । पडिणीयय- प्रत्यनीकः कार्योपघातकः । जम्बू० १२३ | पडिणीयया- प्रत्यनीकता। आव० ६२० प्रत्यनीकता सामान्येन प्रतिकूलता। भग० ४११ । पडिण्णा प्रतिज्ञा स्यादवादप्रधानत्वान्मौनीन्द्रागमस्यैकपक्षा-वधारणम्। आचा० १३३ | पडितप्पह- वैयावृत्त्यं कुरुत ओघ० १८० पडिथद्ध- प्रतिस्तब्धः प्रतिबद्ध । उत्त० ३६८ | पडिदार- पतिद्वारं-द्वारमेव । प्रश्र्न० ५९ । प्रतिद्वारंमूलद्वा-रानान्तरालवर्त्तिलघुद्वारम् । जीवा० १६०॥ पडिवासी प्रतिदासी दशकै० १०० पडिदिस प्रतिदिक् विदिक् । प्रज्ञा० १०५ | प्रतिदिक। सूर्य २६ प्रतिदिक । विदिक जीवा० ३९ प्रजा० ३२९॥ पडिदिसि प्रतदिश-विदिशः स्था० २५११ पडिदुवार प्रतिद्वारं अवान्तरद्वारम् । सम० १३८ ॥ प्रतिद्वारं स्थूलद्वारावान्तरालवर्तिलघुद्वारम् । प्रज्ञा८६। प्रतिद्वारं मूलद्वारावान्तरालवर्तिलघुद्द्वारम् । जम्बू॰ ७६। प्रतिद्द्वारं बाह्यद्वारम्। जम्बू० ३६६ पडिनिकास सदृशः । ज० ५७ | पडिनिभे यत्रोपन्यासोपनये वादिनोपन्यस्तवस्तुनः सदृशं वस्तुत्तरादानायोपनीयते सा प्रतिनिभः । स्था० २५४, २६०१ पडिनियत्ता प्रतिनिवृत्ता । आव० ५१७ मुनि दीपरत्नसागरजी रचित [Type text] पडिनियत्तो प्रतिनिवृत्तः उत्त० ३०४१ पडिनिवेस प्रतिनिवेश: एष पूज्यते अहं तु नेत्येवं परपूजाया असहनलक्षणः । स्था० २८५ प्रतिनिवेशः । आव० २१८ | द्वेषः । आउ ० | पडिनिसंतंसि विश्रान्ता यस्मिन् मनुष्या इतीह दृष्टव्यं अथवा सन्ध्याकालसमये सति प्रतिनिश्रान्त । ज्ञाता० १४७ | पडिनिस्सीए- प्रतिनिश्चितं उपरिवर्ति । दशके 1991 पडिन्ना- प्रतिज्ञा-आकाङ्क्षा। सूत्र० १८८। पडिपक्ख प्रतिपक्ष-विसदृशः पक्षः असदृश इति । ओघ २३१ डिपो दोहं गामाणं अवरे मज्झे खेत्ते खलए वा पह पडिपो भण्णति, उभामाङ्गतस्स वा अभिमुहो पहे मिलिज्जा एस पडिपहो। निशी. १२२ अ पन्थानं प्रति प्रतिपथः । आचा० ३३८ \ पडिपाय- मूलपादानां प्रतिविशिष्टोपष्टम्भकरणाय पादः प्रति पादः । जम्बू• २८५ पडिपुंजिया- प्रतिपुंजिता चन्दनादिचर्चिता । ज्ञाता० १२| पडिपुच्छड़ पुनः पृच्छति प्रतिपृच्छति तच्च तमशङ्कितं करोतीति। आव २६| पडिपुच्छाई प्रतिपृच्छति प्रश्नयति । उत्त० ४७३ | पडिपुच्छण प्रतिपृच्छा- आदिष्टस्य कार्यस्य करणकाले पुनः प्रच्छनम्। बृह० २२२अ प्रतिपच्छनं. शरीरादिवार्ता प्रश्नः ज्ञाता० ४४ पडिपुच्छणा- प्रतिप्रच्छनं शरीरादिवार्ताप्रश्नः । भग० ११५१ प्रतिप्रच्छना ओघ १५१ शकिते सूत्रादी शङ्कापनोदाय गुरोः प्रच्छनं प्रतिप्रच्छना । स्था० १९० | पुच्छन्न प्रथणं कथितस्य सूत्रादेः पुनः प्रच्छन्नं प्रतिप्रच्छन्नम्, सम्यक्त्वपरक्रमे विंशतितमं दद्वारम् । उत्त० ५८४ | पडिपुच्छा- ग्रामादौ प्रेषितस्य गमनकाले पुनः प्रच्छन्नं प्रतिप्रच्छना अनुयो० १०३॥ गुरोः पुनः प्रच्छन प्रतिप्रच्छना अनुयो० १०३ । प्रतिपृच्छा त्वालापकः । भग० ३५२१ दशधा सामाचार्या सप्तमी स्था० ४९९ प्रतिपृच्छा-प्राड्नियुक्तेनापि कारणकाले कार्या निषिद्धेन वा प्रायोजनतः कर्तुकामेनेति । आव० २५श स्था० ५०१ | [170] * आगम- सागर- कोषः " [3]

Loading...

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272