SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ आगम- सागर-कोषः ( भाग :- ३) [Type text] दंडणीई दण्डनीतिः सामादिश्चतुर्विधा । जम्बू• २५श दंडनायए दण्डनायकः तन्त्रपालः । औफ १४४ दंडनायक प्रतिनियतकटकनायकः प्रश्नः ७९ । दंडनायग - दण्डनायकः - तन्त्रपालकः । भग० ४६३ | तन्त्रपालः । भग० ३१८। आरक्षकः । दशवै० १६६ । दंडनीई - दण्डनीतिः हक्कारमक्कारधिक्कारभेदभिन्ना । आव० ११३ | दंडनीति- दण्डनं दण्ड: अपराधिनामनुशासनं तत्र तस्य वा स एव वा नीतिः - नयो दण्डनीतिः । स्था० ३९८ | दंडपयारो - दण्डप्रचारः सैन्यविचरणं । दण्डप्रकारो वा आज्ञा - विशेषः । प्रश्न० ७४ ॥ दंडपरिहार महती जीर्णकम्बलिका। बृह. ११३आ दंडपो दण्डपथः गोदण्डमार्गः, लघुमार्गः, - , प्रमुखोज्ज्वलो वा सूत्र. २३४॥ दंडपासगो– दंडपाशकः- खरकार्मिकः । ओघ० ८९ | दंडप्पयारा- दण्डप्रकारः आज्ञाविशेषो नीतिभेदविशेषो वा । दण्डप्रचाराः सैन्यविचरणम् । सम० १५३ | दंडफरूस- दंडपारुष्य व्यसनं अनपराधे स्वल्पे वापराधे अत्युग्रदण्डं निर्वर्त्तयति तत् । बृह० १५७ अ दंडभडओइओ दण्डभटभोजिकः । आव० ३४४, ३७८ दंडमाइया दण्डादिका घरणिपातच्छुप्ताकयुद्धप्रभृतयः । पिण्ड- १३०| दंडय - दण्डकिः- कुम्भकारकृतनगरे राजा व्यवः ४३२ | दंडयगहियग्गहत्थो - गृहीतदंडाग्रहस्तः । उत्त० १३५ | दंडयत्ता- दंडयात्रा आव० ३७८१ दंडरक्खो दण्डरक्षः आव- ४०१ दंडरयणे चक्रवर्त्तिनश्चतुर्थं रत्नम् । स्था० ३९८ ॥ दंडवई- कटुककृतगोष्ठीणन्डोद्ग्राहकः । बृह. १९१ अ दंडवासत्थाणं- दण्डावासस्थानम् । आव० ६७१ | दंडवासिया- गामिया निशी. १९४ अ दंडविरिए दण्डवीर्य पुरुषयुगे दृष्टान्तः स्था० ४३० दंडसंपुच्छणि- दण्डसंपुञ्छनी दण्डयुक्ता सम्मार्जनी | जम्बू० ३८८ दंडसमादाणे- समादीयते कर्म्म एभिरिति समादानानि कर्मों-पादनहेतवः, दण्डा एव मनोदण्डादयः प्राणव्यपरोपणाध्यवसायरूपाः समादानानि दण्डसमादानानि । जीवा० १२१ ॥ मुनि दीपरत्नसागरजी रचित [Type text] [58] दंडातिते दण्डायतिकः प्रसारितदेहः स्था० ३९७१ दंडादिपणगं- दंडविदंडयष्टिवियष्टिनालिकारूपं दंडादिपञ्चकम्। बृह० २५३ अ दंडायतिते - दण्डस्येवायतिः दीर्घत्वं पादप्रसारणेन यस्य स दण्डायतिकः । स्था० २९९॥ दंडिअ - दण्डिकः । आव० ९१, ६३६ । दंडिका - राजकुलानुगता। बृह०प०६५ अ दंडिखंडवसणं- दण्डिखण्डवसनम्। विपा. ७४१ दंडिय - दण्डिकः । ओघ० ११८ \ आव० ७३८ \ उत्त० १३९ | दंडिकः करणपतिः । व्यव• ६३ आ दंडिया- दण्डिका- मुद्रा बृह० 33 आ । दण्डिका:। ३३ अन्यराजानः । ओघ० ११९ । दंडी - दण्डी - कृतसन्धानं जीर्णवस्त्रम् । ज्ञाता० २००| दंडे - शकटावयवविशेषः दण्डः । षण्णवतिरङ्गुलानि । जम्बू० ९४५ दंत - दान्तः य इन्द्रियनोइन्द्रियाणि दमयति । दशवै० १५७| दान्तः-उपशमं नीतिः । ज्ञाता० ७०| दशवै० ११९ । दन्तः । आव ० १९२ । गजादीनां दन्ताः । दशवै० १९३ । दान्तः क्रोधादिदमनाद्द्वयन्तो वा रागद्वेषयोरन्तार्थं प्रवृत्तत्वात् । भग० १२३॥ दान्तः दमं ग्राहितः, असमञ्जसचेष्टया व्यावर्णितः । उत्त० ५३1 गुरुभिर्दमंग्राहितः विनयितः औप- 331 दान्तःइन्द्रियनोइन्द्रियदमनेन दान्तः । सूत्र० २९८ ॥ दंतकम् - दन्तकर्म-गजविषाणविषया रूपनिर्माणक्रिया । प्रश्न० १६० | दंतकम्माणि दन्तकर्माणि दन्तपुत्तलिकादीनि । आचा ४१४ | दंतकारे शिल्पभेदः अनुयो० १४९॥ दंतखज्जयं- मोदगासोगवट्टिमादी निशी० ३७ आ दंतचक्को दंतपुरणगरे राया। निशी १२८ अ दन्त-पुरे नृपः । व्यव० १०७ अ । दन्तचक्रः, द्रव्यव्युत्सर्गे दन्तपुरनरेशः । आव• ७१७ दन्तचक्रः, योगसंग्रहे निरप-लापदृष्टान्ते दन्तपुरनगराधिपतिः । आव० ६६६। दन्तचक्रो दन्तपुरनृपतिः । उत्त० ३०१। दंतनिवाय दन्तनिपातः दशनच्छेदविधिः, संप्राप्तकामस्य षष्ठो भेदः। दशकै १e दंत होयणा दंतप्रधावनं अड्गुल्यादिना क्षालनम्। "आगम- सागर- कोषः " [3]
SR No.016135
Book TitleAgam Sagar Kosh Part 03
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages272
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy