Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
सम० १५२। पृथिवी-पाश्चात्यरूचकवास्तव्या तृतीया | पूइकम्म- पूतिकर्मदिक्कुमारी महत्तरिका। जम्बू० ३९१। पृथ्वी
सम्भाव्यमानाधाकर्मावयवसंमिश्रलक्षणम। दशवै. पश्चिमरूचकवास्तव्या दिक्क्मारी। आव० १२२पृथ्वी- १७४१ सुपार्श्वमाता। आव० १६०| पृथ्वी
पूइपिन्नाग- पूतिपिन्नागं-कथितखलम्। आचा० ३४८। स्वयम्भूवासुदेवजननी। आव० १६२ पृथिवी
पूतिपिण्याकं सर्षपखलम्। दशवै०१८५ इन्द्राग्निवायूभूतीनां माता। आव० २५५।
पूइम- पूज्यः । दशवै० २७५१ पुहुत्तं- पृथकत्वं-बहुत्वम्। भग० २३१। पृथक्त्वं- पूइय- वृक्षविशेषः। भग० ८०३। पूतिः-एकास्थिकवृक्षविद्विप्रभृति-रानवभ्यः। आव० ३६३। पृथक्त्वं
शेषः। प्रज्ञा० ३१। पूजितः पूष्पादिना। भग० ५८२। एकद्रव्याश्रितानामुत्पा-दादिपर्यायाणां भेदः पृथुत्वं वा पूजितः सुगन्धिपुष्पप्रकरप्रक्षेपादिना। द्रव्यस्तवेन। विस्तीर्णभावः। स्था० १९११ पृथक्त्वं
नन्दी . १९२ विप्रभृतिरानवभ्यः। भग० २९। पृथक्त्वं-विप्रभ- पूइयपूता- पूजितेन पूजा पूजितपूजा। आव० २३५ तिरानवभ्यः। भग० ३१| पृथक्त्वं-अनेकत्वं
पूई- पूति-कुथितं स्वस्वभावचलितम्। जीवा० २८२। यमलशादि-शब्दवत्। स्था० ४७१।
पूतीः- परिपाकतः कुथितगन्ध पक्वरक्तं वा पूतिः। पुहत्तवियक्केसविआरी- पृथक्त्वेन
उत्त० ४५ एकद्रव्याश्रितानामुत्पा-दादिपर्यायाणां भेदेन वितर्को- । पूईकम्म- पूतिकर्म-पूतीकरणम्। पिण्ड० ८२ विकल्पः पूर्वगतश्रुतालम्बनो नानानयानुसरणलक्षणे | पूए- समूर्छिममनुष्योत्पत्तिस्थानम्। प्रज्ञा० ५० यत्र तत् पृथक्त्ववितर्क, तथा विचारः-अर्थाद्व्यञ्जने पूगफलं-तंबोलपत्तसहिया खायइ, तंबोलदव्वं। निशी व्यञ्जनादर्थे मनःप्रभतियोगानां चान्य
६०अ। आव० ८१९ स्मादन्यतरस्मिन् विचरणं सह विचारेण यत्तत्स पूजयामु-पूजयामः-सत्कारयामः। सूत्र०८७) विचारि। औप.४४१
पूजिय-पूजितं श्लाघितम्। बृह. २८७ अ। पंठी- चक्रपरिधिरूपं पृष्ठम्। जम्बू० २११।
पूज्ज-पूजयितुमर्हः पूज्यः आचार्यादिः। उत्त०६५। पुअ- पूजां-वस्त्रपात्रादिभिः सपर्याम्। उत्त० ४१६। यं पूण्णभद्द- चंपायां चैत्यम्। ज्ञाता० १५६। कणि-कादिमयम्। दशवै. १७६।
पूतणा- पूतना-कृष्णपितृवैरिणी विकुविंतगन्त्रीरूपा पूअण-पूजन-विशिष्टवस्त्रादिभिः प्रतिलाभनम्। उत्त० | विद्याधर-योषित्। प्रश्न० ७५ ૬૬૮
| पूतफलिवण-पूगीफलवचनम्। जीवा० १४५। पूअणहा- पूजार्थ-स्वपक्षपरपक्षाभ्यां सामान्येन पूजा पूतरक-उदकाश्रितजीवः। आचा० ४६। भवि-ष्यन्ति। दशवै. १८७
पूतरग-बूतरकः-अप्काये जीवविशेषः। आव० ८३११ पूअणवत्तिया- पूजनप्रत्ययं-अभ्यर्चननिमित्तम्। आव पूता-पूजा स्तवादिरूपा। स्था० ३५८१ ७८६|
पूतासक्कार-पूजा-स्तवादिरूपा तत्पूर्वकः सत्कारो-वस्त्रपूअफलि- पूगफली-क्रमुकतरुः। जम्बू. ९८॥
भ्यर्चनं, पूजायां वा आदरः पूजासत्कारः। स्था० ३५८1 पूआ- पूजा-वस्त्रमाल्यादिजन्या। आव०४०६)
पूजासत्कारं-पुष्पा नवस्त्राद्यर्चनम्। स्था० ३८९। पूइंतराणि- पूत्यन्तराणि-देहस्य मध्ये पूतिविशेषान्। | पति- वावण्णं-विणटुं कहितं। निशी० १२८ अ। पूतिःआचा० १३७
कुथितः। उत्त० २८४। पूइअ- पूजितं-सेवितं आचरितम्। दशवै० १८९। पूतंनि- पूतिगन्धय-अशुचिः। सम० १३६| बुसीकृतम्। जम्बू० २४४।
पतित-अविसोधिकोटिदोसजएणं सम्मिस्सं पतितं पूइकड- पूतिकृतं- आधाकर्मादिसिक्थेनाप्युपसृष्टम्। भण्णति। निशी० १२८ अ। सूत्र०४१।
पतिय-सिद्धत्थपिंडगो। दशवै.८६पतिक-जीर्णतया
मुनि दीपरत्नसागरजी रचित
[258]
"आगम-सागर-कोषः" [३]

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272