Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 160
________________ [Type text]] आगम-सागर-कोषः (भागः-३) [Type text] २१० तीति अक्षो-जीवाः, 'अशु भोजने' इत्यस्य वा अनाति- | पच्चक्खाणा- प्रत्याख्याना-मूलगुणोत्तरगुणविषयम्, भुइते पालयति वा सर्वार्थानित्यक्षो-जीव एव प्रतिगतं- योग-संग्रहे त्रयोविंशतितमचतुर्विंशतितमौ योगौ। आव० आश्रितमक्षं प्रत्यक्षम्। अनुयो० २११। अक्ष-जीवं अक्षाणि ६६४ वेन्द्रियाणि अतिगतं प्रत्यक्षम्। भग० २२श तं पच्चक्खाणावरण- प्रत्याख्यानं-आ मर्यादया प्रत्यव्यव-धानेन यदवर्तते ज्ञानं तत्भवति प्रत्यक्षम्। सर्वविरतिरूप-मेवेत्यर्थो वृणोतीति प्रत्याख्यानावरणः। बृह. ८ अ। प्रत्यक्षः-अवधिमनःपर्यायकेवलाख्यः, स्वयं स्था० १९४। चतुर्षु कषायेषु तृतीयः। सम० ३१। दर्शनलक्षणः। स्था० १५१। प्रत्यक्ष प्रत्याख्यानं-सर्व विरतिरूप-मातीयते यैस्ते अव्यवहितत्वेनार्थसाक्षात्करणादक्ष-मिति। स्था०५० प्रत्याख्यानावरणः। प्रज्ञा०४६८1 प्रत्यक्ष-इन्द्रियमनोनिरपेक्षमात्मनः पच्चक्खाणी- याचमानस्य प्रतिषेधवचनं प्रत्याख्यानी। साक्षात्प्रवृत्तिमदवध्यादिकम्। नन्दी०७१। प्रज्ञा० २५९। प्रत्याख्यानो-असत्यामषाभाषाभेदः। दशवै. पच्चक्खाओ- प्रत्याख्यातीति प्रत्याख्याता-गुरुविनेयः। आव०८०३ पच्चक्खातं- प्रत्याख्यानं-परिहारः। आव० ८५६। पच्चक्खाण- प्रत्याख्यानं नमस्कारसहितादि। स्था० पच्चक्खामि- प्रतीपभिमुख ख्यापनं सावदययोगस्य १२६। प्रत्याख्यान-निवृत्तिद्वारेण प्रतिज्ञाकरणम्। करोमि प्रत्याख्यमि। आव०४५५ प्रतिशब्दः प्रतिषेधे स्था० १५६। प्रत्याख्यानं-निवृत्तिः। स्था० ४९८१ आङाभि-मुख्ये ख्या-प्रकथने, पतीपमभिमुखं ख्यापनं प्रत्याख्यानं-निरोध-प्रतिज्ञानम्। प्रत्याख्याति। दशवै०१४४। प्रत्याचक्षे-संवृतात्मा जिनकल्पादिप्रतिपत्त्या परिहारः। भग० ७२७। सांप्रतमनागतप्रतिषेधस्य आदरेणाभिधानं करोति। प्रमादप्रातिकूल्येन मर्यादया ख्यान-कथनं प्रत्याख्यानं- दशवै०१४४१ नमस्कारसहितादि। स्था० २३६। सम० १२०| प्रत्या- पच्चक्खायं- प्रत्याख्यात-सर्वविरतिप्रतिपत्तितः ख्यानः-निरोधलक्षणः। उत्त० ५८९। प्रत्याख्यानं नवमं प्रतिषेधि-तम्। औप० ८५ प्रत्याख्यातंपूर्वम्। स्था० १९९। प्रत्याख्यानं-पौरुष्यादिनियमः। भूयोऽकरणतयानिषिद्धम्। प्रज्ञा० २६८। प्रत्याख्यातंभग. १००। प्रत्याख्यानं-पौरुष्यादिविषयम्। भग. ३२३। अतीतं निन्दया एष्यमकरण-तयेति। आव० ७६२१ नवमं पूर्वम्। सम० २६। प्रत्याख्यानं-नमस्कारसहिता। प्रत्याख्यातं-वर्जितमनागतकाल-विषयम्। भग० ३६| ज्ञाता० १३४। प्रत्याख्यानं-निवृत्तिः। भग० २९६| प्रत्याख्याता-अनशनस्थः। आव०१३२ प्रत्याख्या-नम्। उत्त० १७६। प्रत्याख्यानं हेत्वभावतःप्रत्याख्यातम्। दशवै० १५१ सूत्रकृताङ्गस्य विंशति-तममध्ययनम्। उत्त०६१६ | पच्चक्खावितओ- प्रत्याख्यापयन्तीति प्रत्याख्यापयिताप्रत्याख्यानं निषेधलक्षणम्। आव०४७८। प्रत्याख्यानं- शिष्यः। आव० ८६० अनागतस्य स्थूलप्राणातिपाता-देरेव। प्रज्ञा० ३९९| पच्चगिरा-अविश्वस्तः। निशी. १६अ। प्रत्याख्यानं-पौरुष्यादिः। भग० १३६। पच्चगिरादोस- प्रत्यगिरादोषः-परकीयोऽप्यात्मनि पच्क्खाणकिरिया- प्रत्याख्यानक्रिया, सूत्रकृताङ्गे चतुर्थ- लगती-त्यर्थः। बृह० ३०८ अ। मध्ययनम्। आव०६५८१ पच्चडं- पुघडं-पूर्णम्। नन्दी। पच्चक्खाणप्पवाय- प्रत्याख्यानप्रवाद-प्रत्याख्यानं पच्चड्डिया- प्रत्यड्डिका-द्वात्रिंशत् सप्रभेदं यदति तत् प्रत्याख्यानप्रवादं नवमं पूर्वतम्। लौकिकमबद्धकरणम्। आव० ४६५। नन्दी . २४११ पच्चणीग-मोक्षप्रत्यनीकत्वात् प्रत्यनीकः, पच्चक्खाणफल-विनिवृत्तिफलम्। भग० १४१। सेज्जायरधूअप-च्चणीगोवलक्खणाओ वा पच्चणीगो पच्चक्खाणस्स अट्ठ-प्रत्याख्यानार्थः-आश्रवदवारनिरोधः। | लोभो भण्णति। निशी० ७७ आ। भग.१०० पच्चणीय- प्रत्यनीकः-छीद्रान्वेषी। जीवा० २८० मुनि दीपरत्नसागरजी रचित [160] "आगम-सागर-कोषः" [३]

Loading...

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272