Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 45
________________ [Type text]] आगम-सागर-कोषः (भागः-३) [Type text] तिवलिय-त्रिवलिका। भग. १६७ विदेहदिन्ना प्रियकारिणी महावीरस्वामिनः माता। तिवायणं-त्रिपातनं-त्रीणि कायवाङ्मनांसि यद्वा त्रीणि आचा० ४२२ त्रिशला सिद्धार्थक्षत्रियपत्नी। आचा. ४२११ देहायु-रिन्द्रियलक्षणानि पातनं चातिपातो-विनाशः । आव. १७९| त्रिशला वर्द्धमानमाता। आव० १६० त्रिशला त्रयाणां काय-वाङ्मनसां पातनं-विनशनं त्रयाणां महा-वीरजननी। भग० २६८1 देहायुरिन्द्रियरूपाणां पातनं वा विनाशनम्। पिण्ड. ३७ तिसाइओ-तृषितः। आव० ४२६) तिवायणा-त्रयाणां मनोवाक्कायानां त्रिभ्यो वा तिसाकालो-गिम्हो। निशी० ७५आ। देहायुष्केन्द्रि-यलक्षणेभ्यः प्राणेभ्यः पातना-जीवस्य । | तिसामासो-ज्येष्ठ आषाढो वा। बृह. १४३ आ। भंसना त्रिपातना अतिशयवती यातना प्राणेभ्यो जीवस्य | तिसालयं-त्रिशालकं। जीवा. २६९। वेति, प्राणवधस्य दशमः पर्यायः प्रश्न. ५ तिसिरा-त्रिशालकम् मत्स्यबन्धविशेषः। विपा. ८१ तिविट्ठ-त्रिपृष्ठः सिंहमारकः। व्यव० १६६ आ। त्रिपृष्ठः । तिसूलं-त्रिशूलं प्रसिद्ध शस्त्रविशेषः। आव०६५१| श्रेयांसजिनकालभावि प्रथमवासुदेवः सम०८८ त्रिपृष्ठः | तिसोवाण-त्रयाणां सोपानानां समाहारः त्रिसोपानम्। जनपजोपद्रवकारी विषमगिरिगुहावासी जम्बू०४२॥ महाकेसरीमारकः। प्रश्न०७५ तिसोवाणपडिरूवगं-त्रिसोपानप्रतिरूपकं त्रिसोपानं च तत् तिविहू- भविष्यकालभावी नवमो वासुदेवः। सम० १५४१ प्रतिरूपकं-प्रतिविशिष्टरूपं यस्य तत् च। जीवा. १९८१ त्रिपृष्ठः प्रथमवासुदेवः। आव० १५९। त्रिसोपानप्रतिरूपकं प्रतिविशिष्टरूपकं त्रिसोपानम्। तिव्व-तीव्रा झगिति शरीरव्यापिका। भग. २३१। तीव्रः जीवा० २८९। दुःसहः। आचा० १५०। बृहद्द्वारोपेतम्। आचा० ३३३। तिसोवाणपडिरूवग- एकद्वार प्रति निगामप्रवेशार्थं तीव्रः विशुद्धः। आव २८1 तीव्र तिक्तं निम्बादिद्रव्यं त्रिदिगभिम-खास्तिस्रः सोपानपङक्तयः। स्था० २३२ तदिव तीव्रः। भग०४८४। तिहि-तिथिः रिक्तार्केन्दुदग्धादिदुष्टतिथिभ्यो भिन्ना तिव्वदेसिय-तीव्र बृहद्दवारोपेतं देशिकं बृहत्क्षेत्रव्यापि तिथिः। जम्बू० २७३ तीव्र च तद्देशिकं तीव्रदेशिकम्, तीव्रदेशिका तिहिपव्वणी-तिथिपर्व। आव०४२२१ महतिदेशेऽन्धकारोपेता। आचा० ३३३| तिही-तिथिः मदनत्रयोदश्यादिः। प्रश्न० १५५ तिव्वप्परिणामा-तीव्रपरिणामाः प्रबलाविर्भूतस्वरूपाः। मदनत्रयोद-श्यादितिथिषु। भग० ४३७। ज्ञाता० ८१। आचा० १५० मदनत्रयोदशीप्र-भृतिः। ज्ञाता०५६। तिव्वलज्ज-तीव्रलज्जः उत्कृष्टसंयमः। दशवै. १९०।। तीतं-अतीतम्। भग०६६। तिव्ववेर-तीव्रवैरः अनबद्धविशेषः। ज्ञाता०८१| तीतद्धा-अनादावतीतः कलः। भग० ४७ तिव्वा-तीव्रारौद्राः। आव. १९१। तीव्राः। जीवा. १८७) तीताए-अतीता। स्था० ७६| तीव्रा-तीव्रानभागबन्धजनिता। प्रश्न. १९। तीमनं-शाकः। पिण्ड० १३५ तिव्वाभिलासे-तीव्राभिलाषः अध्यवसायित्वम्। आव० तीयं- त्रैतं त्रिकम्। सूत्र०६७ ८२५१ तीरं-तीरावर्तिजलापूरितं स्थानम्। जीवा० १९७। तटम्। तिव्विटुं-अप्पफलं। दशवै. ८३ आ। जीवा० १२३। तिसंधि-त्रिसन्धि आदिमध्यावसानेषु सन्धिभावात्। तीरइ- शक्यते। आव० ३२४॥ जीवा० २५९। तीरइत्ता-तीरयित्वा पारं नीत्वा। उत्त. १७ तीरयित्वा तिसंधिय-त्रिसन्धितं त्रिषु स्थानकेषु कृतसन्धिकं अध्ययनादिना परिसमाप्य। उत्त० ५७२। नैकाङ्गि-कमित्यर्थः। भग० १९४ तीरही-संसारतीरभूतो मोक्षस्तदर्थी तीरार्थी। सूत्र० २९८१ तिसरय-त्रिसरिकम्। ज्ञाता०२२ तीरं पारं भवार्णवस्यर्थं यत इत्येवं शीलस्तीरार्थी तिसला-चतुर्विंशतितमतीर्थकरस्य माता। सम० १५१| तीरस्थायी वा तीरस्थितिः। स्था० १८१। मुनि दीपरत्नसागरजी रचित [45] "आगम-सागर-कोषः" [३]

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272