Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
१५१। निर्वाणं मोक्षः। आव० ५४३। निर्वाणं-निर्वृतिः स्यादित्यादिका निंदा तदभावो। उत्त० ५६७। सामान्येन सुखम्। मोक्षः। आव० ५८४। निर्वान्ति- निर्विजुगुप्सः-साधुजुगुप्सा-रहितः। दशवै० १०२। कर्मानलविध्याप-नाच्छोती भवन्त्यस्मिन् जन्तव इति निर्विचिकित्सः साध्वेव जिनदर्शनं किन्तु प्रवृत्तस्यापि निर्वाणम्। उत्त०५११। शान्ति। महाप०|
सतो ममास्मात् फलं भविष्यति न भवितीति निव्वाणमग्ग-निर्वाणमार्गः-असाधारणरत्नत्रयरूपः। विकल्परहितः, सजातनिश्चयः। दशवै. १०२। फलं
जम्बू. १५१। सकलकर्मविरहजस्खोपायः। भग० ४७१। प्रतिनिःशकः। ज्ञात०१०९। निर्गता विचिकित्सानिव्वाय-निर्वातः निर्व्याघातः। ज्ञाता०४११
मतिविभ्रमो यस्य सः निर्विचिकित्सः। दशवै.१०२ निव्वावए- निर्वापयेत् अभावमापादयेत्। दशवै० २२८१ विचिकित्सा-मतिविभ्रमः-फलं प्रति संशय इति यावत्, निव्वावण-निर्वापणं-विध्यापनम्। दशवै. ११४१ निर्गता विचिकित्सा यस्मादसौ निर्विचिकित्सः। प्रज्ञा निव्वाविय- निर्वापितं शीतलीकृतम्। ज्ञाता० २६।
५६| निव्वाहणाय-निर्वाहणाय-वस्त्राभ्यङ्गतैलादिना | निवित्ती-निवृत्तिः सकलावरणक्षयादुत्पत्तिः, यापनार्थम्। उत्त० ५२४।।
प्रत्ययः। उत्त०४१। निव्वाहि-निर्वाहि-पृथक् फलिहकम्। बृह. ६० अ। | निव्विदुगुच्छा- निर्विद्वज्जुगुप्सः साधुजुगुप्सारहितः। निव्विंद-निर्विन्दस्व जुगुप्स्व। आचा. १४३
प्रज्ञा०६१। निव्विंदए-निर्विन्ते सम्यग् विचारयति। दशवै. १५९। । | निव्वियत-निर्विकृतिकः-निर्गतो घृतादिविकृतिभ्यो यः निव्विंदेज्ज-निर्वियेत-जुगुप्सयेत्, परिहरेत्। सूत्र०७४। | स। स्था० २९८१ निव्विगइ-निर्विकृतिकः निर्गतविकृतिपरिभोगः। दशवै. | निव्विसओ-निर्विषयः। आव २२११ २८१।
निव्विसति-निर्विशति उपभूकते। व्यव. २९४ आ। निव्विगप्पो-निर्विकल्पः निःसंदिग्धः। दशवै. १२६। निव्विसमाण-निर्विशमानका विवक्षितचारित्रसेवकाः। निव्विगार- निर्विकारं विभूषाभूक्षेपादिविकाररहितम्। प्रज्ञा०६४। निर्विशमानकं, अनुयो० १४०
परिहारविशुद्धिचारित्रभेदविशेषः। प्रज्ञा०६४। निव्विज्जे- सम्यक्शास्त्रावगमरूपायाः निर्विद्यः। उत्त. निर्विशमानकं, परिहारविशद्धिकल्पं वहमानाः। बृह. ३४४।
२५१ अ। परिहारविशुद्धिकल्पं वहमाना निर्विशमानका निविट्ठ-निर्विष्टं- लब्धम्। जम्बू. २१०।
यैरसौ व्यूढस्ते। स्था० ३७४। निविट्ठकाइय-निर्विष्टकायिकं ।
निव्विसमाणग- निर्विशमानकः-परिहारकल्पस्थितः। परिहारविशुद्धिचारित्रभेदवि-शेषः। प्रज्ञा०६४|
व्यव० १३८ आ। निर्विष्टकायिकाः, आसेवितविवक्षितचा-रित्रकायाः। निव्विसय-निर्विषयः। आव० १९२। निर्विषयः-देशान्निप्रज्ञा० ६४। निर्विष्टकायिका नाम यैः परिहारवि-शुद्धिकं ष्कासितः। प्रश्न०६०। निर्विषयः-शब्दादिविषयरहितः, तपो व्यढं, निर्विष्टः-आसेवितो विवक्षितचारित्रलक्षणः यदवा विषयो-देशस्तदविरहितः। उत्त०४११| कायो यैस्ते निर्विष्टकायिकाः। बृह. २५१ अ।
निर्विशकः-उप-भोक्ता। पिण्ड० ४७ निविड्ढंतो-निर्वेष्टयन्। आव० ३३९।
निव्विसया-निर्विषयता-देशादबहिः। आव०४०१। निविण्णचारी-चारः-अनुष्ठानं निर्विण्णस्य चारो निव्वइ-निर्वृतिः मनःस्वास्थ्यम्। प्रश्न. ४२। निविण्ण-चारी। आचा० २१२।
निव्वुइकर- निर्वतिकरः स्वास्थ्यनिबन्धनाकरणशीलः निव्वितिगिच्छं-निर्विचिकित्सं, विचिकित्सा फलं प्रति | प्रश-स्तभावकरविशेषः। आव० ४९९। सन्देहो, यथा-यतः क्लेशस्य फलं स्याद्त नेति तदभावो | निव्वइकरा-अष्टादशजिनस्य शिबिकानाम। सम० १५१| निर्विजुगुप्सं-जुगुप्सा वा यथा-किममी यतयो | निव्वुई-निवृत्तिः-स्वास्थ्यम्, अहिंसाया द्वितीयं नाम। मलदिग्ध-देहाः? प्रासुकजलस्थाने हि क इव दोषः । प्रश्न. ९९। निर्वृत्तिः-स्वास्थ्यम्। प्रश्न० ६४। निर्वृत्तिः
मनि दीपरत्नसागरजी रचित
[139]
"आगम-सागर-कोषः" [३]

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272