Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
तस्मिन् भवा वा निर्वृत्ता परितापनमेव वा पारितापनिकी चतुर्थी क्रिया। प्रज्ञा० ४३५१ परियावणं पर्यापन्नम्। आव ७४२१ पर्यापन्नम्। आव ० ७४ | पर्यापन्न विवर्णी भूतम्। व्यव० २४६ आ जहा रुहिरं चैव पूयपरिणामेन ठियं । निशी० ७२आ। परिष्ठापनम्। बृह. ९४ आ
परियावन्नं- उववासिगमादी आवलिया तेसिं भोतिगादि आव लिया एय पुछिऊण परिद्वावणाए गतो एतदेव परियावन्नं । निशी १४ आ विस्मृतं पर्यावन्नं बृह ४७ अ पर्यापन्नं लब्धम्। आचा. ३५२ पर्यायापन्नःसूक्ष्मपर्याय-मापन्नः-भावसूक्ष्मः। दशवै० १२२| परियावन्नग पर्यापन्नः व्यापिनः । प्रज्ञा- ७५ परियावसह - पव्वज्जापरियाए द्विता तेसिं आवसहो परिया वसहो। निशी. १८३ अ
परियावह - पर्यावसथः- मठः । आचा० ३६५ | पर्यावसथःभिक्षुकादिमठः । आचा० ३४८०
आगम - सागर- कोषः ( भाग :- ३)
परियावाए- परिवादाय दस्युरयं पिशुनो वेत्येवं
ममदघट्टनाय आचा० १६३५
परियाविज्ज- परितापयेत्-पीडामुत्पादयेत्। आचा० ४२८१ परियाविज्जति परिताप्यते आव० ३७१। पर्यापद्यते।
आव० ४००|
परियाविया - परिताविया - पीडिता । ७६६ । परियास - पर्यासः परिक्षेपः, परिभ्रमणं वा । सूत्र० २२१ | परिरओ- परिरयः परिधिः । उत्त० ६८५ |
परिरब्भमाण- रूध्यमानः । आव० ८१५ | परिरय- परिभ्रमणम्। बृह० १५९ आ । त्रीन्वारान् भ्रमणम् । बृह० १८७ आ परिरयः परिधिः सम० ११४n मार्गान्तरेण गमनम्। बृह• ६४अ परिरयः परिक्षेपः । जम्बू० २१| परिरयः- भ्रमणम् ओघ० २०१ परिरयःभ्रामयः । ओघ० ५९ । परिरयः- गिरिसरित्परिरयः । परिहरणायाः चतुर्थी भेदः आव० ५५२१ गिर्यादेः ओघ २०१ परिरयवुढ्ढी परिरयवृद्धि सूर्य. ३८८ परिलिंतणिद्धो- परिलीयमानगृद्धः प्रश्नः ५०| परिलित परिलीयमाना अन्तत आगत्य लयं यान्तः । ज्ञाता० ५| परिलितः परिलीयमानः संश्लिष्यतः । ज्ञाता० २७ |
परिनी- गुच्छाविशेषः । प्रज्ञा० ३२१
मुनि दीपरत्नसागरजी रचित
[Type text]
परिल्लं- चरमम् । आव० ६०९ |
परिवंदण परिवन्दनं संस्तवः प्रशंसा। आचा० २६| परिवन्दनं परिसंस्तवः आचा० १६९ |
परिवच्छिय परिक्षिप्तः परिगृहीतः ज्ञाता० २२१| परिप-क्षितः परिगृहीतः । २१७ परिवज्जियाण परिवर्ज्यापमानं अवगणण्य आचा.
३०६ |
परिवहणं परिवर्तनं पुनर्वामपार्श्वेनैव वर्त्तनम् । आव ५७४। परिवर्त्तनं-द्विगुणत्रिगुणादिभेदभिन्नम्। आचा० १००) परिवर्तनं पुनः पुनर्भवनम् । प्रश्न. २ परिवहणा परिवर्तना परिवर्तनं, अभ्यसनं, मिति वा । दश० ३२
परिवहा परमाणूनां मीलनानि । भग० १६८० परिवट्टेति पुणो पुणो परिवट्टेति । निशी. ११६ आ परिवत्थ- निर्णयः । बृह० ३ आ ।
परिवत्थिय- परिपक्षितं परिगृहीतं परिवृत्तम्। औप० ६२ परिवत्थुणिद्देसो भद्रं तं चैव भणति तुमं जातिहीनो निशी० २७७ आ ।
परिवयंत परिवदन्- निन्दन्। प्रश्न. ६४| परिवयति परिवदति-परि-समन्ताद्वदति-यथाऽयं न भ्रियते नापि मञ्चकं ददाति, यदि वा परिवदतिपरिभवतीत्युक्तं भवति । आचा० १०५ निन्दति, अवगायति परिभवति। आचा० १०५| परिवसंति- । स्था० २३०|
परिवसड़ परिवासयति आक्रोशति आव० ४२८८ परिवसणा- जम्हा एगखेत्ते चत्तारिमासा परिवसंतित्ति तम्हा परिवसणा निशी ३३६ आ
परिवहइ - सर्वतो व्यथते-कदर्थयति । भग० १६६ । परिवाणि परिवादिनी सप्ततन्त्री वीणा जम्बू० १०१। परिवाइणी - परिवादिनी - सप्ततन्त्री वीणा । जीवा० २६६ । परिवाओ - परिवादः काक्वा परदोषापादनम्। सूत्र० २६३ | परिवाग- परिपाकः-परिपूर्णः पाकः। प्रज्ञा० ३६५। परिवाडी- परिपाटी-गृहपंक्तिः । उत्त० ५६। परिपाटिःपद्धतिः । सम० ४१| परिपाटिः-पद्धतिः । बृह० ६अ। परिवाद - असो अगुणकित्तणं निशी० २७९ अ परिवादिनी सप्ततन्त्री वीणा राज० ५०१ परिवाय परिवादः - निन्दा औप० १०६ |
[207]
* आगम- सागर - कोष : " [३]

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272