SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ आगम- सागर- कोषः ( भाग :- १) [Type text] अणुलोमणा - अनुलोमना - प्रज्ञापना। बृह० १२३ आ । अणुलोमवाउवेगो - अनुलोमवायुवेगः । अनुलोमःअनुकूलो वायुवेगः, शरीरान्तर्वर्त्तिवातजवो यस्य सः । वायुगुल्मरहितो- दरमध्यप्रदेशः । जीवा० २७७ अलोम अनुलोमम्, मनोहारि । दशवै० २२३ | अलोमियं कटुगफरिसादिदोसवज्जियं जं भासमाणो अभासओ लभ । दशवै० ११५| अणुल्लय- द्वीन्द्रियविशेषः । उत्त० ६९५| अणुल्लसिओ - असिच्यमानः । आव० ६२१| अणुल्लावे- अनुलाप - पौनःपुन्यभाषणम् । स्था० ४०८ | अणुवत्तो - अनुपयुक्तः, साधुं प्रत्यदत्तावधानः । ओघ ० २३| अणुवकथं- अनुपकृतम्, परैरवर्तितम् । आव० ५९७ अणुवघाइए - अनुपघातिके - उपघातश्च यत्र न भवति । उड्डाहादि तस्मिन् । ओघ० १२२ ॥ अणुवघाइया - आचारप्रकल्पस्य षड्विंशतितमो भेदः । सम० ४७ | अणुवचओ - अनुपचयः, अनुपचीयमानता, अनुपादानमिति । उत्त० ६ । अणुवते - अनुपतिष्ठति, अरुह्यमाणे अरुज्झते। ओ० १४५ | अणुवट्टावणीया- अनुवर्तनीया । ओघ० १३४ ॥ अणुवट्टेति करोति । भग० ३२०| अणुवत्त- अनुवृत्तः-भूयः प्रवृतो वारद्वयं प्रवृतः । व्यव० ४४१ अ अणुवत्तइ- अनुवर्त्तते। आव० ५६१। अणुवत्ति- अनुवृत्तिः-सर्वेषु अर्थेषु अप्रतिकूलता। बृह ४३ अ अणुवत्तिओ - अनुवर्तितः । आव० १११ । परिगृहीतो महाजनेन । व्यव० ४४१ आ । अणुवत्तिया - परिवेष्टिता । निशी० १८४आ । अणुवत्ती - अनुवृत्तिः । आव० ५१५ । अणुवत्ते- अनुवर्तमानः - साम्प्रतकालभावी । दशवै० ६२ ॥ अणुवदिट्ठे- जं नो आयरियपरंपरागयं मुत्कलव्याकरणवत्। निशी० २३आ। अणुवदेसा - अनुपदेशः- गुरुणाऽनुक्तः। ओघ० १५१। अणुवज्जो - संसक्तासवपिशितादिराहारः, मुनि दीपरत्नसागरजी रचित [Type text] शुषिरतृणवल्क-लादिरुपधिः । बृह० ४७अ । अणुवमा - अनुपमा। जीवा० २७८ अणुवयमाणा- अनुवदतः - अनु - पश्चाद्वदतः पृष्ठतो वदतोऽन्येन वा मिथ्यादृष्ट्यादिना कुशीला इत्येवमुक्तः । आचा० २५१ | अणुवयारं - निडुरं । नि०चु० २७८ अ । अणुवरय- अनुपरतम्, अविरतम् । भग० १८१| अणुवरयकाइया- अनुपरतकायिकी–देशतः सर्वतो वा सावद्ययोगाद्विरतः नोपरतोऽनुपरतः कुतश्चिदप्यनिवृत्त इत्यर्थः तस्य कायिकी । प्रज्ञा० [50] ४३६| अणुवरयकायकिरिया - अनुपरतस्य अविरतस्य सावद्यात् मिथ्यादृष्टेः सम्यग्दृष्टेर्वा कायक्रियाउत्क्षेपादिलक्षणा कर्म्म- बन्धनिबन्धनम् । स्था० ४१| अणुवसंते - अनुपशान्तः, उदयावस्थः । प्रज्ञा० २९१ | अणुवसंपज्ञमाणगती - अनुपसम्पद्यमानगतिः, परस्परमुपष्ट-म्भरहितानां पथि गमनं, विहायोगतेश्र्चतुर्थो भेदः । प्रज्ञा० ३२७| अणुवसु- अनुवसु- सरागः श्रावकश्च । आचा० २४०| अणुवाए - अनुपातः, अनुसारः । प्रज्ञा० १४४ । अनुगमनंअनुरागः। उत्त॰ ६३१ अणुवायगइए- अनुपातगतिः - अनुसारगतिः । सूर्य० १६ । अणुवाल - गोशालक श्रावकविशेषः । भग० ३७० | अणुवासग- अनुपासकः, मिथ्यादृष्टिः । निशी० २५| अणुवासणा - अनुवासना, अपानेन जठरे तैलप्रवेशनम् । विपा० ४१| अणुविद्धं - अनुविद्धं - मिश्राः व्याप्ताः। जम्बू॰ १९३। अणुवी - अनुवीचि, आनुकूल्यम्, मैथुनाभिलाषम्। सूत्र १११| अनुचिन्त्य, विचार्य सम्यग्निश्र्चित्य। आचा॰ ३८६। आलोच्य। दशवै० २२१ | अणुवीइनिट्ठाभासी - अनुविचिन्त्य निष्ठाभाषी - विचार्य निश्चितभाषकः । आचा० ३९२ ॥ अणुवीइभासए- अनुविचिन्त्यभाषकः पर्यालोच्य भाषकः, द्वितीयव्रतस्य द्वितीया भावना | आव० ६५८ । अणुवीति- चिंतेऊण | निशी० १०० अ । अणुवीय-पुत्विं बुद्धी अणुचिंतियं । दशवै० ११५ | अणुवहेत्ता - अणुबृंहयिता- परेण स्वस्य क्रियमाणस्य “आगम- सागर- कोषः " [१]
SR No.016133
Book TitleAgam Sagar Kosh Part 01
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages238
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy