Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 161
________________ [Type text] आगम-सागर-कोषः (भागः-३) [Type text] प्रत्यनीकं-दुरभव्यता, अभव्यता। सूर्य. २९६। सकलावरणक्षयाय उत्पत्तिरेव वा। जम्बू०४१। पच्चणुब्भवमाण- प्रत्येकमनुभवन्। जीवा० २०११ पच्चला- प्रत्यलौ। उत्त० १०५ पच्चणुब्भवमाणा- प्रत्येकमनुभवनम्। जम्बू०४७। पच्चलिया- प्रत्यादिता-जागरिता। आव०६९० पच्चणुब्भवमाणी- प्रत्यनुभवन्ती-वेदयन्ती। ज्ञाता० पच्चवत्थाणं- प्रत्यवस्थानं-शब्दार्थन्यायतः २०४। परोपन्यस्तदोष-परिहाररूपम्। उत्त. २० पच्चति-पच्यते। आव. २०६। पच्चवयार- प्रत्यवतारः-अवतरणं, आविर्भाव इति। जम्बू० पच्चतिते- प्रत्ययात् १८1 इन्द्रियानिन्द्रियलक्षणान्निमित्ताज्जातः प्रात्ययिकः पच्चवाय- प्रत्यपायः। आव०६३२। प्रत्यपायं-व्याघ्रादिप्रआप्तवचनप्रभवः। स्था०१५१| त्यपायम्। आव० ३८४। प्रत्यपायः- दोषः। ओघ० १९। पच्चत्थिग- प्रत्यर्थिवः-प्रत्यनीकः। पिण्ड० १३१ एकस्मिन् पथि गच्छतां दिवा प्रत्यपायः। ओघ०६६। पडिणीओ। निशी० ९३ अ। प्रत्यपायः-उपघातहेतुरध्यवसान्निमित्तादिः। उत्त. पच्चत्थिम-पश्चिमदिक। स्था०६८ ३३५। ऐहलौकिकः अपायः। बृहः । पच्चत्थिया- प्रत्यनीका। निशी. ९८ आ। पच्चाउट्टणा-आवर्तनं प्रति ये गता पञ्चत्थी- प्रत्यर्थी-परस्माद मयेदं लभ्यमिति याचते। अर्थविशेषेषत्तरोत्तरेषु-विवक्षिता व्य व० ४ । अपायप्रत्यासन्नतरता बोधविशेषास्ते प्रत्यावर्तना। पच्चत्थुय- प्रत्यवस्तृतं-आच्छादितम्। जीवा. २१० नन्दी . १७६। प्रत्यवस्तृतः-पुनः पुनराच्छादितः। ज्ञाता० १२५ पच्चाणि-सन्मुखम्। व्यव० १८३। प्रत्यवस्तृतः-आच्छादितम्। जम्बू० ५५ पच्चापिच्चियए- बल्वजः-तृणविशेषः तस्य पिच्चियंति पच्चप्पिणमाणे- प्रत्यर्पयितुम्। स्था० ३१२। कुट्टितत्वक् तन्मयम्। स्था० ३३८ पच्चप्पिणह- प्रत्यर्पयत-कृतां सती निवेदयत। ज्ञाता० पच्चामित्त- प्रत्यमित्रः-प्रातिवेश्मिकः। ज्ञाता०५६। प्रत्य२१। प्रत्यर्पयत-निवेदयत। भग० ३१७ मित्रः- वस्तु २ प्रति अमित्रः। ज्ञाता० ८७। प्रत्ययमित्रंपच्चप्पिणेयव्वो- प्रत्यर्पणीयः। आव०४१६) अकारणवत्सलः। राज०१० पच्चभिजाणेज्जा- प्रत्यभिजानीयात्-अनुमिनुयात्। पच्चामित्तता- अमित्रसहायता। भग० ५८१| अनयो० २१३। प्रत्यभिजानीयात्। आव० ८२३। पच्चायाइ- प्रत्यायातिः-प्रत्यागमनं, प्रत्याजातिः पच्चमित्त- प्रत्यमित्रः-प्रातिवेश्मिकनपः। औप. १२ प्रतिजन्म। स्था० २०२। प्रत्याजायते उत्पदयते। भग. प्रत्यमित्रः-यः पूर्वमित्रं भूत्वापश्चादमित्रोजातः। जीवा. ११११ प्रत्या-याति-प्रख्यातिं याति। सूत्र० ३१० ૨૮૦૧ प्रत्यायाति-आग-च्छति। जीवा. २६२ पच्चय-प्रत्ययः-अवबोधः। स्था० १३। प्रत्ययः-सर्वाति- पच्चायति- प्रत्याजायते-उत्पदयते। उपा०२८। शयनिधानमतीन्द्रियार्थोपदर्शनाव्यभचारि। सम० १२५ पच्चायाता- प्रत्याजातं-जन्म। जम्बू. १६९। प्रत्ययं-बन्धनकारणम्। आचा० ९१। पच्चायाती- प्रत्यायाति-जन्म। स्था० ३५५ पच्चयकरणं- प्रत्ययकरणं-दूषणापोहेन प्रतीत्युत्पादनम्। पच्चायाय- प्रत्याजातं-जन्म। भग० ३०८। ज्ञाता० १९१| पच्चायहिइ- प्रत्याजनिष्यते। स्था० ४६१। पच्चयकसाए- प्रत्ययकषायाः कषायाणां ये प्रत्ययः-यानि पच्चालीढं- आलीढविवरीयं। निशी. ९० अ। प्रत्यालीढंबन्धकरणानि ते चेह मनोज्ञेतरभेदाः शब्दादयः। आचा. आलीढविपरीतं, लोकप्रवाहे द्वितीयं स्थानम्। आव० ९१। प्रत्ययकषायः-खल्वान्तरकरणविशेषः। तत्पदग- ४६५ ललक्षणः। आव० ३९० पच्चावड- प्रत्यावर्तः-आवर्तस्य प्रत्यभिमुख आवतः। पच्चयय- प्रत्ययः-ज्ञानकरणं, प्रतीयतेऽनेनार्थ इति। | जीवा० १८९। मुनि दीपरत्नसागरजी रचित [161] "आगम-सागर-कोषः" [३]

Loading...

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272