Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-३)
[Type text]
लद्धी से अत्थि। निशी० १२३ ।
कोकिलः। प्रज्ञा० ३६० परत्थ- परार्थं मोक्षार्थम्। आव० ३२९। परत्रैव-जन्मान्तरे परपासंड-परपाषण्डः-सर्वज्ञप्रणीतपाषण्डव्यतिरिक्तः। अर्थ आस्था वा यस्य स परार्थः। स्था० २४८५
आव०८१६) परत्र- पश्चात्कालम्। नन्दी० १५)
परपासंडपसंसा-परपाषण्डप्रशंसापरद्ध-विक्षिप्तम्। आव० १९९। व्याप्तः। भक्त। सर्वज्ञप्रणीतपाषण्डव्यति-रिक्तानां प्रशंसा, प्रशंसनं परद्धा-पराभविता। निशी० ११आ।
प्रशंसा-स्तुतिः। आव०८११। परधणंमि गेही- परधने गृद्धिः, अधर्मदवारस्य सप्तमं परपासंडसंथव-परपाषण्डसंस्तवःनाम। प्रश्न०४३।
सर्वज्ञप्रणीतपाषण्डव्य-तिरिक्तस्तवनम्। आव०८११| परनिन्दात्मोत्कर्षविप्रयुक्त
परपासंडी- अण्णाणं मिच्छत्तं कुव्वंतो कुतित्थिए त्रयोविंशतितमवचनातिशयः। सम०६३।
वाएति, जिणवयणं च णाभिगच्छति सो परपासंडी। परपंडित-परः-प्रकृष्टः पण्डितः परपण्डितः बहुशास्त्रज्ञः, निशी० ८४ ॥ परो वा मित्रादिः पण्डितो यस्य स। स्था० ४५२ | परपिंडतक्कक-परपिण्डतर्ककः-परदत्तभोजनगवेषकः। परपइडिय-परप्रतिष्ठितः-परेणाक्रोशादिना प्रतिष्ठितः- प्रश्न०६३। उदी-रितः परस्मिन् वा प्रतिष्ठितो-जातः परप्रतिष्ठित | परपेस- परप्रैषः। उत्त. २६३। इति। स्था० ९२ परेणाक्रोशादिनोदीरितः परप्रतिष्ठितः | परप्पवित्त-परस्मै प्रवृत्त-परैः स्वार्थ निष्पादितत्वेन पर-विषयो वा। स्था० १९३।
परप्रवृ-त्तम्। उत्त० ३५९। परपक्ख- गवादयोऽसंयतः। बृह. १६४ अ। गृहस्थः। बृह. | परब्भंत-उपद्रुतः। निशी. १७३आ। ११४ । परपक्षाः-पाखण्डिनः। ब्रह० ५। परपक्षः- परब्भाहए-पराभ्याहतो-बाधितः। ज्ञाता०६३। गृहस्थादिः। ओघ० १२०| परपक्षः-गृहस्थः। पिण्ड०६७) परभवसंकामकारय-परभवसङ्क्रमकारकःअसंजतो। निशी. १४ अ।
प्राणवियोजित-स्यैव परभवे सङ्क्रान्तिसद्भावात्, परपक्खजयणा-जयणाए तईयो भेओ। निशी० १२१ प्राणवधस्य सप्तदशमः पर्यायः। प्रश्न परपक्ष-अपरभिक्षाचरवर्गः। आचा० ३२६।
परभविय- वर्तमानानन्तरभाविन्यनगामितया यदवर्तते परपक्षकषायदुष्टः- राजवधकः। स्था० १६४।
तत् पारभाविकम्। भग० ३३ परपज्जाय-परपर्यायः। भग० ३६३।
परभाग-शोभा। उत्त०४८३। परपतिहिए- यदा पर उदीरयति आक्रोशादिना कोपं तदा परभाववंकणया- परभावस्य वङ्कनता-वञ्चनता या किल तविषयः क्रोध उपजायत इति स परप्रतिष्ठितः। | कूटलेख-करणादिभिः सा परभाववकणता। स्था० ४२। प्रज्ञा० २९०
परभाववंचणा-परभाववञ्चनता-मायाप्रत्ययिकीक्रियाया परपरिवाए-विप्रकीर्णं परेषां गणदोषवचनम्। भग०८० | दवितीयो भेदः। आव०६१२| पर-परिवादः-प्रभूतजनसमक्षं परदोषविकत्थनम्। प्रज्ञा० | परमंगाणि- परमाणि च तानि प्रत्यासन्नोपकारित्वेन ४३८। परपरिवादः-परेषामपवदनं परितापः। भग. ५७२ अङ्गानि च मुक्तिकारणत्वेन परमाङ्गानि। उत्त. पञ्चदशमं पापस्थानकम्। ज्ञाता०७५। परपरिवादः- १८१ विकत्थनम्। प्रश्न. १२४१
परमंता- परे-गृहस्थाः तेषां मन्त्राः-तत्कार्यालोचनरूपाः परपरिवात-परपरिवादः-परदोषपरिकीर्तनम्। स्था. परमन्त्राः । उत्त० ४४६। २७५
परम-मोक्षं ज्ञानादिकम्। आचा० १५९। सह। दशवै. ६२ परपरिवाय-परेषां परिवादः परपरिवादः-विकत्थनम्। आ। परमः-अत्युग्रो रसः। दशवै० २९७। स्था० २६॥
परमकेवलं-परमं च तत्केवलं च-परिपूर्ण विशुद्धं वा परपुट्ठ- परपुष्टः-कोकिलः। जम्बू. ३२। परपुष्टः- मतिश्र-तावधिमनःपर्यायापेक्षया क्षायिकज्ञानमिति।
मुनि दीपरत्नसागरजी रचित
[194]
"आगम-सागर-कोषः" [३]

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272