Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
२९०। पर्वराहुः-यः कदाचिदकस्मात्समागत्य निजविमानेन चन्द्रविमानं सूर्यविमानं वाऽन्तरितं करोति । जीवा० ३३९ | पर्वराहुः । भग० १७६ । पव्वहड़- प्रव्यथते प्रकृष्टव्यथामिवोत्पादयति । भग
१६६ |
पव्वहणा प्रव्यथना भयोत्पादनम्। औप. १०३) पव्वहेज्ज- प्रव्यथते - बाधते अन्तर्भूतकारितार्थत्वादवा प्रवाह-येत्। स्था० ३०९ | प्रव्यथेतग्रामाच्चालयेन्निष्काशयेत् कश्चित् उदर्को वा आगच्छति ततो नश्येदिति। स्था० ३१०| पव्वा - लोकपालस्य तृतीया पर्षद् । स्था० १२७| पव्वाओ पर्वाणि जानुकूर्परादीनि । उत्त० २५१| पव्वाण - प्रम्लानं मनाक् शुष्कम् ओघ० १७०| पव्वाय प्रम्लानः- अर्धशुष्कः । पिण्ड. १९१ प्रम्लानं म्ला
आगम- सागर-कोषः ( भाग :- ३)
नवृन्तम् । बृह० १७९ आ ।
पव्वायाधिक्खल प्रवातकर्दमः । ओघ• ७३
पव्वायण- प्रव्राजनं-रजोहरणादिवेषदानेन
संयमस्वीकरणम्। भग- १२२
पव्वायणा - प्रव्राजना । दशवै० ३१ । पव्वायणायरिओ- प्रव्राजनाचार्यः आचार्यविशेषः। दशवै.
३१|
पव्वायणायरित- प्रव्राजनाचार्यः । स्था० २३९ | पव्वावण्णा - पव्वावणिज्जपरिक्खा पव्वावण्णा । निशी. ४६ आ
पव्वावित्तए- प्रव्राजयितुं रजोहरणादिदानेन । स्था० ५६ । पव्वाहा प्रवाहाः- अपकृष्यनिप्रकर्षवन्ति उदकवहनानि ।
भग० १९९|
पव्विद्धं प्रविद्धं वन्दनकं दददेव नश्यति, कृति कर्मणि तृतीयो दोषः आक १४३१
पव्विहति - पगरिसेण विहि खिवति । निशी० २५६ आ । पव्वीसग - पव्वीसकं वाद्यविशेषः । प्रश्र्न० ७० | पव्वोणीए अमोग्गतिता, सन्मुखगमनम्। निशी. २८५
आ ।
पशवः पश्यन्ति प्रसूयन्ते वा । सम• ६२॥ पश्चात्कर्तु पराजेतुम् । नन्दी० १५० |
पश्चात्तापकृत्– पश्चादनुतापकः । उत्त० ३४० | पश्चानुपूर्वी गणनानुपूर्व्या द्वितीयो भेदः स्था० ४
मुनि दीपरत्नसागरजी रचित
[Type text]
पश्चिम - अधिक्षेपः । नन्दी० २१| पश्चिमरुचक- दिक्कुमारिवास्तव्यपर्वतः ज्ञाता० १२७१ प्रसंग - प्रसङ्गः- अनुष्ठानम् । आचा० ६९| प्रसङ्गःआसेवन | ओघ० १९२| प्रसङ्गो अवशस्यानिष्टप्राप्तिः । निशी० २५अ । प्रसङ्गः-परम्परा । बृह० १२३ आ । प्रसङ्गः भूयः कारापणम्। बृह. १९३ आ प्रसङ्गःअभ्यासः आव० ४२६ प्रसङ्गः आसेवनारूपः । सम० ४९। प्रसङ्गः तथाविधासक्तिरूपः । उत्त० ६१७ | प्रसङ्गः-अभ्यासः। नन्दी० १६४ | प्रसङ्गः कामेषु प्रसजनमभिषङ्गः, अब्रह्मण एकोनत्रिंशत्तमं नाम । प्रश्न० ६६ ।
पसंत- प्रशान्तं सर्वथाऽसदिव । जम्बू० ३८९ | प्रशान्तः बहिर्वृत्त्या अग० ४९० ९२४१ प्रशान्तः प्रशाम्यति क्रोधादिजनितौत्सुक्यरहितो भवत्यनेनेति, परमगुरुवचः श्रवणादिहेतुसमुल्लसित उपशमप्रकर्षात्मरसः। अनुयो० १३५। प्रशान्तःक्रोधादिदोषपरिहारात्। अनुयो० १४० प्रस्वान्तःप्रकृष्टचित्तः । जम्बू• १४६॥ प्रशान्तः औप. ३५ पसंतजीवी प्रशान्तजीवी बहिर्वृत्यपेक्षया प्रश्न. १०६ । पसंते पसन्ते कषायोदयस्य विफलीकरणात्। ज्ञाता० १०३ |
पसंधण- पसन्धनं सातत्येन प्रवर्त्तनम्। पिण्ड १३३ पसंस– प्रशस्यः-प्रशस्यते सर्वेरप्यविगानेनाद्रियत इति लोभः । सूत्र० ६९।
पसंसइ प्रशंसति स्तौति बहुमन्यते । आव० १८७ पसंसा- प्रशंसा वन्दनं संस्तवः आचा० २६ प्रशसनंप्रसंसा स्तुतिः । आव० ८१६|
पसंसिए- प्रशंसितः-स्तुतः । आचा० १२८ पसइओ प्रसृतिः नावाकारतया व्यवस्थापिता
प्राञ्जलकर तलरूपा। ज० २४४ |
पसई-वे असृती प्रसृतिः । ज्ञाता० ११९। प्रसृतिःनावाका-रता व्यवस्थापितप्राञ्जलकरतलरूपा । अनुयो०
१५२
पसज्जणा - प्रसजना-प्रायश्चित्तवृद्धिः । बृह० ६ आ । पसज्झ- प्रसह्य-प्रकटमेव। सूत्र० ६६। प्रसह्यधर्मनिरपेक्ष-तया प्रकटम्। दशवै० २७७।
पसढं- प्रसह्य- अनेकदिवसस्थापनेन प्रकटम् । दशवै०
[219]
* आगम- सागर - कोष : " [३]

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272