Book Title: Agam Sagar Kosh Part 03
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम-सागर-कोषः ( भाग :- ३)
[Type text]
तुज्झतो- त्वदीयः । आव ०७०८ तुज्झ - भवन्तः । ओघ० ८० |
तुज्झच्चयं - तावकीनम् । आव ० ९९ ।
तुट्ट - तुष्टाः आन्तरप्रीतिभाजः । उत्त० ४४१ । तुष्टः-तोषं कृतवान् । जीवा० २४३ | तुष्टः हृष्टः सन्तोषवत्। भग० ११९|
तुट्ठा- तुष्टा हृष्टा । दशवै० २५०| तुट्ठि - तुष्टि इच्छानिवृत्तिः । जम्बू० १५१ | आचा० ४२४ | तुडिअंग - त्रुटिताङ्ग द्रुमगणविशेषः । जम्बू० १०२ । चतुरशीत्या लक्षौः पूर्वेः गुणितं। त्रुटिताङ्गम् । अनुयो० १००| तुडिए- चतुरशीत्या गुणितं लक्षैस्त्रुटिताङ्गैःत्रुटितम्। अनुयो० १०० | सूर्य० ९९| भग० २१०, २७५, ८८८ तुटिकम् अन्तःपुरम्। सूर्य० २६७॥ जीवा० ३८४ ॥ तुडिकं नाम वर्गः । भग० ५०५।
तुडिय– त्रुटिकः बाहुरक्षिकः। भग० १३२, ४४७| त्रुटिका शेषतूर्यम्। सूर्य० २६७। भग० १५४, ५०६ । वादित्रसमुदयो त्रुटि: । निशी ० ७१ आ । सूर्यमणीमादयं तुडियं । निशी० २५४ अ । थिग्गलं देसी भासाए सामयिगी वा एस पडिभासा। निशी० १२४अ । तुटितं बाहुरक्षिकः । प्रज्ञा० ८८| वादित्रम्। जीवा० २१७ आतोद्यम् । जीवा० २२७ तं भूषणविधिविशेषः । जीवा० ३६९ । प्रज्ञा० ९१| हितं बारक्षकः । जीवा० १६२, १६४, १५३ । चतुरशीतिस्त्रुटि-ताङ्गशतसहस्राणि एकं त्रुटितम्। जीवा० ३४५। त्रुटिताङ्गः । आव० ११० | तुटी बाहुरक्षकाः। उपा० २६।
तुडिया- असुरकुमारस्य लोकपालानां द्वितीयाऽग्रमहिषी, धर-णस्य लोकपालनां द्वितीया अग्रमहिषी । स्था०
मुनि दीपरत्नसागरजी रचित
[Type text]
१२७| तुटीकाः बाहुरक्षिकाः । औप० ४९| प्रश्र्न० ७१| त्रुटिता-पिशाचकुमारेन्द्रस्य मध्यमिकापर्षत्। जीवा॰ १७१| त्रुटिता-ज्योतिष्केन्द्रसूर्यस्य मध्यमिका पर्षत्। जीवा० १७६ ।
[47]
तुडियाणि - त्रुटितानि मृणालिकाः । आचा० ३६३ | तुणगं- वत्थच्छिद्दे पुणण्णवकरणं तुडियं । निशी० १०४ | तुण्णए– तूणकः तान्त्रिकः तन्त्रीवादकः । अनुयो० १४९ तुण्णाओ - तन्तुवायः । आव० ४२७ ।
तुण्णाग– सीवनकर्म्मकर्त्ता । नन्दी० १६५ | तुन्नवायः।
आव० १८७।
तुडिओ - तुटिकः अभ्यन्तरपर्षत्सत्कस्त्रीजनः । जम्बू०
५५२
तुडतंगा - त्रुटितानि तूर्याणि तत्कारणत्वात् त्रुटिताङ्गाः । तुन्दपरिमृजः- द्रमकः। आचा० ३१४। तूर्य-दायिनः । स्था० ५१७। तुन्नणं- तोदणम् । आव० ६५१ |
तुडियंग - चतुरशीत्या लक्षैः । पूर्वैः गुणितं त्रुटिताङ्गम् । सूर्य० ९९| भग० २१०, ८८८] चतुरशीतिः पूर्ववर्षशतसहस्राणि एकं त्रुटिताङ्गम्। जीवा॰ ३४५| तुडियंगा - तूर्याङ्गसम्पादकाः । सम०१८ तुडयंगति- पूर्वाणि चतुरशीतिलक्षगुणितानि त्रुटिताङ्गानि। स्था॰ ८६|
तुण्णागदारए– तूर्णकदारकः सूचिकः । अनुयो० १७६| तुण्णागा- तुन्नाकाः सूच्याजीविनः । प्रज्ञा० ५६| हक्को - तूष्णीकः । आव० १८८, २६२॥ तुत्त - तोत्रं प्राजनकः । उत्त० ५४८ । तुत्तगो- पाइणगो । आव० ७९७ । तुत्ततो- भग्गो | निशी० ३५१ अ ।
तुन्निए- कलाकौशलत- पूरितच्छिद्रम् । बृह० ९२अ । तुपट्टणं- संस्तारकेशयनम् । बृह० २०७ आ। तप्प - पुणमयकलेवरवसा | निशी० ४७ आ । तुप्पतरयं - स्निग्धतरम् । ओघ० १९६ । तुप्पियं स्नेहितम् । विपा० ४७। तुप्पोट्ठ- मृष्ठः । ओघ० ५५| तुप्पोट्ठा - तुप्रा म्रक्षिता मदनेन वा वेष्टिताः शीतरक्षादिनिमित्त-मोष्ठा येषां ते तुप्रोष्ठाः । अनुयो०
२७ ।
बरं कषायद्रव्यं आमलकादि। जम्बू० ४११। तुब्भच्चया- त्वदीया । आव० ६३२ | तुमतुम- तुमन्तुमः हृदयस्थः कोषविशेषः एव । भग० ९२४| तिरस्कारप्रधानमेकवचनान्तं बहुवचनोच्चारणयोग्ये। सूत्र० १८३ । तुयट्टंतं- त्वग्वर्त्तनं स्वपनम् । दशवै० १५५। तुति-निषण्णा आसते । भग० ६१८ । तुट्टणं- त्वग्वर्त्तनम् । आव ० ६५४ | निमजनं क्रियते । ओघ० १३० आव० ६५४ | शयनम् । ओघ० २१४ | यति - त्वग्वर्त्तनं करोति । जीवा० २०१ |
“आगम-सागर-कोषः " [३]

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272