Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३२
सूत्रकृताङ्गसुत्रे
"
एवमत्रादिपुः - किमवादिपुरित्याह - ' कि 'ईए नाए' कीर्तितं-कथित ज्ञारम् उदाहरणम् 'समणाउसो' हे श्रमण ! हे आयुष्मन् भगवन् | किन्तु - 'अहं पुण से ण जाणामो' अर्थं पुनरस्य वयं न जानीमः, 'समण आउयो त्ति' हे श्रमण | आयुष्मन् ! इति सर्वे साधवः साध्व्यश्च अकथयन् वयं तु भवत्कीर्तितमुदाहरणं श्रुतवन्तः किन्तु - उदाहरणस्यार्थे तु न विद्मः अतो देवानुप्रियैरेव दयापरैरर्थोऽपि व्याख्येयः - इति साधूनां वचांसि श्रुत्वा 'समणे मगनं महावीरे' श्रमणो भगवान महावीरः, 'ते य वह निगं य निधीओ य आमंतेत्ता एवं वयासी' तांथ वहून् निर्ग्रन्थान् निर्ग्रन्थीय आमन्त्रयसंबोध्य 'एवं व्यासी' एवमवादीत् - ' दंतु समणाउसो' हन्त हे श्रमणा आयुष्मन्तः ! 'आइक्खामि विभावेमि विछेमि पवेदेमि' आख्यामि विभावयामि कीर्त्तयामि प्रवेदयामि तमर्थम् - योऽर्थो भवद्भिः पृष्टः । विभावयामिपर्यायादिशन्दद्वारेण तमर्थ प्रकटीकरोमि । कीर्त्तयामि - प्रवेदयामि इति क्रियापदद्वयात् - हेतु - हटान्ताभ्यां तमर्थं भवते यववोधयामि । 'सअहं सहेजं सनिमित्तं' साथै सहेतुं सनिमित्तम् अर्थः प्रयोजनम् - कार्यफलमिति यावत् तेन सहित मिति मार्थम् | 'सदेउ' सहेतुम् हेतुः कारणं तेन युक्तम्, सनिमित्तम्- निमित्तेन
करके इस प्रकार कहते हैं आपके कहे उदाहरण को हम सबने सुना, किन्तु उसका अर्थ (रहस्य) हम नहीं जानते । अतः हे आयुष्मन् ! भगवन् ! अनुग्रह करके आप ही उसका अर्थ कहिए ।
श्रमणों के इन वचनों को सुनकर श्रमण भगवान् महावीर ने उन बहुसंख्यक निर्ग्रन्थो और निर्ग्रथियों को संबोधन करके इस प्रकार कहा- हे आयुष्मन् श्रमणो ! तुम्हारे पूछे रहस्य को मैं कहता हूं पर्यायवाचक शब्दों आदि द्वारा प्रकट करता हूं, हेतु और दृष्टान्त द्वारा उसे तुम्हें समझाता हूँ | अर्थ (प्रयोजन) हेतु - कारण और निमित्त के साथ उदाहरण के अर्थ को पुनः पुनः प्रदर्शित करता हूं। तात्पर्य કરીને આ પ્રમાણે કહે છે આપે કહેલ ઉદાહરણને અમે બધાએ સાભળ્યુ पर ंतु तेन। अर्थ (रहस्य) अमेो लगता नथी, तेथी हे आयुष्मन् ! लगવાત્ અનુગ્રહ કરીને આપ જ તેના અર્થ સમજાવે
1
શ્રમણેાના આ અને સાંભળીને શ્રમણ ભગવાન્ મહાવીર સ્વામીએ તે ઘણી સખ્યાવાળા નિત્ર થા અને નિગ્રન્થીયાને સમેાધન કરીને આ પ્રમાણે કહેવા લાગ્યા. હૈ આયુષ્મન્ શ્રમણે! તમેાએ પૂછેલા રહસ્યને હવે હુ” કહું છુ પર્યાય વાચક શબ્દો દ્વારા પ્રગટ કરૂ છુ હેતુ અને દૃષ્ટાન્ત દ્વારા તેને હું: તમાને સમજાવું છુ. અથ (પ્રયેાજત) હેતુ-કારણુ અને નિમિત્તની સાથે ઉદાહરણુના અને વારંવાર તાવુ છુ.
It