Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थयोधिनी टीका द्वि. श्रु. अ. १ पुण्डरीकनामाध्ययनम् सहितं तादृशम् उदाहरणार्थम् ‘भुज्जो भुज्जो' भूयो भूयः-पुनः पुनरपि 'उवदंसेमि' उपदर्शयामि-निमित्तमयोजनाद्युपदर्शनमुखेन तादृशमर्थं भवद्भया प्रतिपादयामि 'से बेमि' तद् ब्रवीमि ।।मु०७॥ ___ मूलम्-लोयं च खलु मए अप्पाहटु समणाओ! 'पुक्खरिणी बुइया । कम्मं च खल्लु मए अप्पाहटु समणाउसो.से उदए बुइए । कामभोगे य खलु मए अप्पाहटु समणाउसो! से सेए बुइए। जण जाणवयं च खलु मए अप्पाह? समणाउसो! ते बहवे पउमवरपोंडरीए बुइए । रायाणं च खलु मए अप्पाह? समजाउलो से एगे महं पउमवरपोंडरीए बुइए। अन्नउत्थिया य खलु मए अप्पाहटु समणाउसो! ते चत्तारि पुरिसजाया बुइया। धम्मं च खलु मए अप्पाहट्ट समणाउसो! से भिक्खू बुइए। धम्मतित्थं च खल्लु मए अप्पाहट्ट समणाउसो। से तीरे बुइए। धम्मकहं च खल्लु मए अप्पाह? समणाउसो! से सद्दे बुइए । निव्वाणं च खलु मए अप्पाहटु समणाउसो! से उप्पाए बुइए। एवमेयं च खलु मए अप्पाहटु समणाउसो! ले एवमेयं बुइयं सू०८॥
छाया-लोकं च खलु मया अपाहत्य श्रमणा आयुष्मन्तः ! पुष्करिणी उक्ता । कर्म च खलु मया अपाहत्य श्रमणा आयुष्मन्तः ! तस्या उदकमुक्तम् । कामभोगं यह है कि निमित्त और प्रयोजन आदि प्रकट करते हुए उस रहस्य को प्रतिपादन करता हूं। ऐसा मैं कहता हूं ॥७॥
તાત્પર્ય એ છે કે –નિમિત્ત અને પ્રયોજન વિગેરે પ્રગટ કરતા શંકા તે રહસ્યને પ્રગટ કરું છું. એ પ્રમાણે હું કહું છું પણ
सु० ५