Book Title: Sutrakrutanga Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूत्रकृताङ्गसूत्रे यतः कुतोऽपि दिग्देशादागतः सरसस्तप्रान्ते विद्यमानः 'तं पुक्वरिणि' तां पुष्करिणीम् ‘णो अमिक्कमे नैवाऽभिक्रामति, नैन प्रविशति तस्यां पुष्करिण्यां कमलमुन्नेतुम् फिन्नु-तीसे पुक्ख रिणीए' तस्याः पुष्करिण्याः 'तीरे ठिच्वा' तोरे स्थित्या 'सदं कुज्जा' शब्दं करोति, जलमपविशन्नेत्र तीरवी सन् आहयति पाण्डित्यवीर्यसमन्वितो वरभिक्षुः, 'उपयाहि खलु भो! पउमवर पोडरीया ! उप्पयाहि उत्पत खल्ल भोः हे पद्मवरपुण्डरीक ! खलु निश्चयेन उत्पत । विज्ञ स भिक्षुः आयाहि-भो पुष्पराज ! उर्वमागच्छ, एव कथनानन्तरमेव 'अह से उप्पइए पउमवरपोंडरोप' अथ तदुत्पतितं पद्मपरपुण्डरीकम्, श्रमणं भगवन्तं समानयत्, कमलं तत्क्षणमेव विहाय पुष्करिणी तटमुपगतं साधुपादमूठम् । अत्र सूत्रे दृष्टान्तमेव प्रदर्शितम्, दार्शन्तिकेनाऽग्रे योजयिष्यति ॥सू०६॥
मूलम्-किट्टिए नाए समणाउसो ! अढे पुण से जाणियब्वे भवइ, भंते ! त्ति समणं भगवं महावीरं निगंथा य निग्गंधीओ य वंदति नमसंति वंदित्ता नमंसित्ता एवं वयासी-किट्टिए नाए समणाउसो! अहं पुण से ण जाणामो समणाउसो त्ति, समणे भगवं महावीरे ते य बहवे निग्गंथे य निग्गंथीओ य आमंतेत्ता
और पुष्करिणी में प्रवेश नहीं करता। किन्तु किनारे पर खडा रह कर पण्डितवीर्य से सम्पन्न उत्तम भिक्षु इस प्रकार शब्द करता है-हे पद्मवर पुण्डरीक ! फार आनाओ।'
भिक्षु के इन शब्दों से कमल तत्क्षण ही पुष्करिणी को छोड़कर उसके चरणों में तीर पर आ गया। यह दृष्टान्त कहा गया है । दान्तिक की योजनाओगे की जायगी।६। કિનારે ઉભે રહેલ તે ભિક્ષુ તે પુષ્કરિગી-વાવમાં પ્રવેશ્યા વિના કિનારા પર ઉભા રહીને તે પડિન વીર્યથી યુક્ત, ઉત્તમ ભિક્ષુ આ પ્રમાણે શબ્દ કરે છે. - પદ્મવર પુંડરીક ઉપર આવી જા.
ભિક્ષુના આ શબ્દોથી તે કમળ તત્કાળ તે પુષ્કરિણી–વાવને ત્યાગ કરીને તેના ચરણોમાં કિનારા પર આવી ગયું.
આ દષ્ટાન્ત કહેવામાં આવેલ છે. તેના કાષ્ટાંન્તિકની ચેજના હવે पछी ४ामा माशे, ॥९॥