Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 222
________________ [Type text] आगम-सागर-कोषः (भागः-३) [Type text] देशीशब्दः। जम्बू. १९६। समूहः। जम्बू० २०० २११॥ पहठ्ठ- प्रहृष्टः-प्रहसितवदनः-समुद्भूतरोमहर्षः। बृह. २४७ | पहाणपर- प्रधानत्वेन परः प्रधानपरं-द्विपदानां तीर्थकरः आ। प्रहृष्टः-प्रहर्षवान्। उत्त० २८७। प्रहृष्टः चतुष्पदानां सिंहादिः अपदानामर्जुनसुवर्णपनसादिः। समर्थस्तरुणः। ओघ. १२६। आचा०४१५ पहण-प्राहन्-प्रहतवान्। उत्त०४४८१ पहाणाय-प्रकृष्टं हीनम्-अपगमः प्रहाणं तस्यायो-लाभः पहयर- प्रहकरः-समूहः। विपा० ३६| प्रहाणायः-प्रहाणः प्रहानि वा। उत्त. १८३। पहरणं- प्रहरणं-अक्षेप्यं शस्त्रम्। प्रश्न०४७। प्रहरणं पहायदेसकाल- प्रभातदेशकालः। आव० ३९८ करवा-लादि। प्रश्न. १३। प्रहरणं क्षेप्यम्। विपा० ४६। पहार-प्रहारः-कशादिभिस्ताडनम्। दशवै०२६७ प्रहरणं-असिकतादि। जीवा० २५९। प्रहरणं-खड़गादि। पहारेत्ता- प्रधारयिता-स्थापयिता। भग० २३१| उत्त. १४३। प्रहरणं खड्गादि। आव० ३४६। प्रहरणं- पहारेत्थ- प्रधारितवान्-सङ्कल्पितवान्। भग. ११६| अक्षेप्या-स्त्रम्। भग० १९४। प्रहरणं। भग० ३१८। प्रहरणं- प्रधा-रितवान्-विकल्पितवान्। ज्ञाता० १३१ क्षेप्य-शस्त्रं नाराचादि। भग० १३८प्रहरणं संप्रधारितवान्। अन्त०१२ प्रधावितवान्। जीवा० २५४। लकुटमुसुण्ढ्यादि। आचा०६०। प्रहरणः खड्गः। स्था० प्रधारितवान्। जम्बू. २६६। प्रधारितवान्-चिन्तितवान, ४५०। प्रहरणं-अस्यादि। जम्बू० २५९। प्रहरणं-कुन्तादि। प्रवृत्तवान्। ज्ञाता० ३४। ज्ञाता० २२११ पहावण- प्रधावन-क्षेत्रमार्गणा क्षेत्रप्रत्यपेक्षणा पहरणकोस-प्रहरणकोशः-प्रहरणस्थानम्। जीवा० २३२ उपधिमार्गणा च। व्यव० ३५४ अ। पहराइया-लिपिविशेषः। प्रज्ञा० ५६। पहाविओ-प्रधावितः। आव० ५६८१ पहराय- पञ्चमवासुदेवस्य प्रतिशः। सम० १५४| पहावेति-प्रधावयति-भ्रमयति। आव०६५०| दत्तवासु-देवशत्रुः, सप्तमवासुदेवशत्रुः। आव० १५९। पहास- प्रहासः-अतीवहासरूपः। दशवै. २३५। पहलिय-म्लेच्छविशेषः। प्रज्ञा० ५५ प्रहासा- पंचसेले अच्छरा। निशी० ४२ । प्रहासापपहवति- प्रभवति। आव० ३८४१ ञ्चशैले-विदयन्मालेरग्रमहिषी। निशी० ३४५ अ। पहसित-प्रहसितः। भग० १४५ पहिअकित्ती- प्रथितकीर्तिः। उत्त. ३२११ पहसिय-प्रहसितं-हसितमारब्धम्। ज्ञाता० १३३। पहिज्जमाणे- प्रहीयमाणं-प्रभ्रश्यन्, परिपतत्। भग० १८१ प्रभातया सित इव बद्ध इव प्रहसित इव प्रकर्षेण हसितः | पहिहमुहवण्ण- प्रहृष्टमखवर्णः। उत्त० २८६। प्रहृष्टःइव। जम्बू० २९७। प्रहसितं-हसितुमारब्धम्। विपा० ८२ | प्रहर्ष-वान् मुखवर्णो-मुखछाया यस्य स तथा, यद्वा प्रभासितः-प्रभा तया सित इव बद्ध इव। प्रहसितः- प्रहृष्टः मुख-स्येव मुखवर्णो यस्य। उत्त० २८७। प्रकर्षेण हसितः। जीवा० २०९। पहिया-पथि गच्छन्तीति पथिकाः, प्रहिताः केनापि पहसति- प्रहसति। उत्त. ५१। क्वचित् प्रेषिता। ज्ञाता० १५२ पहसिए- प्रहसितः-प्रहसित इव प्रभापटलपरिगततया णाणाविधगामणगरदेशहिंडगा, पह-पडिवण्णगा पहिया। प्रह-सितः-प्रभया वा सितः शुक्लः संबद्धो वा प्रभासित निशी० ११ । इति। भग० १४५ पहीण-प्रहाणं-जीवप्रदेशैः सह संश्लिष्टस्य पहा- प्रभा-ज्योत्स्ना । आव० ५१० कर्मणस्तेभ्यः पतनम्। भग०१६। प्रक्षीणं-प्रहीणं वा। पहाइओ- प्रधावितः-आगतः। आव०६९५१ भग०८६। प्रहीणः -किंचित्सत्तावन्तः। स्था० २९४। पहाडेति-स्वेच्छयेतश्चेतश्चानाथं भ्रमयति। सूत्र. १२७ । प्रहीनं-प्रकर्षेण हानिं गतम्। प्रक्षीणम्। उत्त० ५६९। पहाण- प्रधानः-क्कथितः। जीवा० २६८1 पाषाणम्। आव० | पहीणगोत्तागार- प्रहीणगोत्रागार-प्रहीणं विरलीभूतमानुषं ६१३ गोत्रागारं तत् स्वामिगोत्रगृहम्। भग० २००९ पहाणदव्वसुद्धी- प्राधान्यद्रव्यशुद्धिः द्रव्यशुद्धिर्भेदः। उत्त० | पहीणजरमरण- प्रक्षीणजरामरणः कारणाभावात्। आव. मुनि दीपरत्नसागरजी रचित [222] "आगम-सागर-कोषः" [३]

Loading...

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272