Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम- सागर-कोषः ( भाग :- ३)
[Type text]
दंडणीई दण्डनीतिः सामादिश्चतुर्विधा । जम्बू• २५श दंडनायए दण्डनायकः तन्त्रपालः । औफ १४४ दंडनायक प्रतिनियतकटकनायकः प्रश्नः ७९ । दंडनायग - दण्डनायकः - तन्त्रपालकः । भग० ४६३ | तन्त्रपालः । भग० ३१८। आरक्षकः । दशवै० १६६ । दंडनीई - दण्डनीतिः हक्कारमक्कारधिक्कारभेदभिन्ना । आव० ११३ |
दंडनीति- दण्डनं दण्ड: अपराधिनामनुशासनं तत्र तस्य वा स एव वा नीतिः - नयो दण्डनीतिः । स्था० ३९८ | दंडपयारो - दण्डप्रचारः सैन्यविचरणं । दण्डप्रकारो वा आज्ञा - विशेषः । प्रश्न० ७४ ॥
दंडपरिहार महती जीर्णकम्बलिका। बृह. ११३आ दंडपो दण्डपथः गोदण्डमार्गः, लघुमार्गः, -
,
प्रमुखोज्ज्वलो वा सूत्र. २३४॥
दंडपासगो– दंडपाशकः- खरकार्मिकः । ओघ० ८९ | दंडप्पयारा- दण्डप्रकारः आज्ञाविशेषो नीतिभेदविशेषो वा । दण्डप्रचाराः सैन्यविचरणम् । सम० १५३ |
दंडफरूस- दंडपारुष्य व्यसनं अनपराधे स्वल्पे वापराधे अत्युग्रदण्डं निर्वर्त्तयति तत् । बृह० १५७ अ दंडभडओइओ दण्डभटभोजिकः । आव० ३४४, ३७८ दंडमाइया दण्डादिका घरणिपातच्छुप्ताकयुद्धप्रभृतयः । पिण्ड- १३०|
दंडय - दण्डकिः- कुम्भकारकृतनगरे राजा व्यवः ४३२ | दंडयगहियग्गहत्थो - गृहीतदंडाग्रहस्तः । उत्त० १३५ | दंडयत्ता- दंडयात्रा आव० ३७८१
दंडरक्खो दण्डरक्षः आव- ४०१
दंडरयणे चक्रवर्त्तिनश्चतुर्थं रत्नम् । स्था० ३९८ ॥ दंडवई- कटुककृतगोष्ठीणन्डोद्ग्राहकः । बृह. १९१ अ दंडवासत्थाणं- दण्डावासस्थानम् । आव० ६७१ | दंडवासिया- गामिया निशी. १९४ अ
दंडविरिए दण्डवीर्य पुरुषयुगे दृष्टान्तः स्था० ४३० दंडसंपुच्छणि- दण्डसंपुञ्छनी दण्डयुक्ता सम्मार्जनी | जम्बू० ३८८
दंडसमादाणे- समादीयते कर्म्म एभिरिति समादानानि कर्मों-पादनहेतवः, दण्डा एव मनोदण्डादयः प्राणव्यपरोपणाध्यवसायरूपाः समादानानि दण्डसमादानानि । जीवा० १२१ ॥
मुनि दीपरत्नसागरजी रचित
[Type text]
[58]
दंडातिते दण्डायतिकः प्रसारितदेहः स्था० ३९७१ दंडादिपणगं- दंडविदंडयष्टिवियष्टिनालिकारूपं
दंडादिपञ्चकम्। बृह० २५३ अ
दंडायतिते - दण्डस्येवायतिः दीर्घत्वं पादप्रसारणेन यस्य स दण्डायतिकः । स्था० २९९॥
दंडिअ - दण्डिकः । आव० ९१, ६३६ ।
दंडिका - राजकुलानुगता। बृह०प०६५ अ दंडिखंडवसणं- दण्डिखण्डवसनम्। विपा. ७४१
दंडिय - दण्डिकः । ओघ० ११८ \ आव० ७३८ \ उत्त० १३९ | दंडिकः करणपतिः । व्यव• ६३ आ
दंडिया- दण्डिका- मुद्रा बृह० 33 आ । दण्डिका:। ३३ अन्यराजानः । ओघ० ११९ ।
दंडी - दण्डी - कृतसन्धानं जीर्णवस्त्रम् । ज्ञाता० २००| दंडे - शकटावयवविशेषः दण्डः । षण्णवतिरङ्गुलानि । जम्बू० ९४५
दंत - दान्तः य इन्द्रियनोइन्द्रियाणि दमयति । दशवै० १५७| दान्तः-उपशमं नीतिः । ज्ञाता० ७०| दशवै० ११९ । दन्तः । आव ० १९२ । गजादीनां दन्ताः । दशवै० १९३ । दान्तः क्रोधादिदमनाद्द्वयन्तो वा रागद्वेषयोरन्तार्थं प्रवृत्तत्वात् । भग० १२३॥ दान्तः दमं ग्राहितः, असमञ्जसचेष्टया व्यावर्णितः । उत्त० ५३1 गुरुभिर्दमंग्राहितः विनयितः औप- 331 दान्तःइन्द्रियनोइन्द्रियदमनेन दान्तः । सूत्र० २९८ ॥ दंतकम् - दन्तकर्म-गजविषाणविषया रूपनिर्माणक्रिया । प्रश्न० १६० |
दंतकम्माणि दन्तकर्माणि दन्तपुत्तलिकादीनि । आचा
४१४ |
दंतकारे शिल्पभेदः अनुयो० १४९॥
दंतखज्जयं- मोदगासोगवट्टिमादी निशी० ३७ आ दंतचक्को दंतपुरणगरे राया। निशी १२८ अ दन्त-पुरे नृपः । व्यव० १०७ अ । दन्तचक्रः, द्रव्यव्युत्सर्गे दन्तपुरनरेशः । आव• ७१७ दन्तचक्रः, योगसंग्रहे निरप-लापदृष्टान्ते दन्तपुरनगराधिपतिः । आव० ६६६। दन्तचक्रो दन्तपुरनृपतिः । उत्त० ३०१। दंतनिवाय दन्तनिपातः दशनच्छेदविधिः, संप्राप्तकामस्य षष्ठो भेदः। दशकै १e दंत होयणा दंतप्रधावनं अड्गुल्यादिना क्षालनम्।
"आगम- सागर- कोषः " [3]

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272