Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 233
________________ [Type text] आगम-सागर-कोषः (भागः-३) [Type text]] पारेवयग- पारापतकः-पक्षिविशेषः। प्रश्न.1 पालकविमानकारकः। भग. ७००| पालको नाम मरुकः पारेवयगोवा- पारापतग्रीवा, नीललेश्यावर्णः। प्रज्ञा० ३६० पुरोहितः। व्यव० ५३२ अ। पालक-ग्रामविशेषः। आव. पारेवया- लोमपक्षिविशेषः। प्रज्ञा० ४९। २२५। पालकः-अज्ञातोदाहरणे प्रद्योतजेष्ठपुत्रः। आव. पारोकसी- परोक्षेषु विषयेषु भवं पारोक्ष-परोक्षविषयं ज्ञानं ६९९| पालकः-कालिकपुत्रः। आव०६८१| तदस्यास्तीति पारोक्षी। व्यव०। पालत- पालक-पालकदेवनिर्मितं पार्यते-पर्यन्तः क्रियते। उत्त० ३६९। सौधर्मेन्द्रसम्बन्धियानम्। स्था० २५० पाणि- गृह्णति पार्श्वतो ग्रामेषु यथास्वेच्छ विहरति। पालय- पालक-यानविमानंबृह. ५१८ आ। सौधर्मेन्द्रसम्बन्ध्याभियोगिक-पालकाभिधानदेवकृतं पाणि:- गुल्फयोरधोरभागः। नन्दी०१६१] वैक्रियम्। सम. पालकः-अभि-योगिको देवः। जम्बू. पार्णित्र- चर्मकोशः। आचा० ३७० ३९६। पालकः-कृतिकर्मदृष्टान्ते मुखो वासुदेवपुत्रो पालंक- शाकविशेषः (महाराष्ट्रीयः) बृह. ३१४| द्रव्यवन्दकः। आव० ५१५। पालकः-कृतिकर्मणि पञ्चमो पालंब- प्रालम्ब-तपनीयमयो विचित्रमणिरत्नभक्तिचित्र दृष्टान्तः, द्वारिकायां वासुदेवपुत्रो द्रव्यवन्दकः। आव० आत्मप्रमाण आभरणविशेषः। जम्बू. २७५। प्रालम्बं ५१५ भूषणविधिविशेषः। जीवा०२ प्रालम्बं-दीर्घम्। भग० पालयित्थ- पालितवन्तः। स्था०७६ ३१९। प्रालम्बः-आप्रदीपन आभरणविशेषः। आचा० पालयित्वा- तद्विहितानुष्ठानस्यातिचाररक्षणेन। उत्त. ३६३। प्रालम्बः-तपनीयमयो विचित्रमणिरत्नभक्तिचित्र ५७२ आत्मनः प्रमाणेन स्वप्रमाण आभरणविशेषः। जीवा. पालविहि-सप्तदशमकला। ज्ञाता०३८ २५३। प्रलम्बते इति प्रलम्बः-पदकः। राज०१६) पालाआ-पालका-महत्तरिका। व्यव० ३५आ। प्रालम्ब-झुक्तुम्बनकम्। ज० १०६) पालासय-संनिवेसविशेषः। भग०५०२ पालंबसुत्त- भूषणविशेषः। आचा० ४२३ पालि- पालिः-सेतुः। राज० ११३॥ पाल-हस्तिपालः। बृह. २३१ आ। पालित- पादलिप्तः-विदयामन्त्रदवारविवरणे सरिः। पालइत्ता- पालयित्वा अतिचाररक्षणेन, परावर्तनादिना पिण्ड० १४२ अभिरक्ष्य। उत्त० ५७२। पालित्तय- पादलिप्ताचार्यः। ब्रह० ६९ अ। पालए-खंदगगच्छमारगो। निशी० ३०३। पालित्तयकए- पादलिप्तसरिकृतः। निशी. ११८ आ। पालओ- पालकः। आचा० १२४१ पालित्ता- पादलिप्ताः वैनयिक्यां ग्रन्थिविषये आचार्यः। पालक-पालकः-विमानविशेषः। औप० ४२। स्कन्दका- आव०४२४१ चार्यस्य विरूपं कर्ता। सूत्र. २३९। द्रव्यसङ्कोचो न पालिय- पालियः-पुनःपुनरुपयोगप्रतिजागरणेन रक्षितः। भावसकोच इत्येकः, यथा पालकस्य। आव० ३७९| आव०८५१। पुनःपुनरुपयोगप्रतिजागरणेन रक्षितः। जन्माभिषेकागमनविमानकारकः देवविशेषः। ज्ञाता० स्था० ३८८१ पालितं-सततं सम्यगुपयोगेन प्रतिचरितम्। १२७। द्रव्यसकोचो न भावसङ्कोचे दृष्टान्तः जम्बू. प्रश्न. ११३। पालितः-चम्पायां श्रावकः। उत्त०४८२। १०| यानविमानम्। प्रश्न. ९५| पालि-संयममहातडागस्यानतिक्रमणलक्षणः सेत्ः। पालकी- हरितभेदः। आचा०५७ वसति। बृह. २०५अ। पालिः-सेत्। जीवा. २६० प्रज्ञा. पालक्का- हरितविशेषः। प्रज्ञा० ३३ पालग- पालकः-स्कधकादिपञ्चशतमुनिघातको मन्त्री। | पालुंगामहरय- 'माहरयत्ति अनम्लरसानि शालनकानि उत्त० ११४। वासुदेवपुत्तो भत्तिबहुमाणचउभंगे 'पालङ्ग त्ति वल्लिफलविशेषश्च। उपा० ४। पढमभंगे दिङ्गतो। निशी. ८ अ। पालकविमानकारकः। | पाल- अपानं। निशी. १८९ आ। भग०७००| पालको। निशी० ८ अ। | पालेइ- असकृदुपयोगेन पालयति प्रतिजागरणात्। भग० ८५1 मुनि दीपरत्नसागरजी रचित [233] "आगम-सागर-कोषः" [३]

Loading...

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272