SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ आगम-सागर-कोषः ( भाग :- ३) [Type text] तुज्झतो- त्वदीयः । आव ०७०८ तुज्झ - भवन्तः । ओघ० ८० | तुज्झच्चयं - तावकीनम् । आव ० ९९ । तुट्ट - तुष्टाः आन्तरप्रीतिभाजः । उत्त० ४४१ । तुष्टः-तोषं कृतवान् । जीवा० २४३ | तुष्टः हृष्टः सन्तोषवत्। भग० ११९| तुट्ठा- तुष्टा हृष्टा । दशवै० २५०| तुट्ठि - तुष्टि इच्छानिवृत्तिः । जम्बू० १५१ | आचा० ४२४ | तुडिअंग - त्रुटिताङ्ग द्रुमगणविशेषः । जम्बू० १०२ । चतुरशीत्या लक्षौः पूर्वेः गुणितं। त्रुटिताङ्गम् । अनुयो० १००| तुडिए- चतुरशीत्या गुणितं लक्षैस्त्रुटिताङ्गैःत्रुटितम्। अनुयो० १०० | सूर्य० ९९| भग० २१०, २७५, ८८८ तुटिकम् अन्तःपुरम्। सूर्य० २६७॥ जीवा० ३८४ ॥ तुडिकं नाम वर्गः । भग० ५०५। तुडिय– त्रुटिकः बाहुरक्षिकः। भग० १३२, ४४७| त्रुटिका शेषतूर्यम्। सूर्य० २६७। भग० १५४, ५०६ । वादित्रसमुदयो त्रुटि: । निशी ० ७१ आ । सूर्यमणीमादयं तुडियं । निशी० २५४ अ । थिग्गलं देसी भासाए सामयिगी वा एस पडिभासा। निशी० १२४अ । तुटितं बाहुरक्षिकः । प्रज्ञा० ८८| वादित्रम्। जीवा० २१७ आतोद्यम् । जीवा० २२७ तं भूषणविधिविशेषः । जीवा० ३६९ । प्रज्ञा० ९१| हितं बारक्षकः । जीवा० १६२, १६४, १५३ । चतुरशीतिस्त्रुटि-ताङ्गशतसहस्राणि एकं त्रुटितम्। जीवा० ३४५। त्रुटिताङ्गः । आव० ११० | तुटी बाहुरक्षकाः। उपा० २६। तुडिया- असुरकुमारस्य लोकपालानां द्वितीयाऽग्रमहिषी, धर-णस्य लोकपालनां द्वितीया अग्रमहिषी । स्था० मुनि दीपरत्नसागरजी रचित [Type text] १२७| तुटीकाः बाहुरक्षिकाः । औप० ४९| प्रश्र्न० ७१| त्रुटिता-पिशाचकुमारेन्द्रस्य मध्यमिकापर्षत्। जीवा॰ १७१| त्रुटिता-ज्योतिष्केन्द्रसूर्यस्य मध्यमिका पर्षत्। जीवा० १७६ । [47] तुडियाणि - त्रुटितानि मृणालिकाः । आचा० ३६३ | तुणगं- वत्थच्छिद्दे पुणण्णवकरणं तुडियं । निशी० १०४ | तुण्णए– तूणकः तान्त्रिकः तन्त्रीवादकः । अनुयो० १४९ तुण्णाओ - तन्तुवायः । आव० ४२७ । तुण्णाग– सीवनकर्म्मकर्त्ता । नन्दी० १६५ | तुन्नवायः। आव० १८७। तुडिओ - तुटिकः अभ्यन्तरपर्षत्सत्कस्त्रीजनः । जम्बू० ५५२ तुडतंगा - त्रुटितानि तूर्याणि तत्कारणत्वात् त्रुटिताङ्गाः । तुन्दपरिमृजः- द्रमकः। आचा० ३१४। तूर्य-दायिनः । स्था० ५१७। तुन्नणं- तोदणम् । आव० ६५१ | तुडियंग - चतुरशीत्या लक्षैः । पूर्वैः गुणितं त्रुटिताङ्गम् । सूर्य० ९९| भग० २१०, ८८८] चतुरशीतिः पूर्ववर्षशतसहस्राणि एकं त्रुटिताङ्गम्। जीवा॰ ३४५| तुडियंगा - तूर्याङ्गसम्पादकाः । सम०१८ तुडयंगति- पूर्वाणि चतुरशीतिलक्षगुणितानि त्रुटिताङ्गानि। स्था॰ ८६| तुण्णागदारए– तूर्णकदारकः सूचिकः । अनुयो० १७६| तुण्णागा- तुन्नाकाः सूच्याजीविनः । प्रज्ञा० ५६| हक्को - तूष्णीकः । आव० १८८, २६२॥ तुत्त - तोत्रं प्राजनकः । उत्त० ५४८ । तुत्तगो- पाइणगो । आव० ७९७ । तुत्ततो- भग्गो | निशी० ३५१ अ । तुन्निए- कलाकौशलत- पूरितच्छिद्रम् । बृह० ९२अ । तुपट्टणं- संस्तारकेशयनम् । बृह० २०७ आ। तप्प - पुणमयकलेवरवसा | निशी० ४७ आ । तुप्पतरयं - स्निग्धतरम् । ओघ० १९६ । तुप्पियं स्नेहितम् । विपा० ४७। तुप्पोट्ठ- मृष्ठः । ओघ० ५५| तुप्पोट्ठा - तुप्रा म्रक्षिता मदनेन वा वेष्टिताः शीतरक्षादिनिमित्त-मोष्ठा येषां ते तुप्रोष्ठाः । अनुयो० २७ । बरं कषायद्रव्यं आमलकादि। जम्बू० ४११। तुब्भच्चया- त्वदीया । आव० ६३२ | तुमतुम- तुमन्तुमः हृदयस्थः कोषविशेषः एव । भग० ९२४| तिरस्कारप्रधानमेकवचनान्तं बहुवचनोच्चारणयोग्ये। सूत्र० १८३ । तुयट्टंतं- त्वग्वर्त्तनं स्वपनम् । दशवै० १५५। तुति-निषण्णा आसते । भग० ६१८ । तुट्टणं- त्वग्वर्त्तनम् । आव ० ६५४ | निमजनं क्रियते । ओघ० १३० आव० ६५४ | शयनम् । ओघ० २१४ | यति - त्वग्वर्त्तनं करोति । जीवा० २०१ | “आगम-सागर-कोषः " [३]
SR No.016135
Book TitleAgam Sagar Kosh Part 03
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages272
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy