Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 107
________________ [Type text] ध्रुमेत्यर्थः । स्था० ४७६ । धूमिया धूमिका रुक्षा प्रविरला धूमाभा । जीवा २८३ | धूमिका धूम्रवर्णा धूसरः । भग० १९६ ॥ धूयं धूतं सङ्गानां त्यजनं तत्प्रतिपादकं धूतम् । स्था० ४४४। धूयत इति धूतं प्राग्बद्धं कर्म । सूत्र० ३३१। धूयवाद- धूतं अष्टप्रकारकर्म्म धूननं ज्ञातिपरित्यागो वा तस्य वादः धूतवादः । आचा० २३९ । धूया दोग्धि च केवलं जननीं स्तन्यार्थमिति दुहिता । उत्तः ३ दुहिता पुत्र पिण्ड १४०१ धूलि - धूलिः पाशुः । जम्बू. १६९। धूलिणायं धूलीज्ञातम् उत्त० १२८ धूली- धूलिः | ओघ० २१५ | धूली पांशुः । भग० ३०७ । धूलीजंधी- धूलिधूसरजंघः । व्यव० २५३ अ धूलीवासं धुलिवर्षः आव० ७३४ धूव धूपः दशाङ्गादिः गन्धद्रव्यसंयोगजः । जम्बू० ५१, १४४ | आगम - सागर-कोषः (भाग:- ३) धूवग्गहणं धूपग्रहणं धूपभाजनम्। आव० ६८६ धूवणे आत्मवस्त्रादेर्धूपनम्, अनागतव्याधिनिवृत्तये धूमपानमित्यन्ये व्याचक्षते दश. १९८१ धूपडिग्गहं धूपप्रतिग्रहं धूपभाजनम् । आव• ७९० धूसर- ईषद्धवलम्। आचा० २९१ धृतपूर्ण योग्यं पानम् । बृह• ५५अ धृतिः- निषधवर्षधरपर्वते षष्ठं कूटम्। स्था० ७२। तिगिंचद्रह देवताविशेषः । स्था० ७३॥ धुष्टार्जुनः- द्रुपदचुलनीसुतः द्रौपदीज्येष्ठभ्राता। प्रश्र्न॰ ८७ धेज्जं - धैर्यं धुष्टता । प्रश्न० ११६ | सत्त्वम् । प्रश्न० १२१ धेज्जा- ध्येया । विपा० ४२ | धैवए धैवतः रैवतः अभिसन्धयतेऽनुसन्धयति शेषस्वरानिति धैवतः षष्ठः स्वरः । अनुयो० १२७ | धैवते - अभिसन्धयते अनुसन्धयति शेषस्वरानिति निरुक्तिव-शाद् धौवतः । स्था० ३९३ । धो-धो भूतिखरण्टितहस्तसम्मार्जनेनातितेजितः शोधितः ३५ | धौतानि शाणोत्तारेण दीप्तिमन्ति कृतानि। जम्बू॰ २४२| जम्बू. धोअणे- धावनं प्रक्षालनम्। आचा० ४१ धोडग धोटकः अजात्योऽश्वः । दशकै १९४ मुनि दीपरत्नसागरजी रचित [Type text] धोयं धौतं निर्मलम् जीवा० १६४ धौतं प्रक्षालितमलम् । प्रश्न० ८२| धौतम् । आव० ६२० धौतं प्रक्षालितम् । भग० २५४१ धौतं शोधितं तप्तं च जीवा० २६७ | धौत- भूतिखरंटितहस्तसम्मार्जनेनातिनिशितीकृतः। प्रज्ञा० २६३२ जीवा० १९१| धौतः शोधितः । जीवा० १९१| धौतः शोधितः । राज० ३३| धोयपुत्ती भूरिभेदा दाढीयाली | निशी० ६१ अ धोया धौतानां शुद्धस्वरूपाः स्था० ४४९| धोरण- गतिचातुर्यम्। जम्बू० २६५, ५३०। चतुरत्वं गतिविषयम् । ज्ञाता० २३२ | धोरिगिणी नटीमुख्याः । आक० ७०१ धोरुगिणि- धौरुकिनिकाः । ज्ञाता० ४१ | धोरेयसिला - धुरि वहन्ति धौरेयास्तेषामिव शीलं उत्क्षिप्तभार-वाहिता लक्षणं स्वभावो येषां ते धौरेयशीलाः । उत्त० ४०७ | धोवंति उद्वर्त्तयन्ती आव० ३४९१ धोवण धावनं वस्त्राद्युपकरणचर्मकोश कटाहादिभण्डकविष-यम्। आचा० ४२। धावितं फोडितं निशी० १२८ आ धोव्वाण सर्वेषां प्रक्षालनविधीनाम्। जम्बू. २५त ध्यातं भस्मीकृतम्। प्रज्ञा० ११२ दग्धम् । प्रजा० २ ध्यानशतकं ध्यानव्यासार्थप्ररूपकं शास्त्रम् आक पट ध्यामकं - गन्धद्रव्यविशेषः । उत्त० १४२ | ध्यामतेजाः - भ्रष्टतेजाः । भग० ६८४ | ध्यामलं- अस्पष्टम् । आव ०७२५ | ध्रुवः- य एकास्पदप्रतिबद्धः । उत्त० २८९ | ध्रुवं नित्यम् । व्यव० ३९१ अ । ध्रुवयं ध्रुवकं सङ्गीते रागविशेषः । उत्त० २८९॥ ध्रुववर्गणा ध्रुवानित्याः सर्वकालावस्थायिन्यः आक ३५| ध्रुवा - ध्रुववर्गणा। आव० ३५| ध्रुवानन्तरा प्रदेशोत्तरा आव० ३५१ ध्वजा- केतुः । जीवा० १८९ | - X - X - x-x न नंगल- लाङ्गलम्, हलम् । दशवै० २१८। लाङ्गलं शीरम् । प्रश्न ८ लाङ्गलं हलम्, क्षेत्रोपक्रमणविशेषः । दशवै० ४०| [107] "आगम- सागर-कोषः " [3]

Loading...

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272