SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ [Type text] पश्चात्पालितमिति । प्रश्न० ११३ | अणुपालिया- आत्मसंयमानुकूलतया पालिता । स्था० ४४०| अणुपालेइ- अनुपालयति । भग० १२५ । अणुपालेम - अनुपालयामि, पौनःपुन्यकरणेन । आव ० ७६१ ॥ आगम- सागर- कोषः ( भाग :- १) अणुपिट्ठि - आनुपूर्व्या । सम० ६८| अणुपव्वसो- अनुपूर्वतः क्रमेण । उत्त० २५२॥ आनुपूर्व्याक्रमेण। उत्त॰ ५१८| अणुपुव्वि- आनुपूर्वी, मूलादिपरिपाटी । जम्बू० २९| शास्त्रीयोपक्रमभेदः । आचा० ३। अणुपुव्विविहारीणं- अनुपूर्वविहारिणां प्रतिपालितदीर्घसंयमानां शास्त्रार्थग्रहणप्रतिपादनोत्तरकालमवसीदत् संयमाध्ययनाध्यापनकियाणां निष्पादितशिष्याणामुत्सर्गतः द्वादशसंवत्सरसंलेखनाक्रमसंलिखितदेहानां । आचा० २६०१ अणुपुव्वेणं- आनुपूर्व्या-यथेष्टकालावश्यकक्रियारूपया चतुर्थषष्ठाचाम्लादिकया। आचा० २८४ | अनुक्रमेणपरिपाट्या यौगपद्येन । आचा० २४१ | [Type text] अणुप्पेहा- मनसा। बृह॰ ५४ आ । अनुप्रेक्षा, अर्हद्गुणानां मुहुर्मुहुः सततमनुचिन्तना। आव० ७८६ । यो मनसा परिवर्त्तयति, न वाचा । दशकै० ३२ | ध्यानोपरमकालभाविनी अनित्यत्वाद्यालोचनारूपा । आव॰ ५९०। सूत्रार्थानुस्मरणं ध्यानस्य पश्र्चात् पर्यालोचनानि, भावना । स्था० १९० सूत्रवदर्थेsपि सम्भवति विस्मरणमतः सोऽपि परिभावनीय इत्यनुप्रेक्षणं, चिन्तनिका । स्था० ३४९। ग्रंथार्थयोः चिन्त-नम्। ओघ० १८९| अणुफासे- अनुस्पर्शः, अनुभावः । दशवै० १९८ । अणुफासो - अणुभवो। दशवै० ९६ । अणुबंध- अनुबन्धः, निरन्तरम्। ओघ० १०८| सन्तानभावेन प्रवृत्तिः । जम्बू० १२५ | अणुबंधो- विवक्षितपर्यायेणाव्यवच्छिन्नेनावस्थानम् । भग० ८०८ | सातत्येन भवनं तन्मरणानाम् । उत्त० २३९ | अणुबद्धं - अनुबद्धमं, सन्ततम् आव० २२८ \ स्था० ४३० | अणुबद्धरोसपसरो- अनुबद्धः - सन्ततः कोऽर्थः - अव्यवच्छिन्नो रोषस्य - क्रोधस्य प्रसरो-विस्तारोऽस्येति अनुबद्ध-रोषप्रसारः । उत्त० ७११| अणुबद्धा - सन्ततमालिंगिता । सम० १२६। अणुबलं - अनुबलम्। उत्त० १७८। अणुभो - अनुद्भटः, अनुल्बणः । जीवा० २७५ | उत्त० ५८७ अणुपुव्वो- अनुपूर्वः, पूर्वस्याः पूर्वस्याः अनु । जीवा० २७० हा अनुप्रेक्षा, अनु - पश्चाद्भावे प्रेक्षणं, स्मृतिः, ध्यानाद्भ्रष्टस्य चितचेष्टा। आचा॰ ५८३। अणु- अनुगुणनं करोति। ओघ० ८४ | अणुप्प- अनर्प्यः-अनर्पणीयः, अढौकनीयः । स्था० ४६५। अणुप्पग्गंथे- अनुरूपतया - औचित्येनं विरतेर्नत्वपुण्योदया-दणुरपि वा - सूक्ष्मोऽप्यल्पोऽपि प्रगतो ग्रन्थो - धनादिर्यस्य यस्माद्वा । स्था० ३६५ | अणुप्पयाडं- अनुप्रदातु-परंपरकेण प्रदातुम् । व्यव० २१७ । अणुभागकम्मे - अनुभागकर्म-कर्मप्रदेशानां अणुप्पवाए - अनुप्रवादः, पूर्वविशेषः। उत्त॰ १६३। अणुप्पवादपुव्वं - अनुप्रवादपूर्वम्। आव० ३१६। अणुविसे- अनुप्रविशेत्, मनसि लब्धास्पदो भवेत् । संवेद्यमानताविषयो रसस्तद्रूपं कर्म। भग० ६५| अणुभागो - अनुभागः, उत्त० ९९| अणुप्पसूयाइं - अनुप्रसूता - आश्रिता । आचा० ३४८ | अपि अनुमतम् । बृह० ३ अ अप्पे- धर्मध्यानस्य पश्चात्प्रेक्षणानिपर्यालोचनान्यनु-प्रेक्षा। भग० ९२६ । मुनि दीपरत्नसागरजी रचित [48] अणुभवणसण्णा - अनुभवनसंज्ञाः, आहाराद्याः । आचा० १२ अणुभाग- अणुभागः, आयुर्द्रव्याणामेव विपाकः । भग० २८०| अचिन्त्या शक्तिर्वैक्रियकरणादिका । स्था० ६९, १४४ | विशिष्टवैक्रियादिकरणविषयाऽचिन्त्या - शक्तिः जीवा० १०९| सामर्थ्यम्। प्रज्ञा० ८८ अणुभावकम्मे— अथाबद्धरसो वेद्यते तदनुभावतो वेद्य कर्मानु-भावकर्मेति। स्था० ६६। अणुभावनामनिहत्ताउए- अनुभावनामनिधत्तायुः - अनुभावः- प्रकर्षप्राप्तो विपाकः, तत्प्रधानं नाम, “आगम-सागर- कोषः " [१]
SR No.016133
Book TitleAgam Sagar Kosh Part 01
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages238
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy