Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूत्रकृतागसूत्र चखल मया अपाहत्य श्रमणा आयुष्मन्तः तस्याः सेय उक्तः । जनान् जनपदांश्च खल्ल मया अपाहृत्य श्रमणा आयुष्मन्तः ! तानि वहूनि पद्मवरपुडरीकाणि उक्तानि । राजानं च खलु मया अपाहत्य श्रमणा आयुष्मन्तः । तस्या एकं महत् पद्मवरपुण्डरीकमुक्तम् । अन्ययुयिकांश्च खलु मया अपाहृत्य श्रमणा आयुष्मन्तः ! ते चत्वारः पुरुषजाता उक्ताः। धर्म च खल्ल मया अपाहृत्य श्रमणा आयुष्मन्तः ! स भिक्षुरुक्तः । धर्मतीर्थच खलु मया अपाहाय श्रमणा आयुष्मन्तः। तत्तीरमुक्तम् । धर्मकथां च खलु मया अपाहत्य श्रमणा आयुप्सन्तः ! स शब्द उक्तः। निर्वाणं च खलु मया अपाहत्य श्रमणा आयुष्मन्तः स उत्पात उक्तः । एवमेतच खलु मया अपाहत्य श्रमणा आयुष्मन्तः ! तदेतदुक्तम् ॥ सू. ८॥ ... टीका-सर्वानेवोपस्थितान समभिलक्ष्य श्रमणा आयुष्मन्तः । इति सम्बोध्यच पतिज्ञातमर्थं प्रतिपादयति तीर्थ कर:-'समणाउसो' हे श्रमणाः! आयुष्मन्तः ! 'कोयं च खल मए अप्पाहटु' लोकं च खलु मया अपाहत्य श्रमणा आयुष्मन्तः ! पुष्करिणी उक्ता, हे साधवः लोकं चतुदेशरज्ज्वात्मकमधिकृत्य एषा पुष्करिणी मया उक्ता, अयमेव लोकः यत्रानेकविधा जीवाः स्वकृतदुष्कृतसुकृतकर्मानुसारेण जायन्ते म्रियन्ते च, मृत्वा पुनः पुनराविर्भवन्ति । आविर्भवन्तोऽनेकविध दुःखा
'लोयं च खलु भए' इत्यादि।
टीकार्थ-सभी उपस्थित श्रमणों को लक्ष्य करके भगवान् प्रतिझात अर्थ का प्रतिपादन करते हैं-अर्थ की दुर्गमता का प्रतिपादन करने के लिए लोक को मैंने पुष्करिणी की जगह रक्खा है। तात्पर्य यह है-हे श्रमणो! इस चौदह रज्जु परिमाण वाले लोक को मैंने पुष्करिणी कहा है। यही लोक, जिस में अनेक प्रकार के जीव अपने पुण्य पापकर्म के अनुसार जन्मते और मरते हैं, मर कर पुनः प्रकट होते हैं
'लोयं च खलु मए' त्यहि
ટીકાર્થ–બધા ઉપસ્થિત શ્રમણોને ઉદેશીને ભગવાન ઉપર કહેલ વિષચના અર્થનું પ્રતિપાદન કરે છે. અર્થના દુર્ગમપણાનું પ્રતિપાદન કરવા માટે લકને મેં પુષ્કરિણીના સ્થાને રાખેલ છે કહેલ છે.
તાત્પર્ય એ છે કે—હ શ્રમણ ! આ ચૌદ રાજુ પ્રમાણવાળા લેકને મેં પુષ્કરિણી–વાવ કહી છે. એજ લોક કે જેમાં અનેક પ્રકારના છે પિતાના પુય અને પાપકર્મ પ્રમાણે જન્મ અને મરે છે. મરીને ફરીથી પ્રગટ થાય છે. અને અનેક પ્રકારના દુઓને અનુભવ કરતા જોવામાં આવે