Book Title: Acharang Sutram Part 04
Author(s): Jayprabhvijay, Rameshchandra L Haria
Publisher: Rajendra Yatindra Jainagam Hindi Prakashan
View full book text
________________ 32 2-1-1-2-1 (344) श्री राजेन्द्र यतीन्द्र जैनागम हिन्दी प्रकाशन आचाराङ्गसूत्रे श्रुतस्कन्ध-२ चूलिका - 1 अध्ययन - 1 उद्देशक - 2 * "पिण्डैषणा" // पहला उद्देशक कहा, अब दुसरे उद्देशक का प्रारंभ करतें हैं, यहां पहले उद्देशक में पिंड का स्वरूप कहा, अब इस दुसरे उद्देशक में भी पिंड विषयक हि विशोधिकोटि कहतें हैं... I सूत्र // 1 // // 344 // से भिक्खू वा भिक्खुणी वा गाहावडकुलं पिंडवायपडियाए अणुपविढे समाणे से जं पुण जाणिज्जा असणं वा, अट्ठमी-पोसहिएसु वा अद्धमासिएसु वा मासिएसुवा दोमासिएसु वा तिमासिएसु वा चाउम्मासिएसु वा पंचमासिएसु वा छम्मासिएसु वा उऊसु वा उ.उ.संधीसु वा उउपरियट्टेसु वा बहवे समणमाहण अतिहिकिविणवणीमगे एगाओ उक्खाओ परिएसिज्जमाणे पेहाए दोहिं उक्खाहिं परिएसिज्जमाणे पेहाए, तिहिं उक्खाहिं परिएसिज्जमाणे पेहाए कुं भीमुहाओ वा कलोवाइओ वा संनिहिसंनियचयाओ वा परिएसिज्जमाणे पेहाए तहप्पगारं असणं वा . अपुरिसंतरकडं जाव अणासेवियं अफासुयं जाव नो पडिग्गाहिज्जा। अह पुण एवं जाणिज्जा पुरिसंतरकडं जाव आसेवियं फासुयं पडिग्गाहिज्जा || 344 // II संस्कृत-छाया : स: भिक्षुःवा भिक्षुणी वा गृहपतिकुलं पिण्डपातप्रतिज्ञया अनुप्रविष्टः सन् स: यत् पुन: जानीयात् अशनं वा अष्टमीपौषधिकेषु वा अर्धमासिकेषु वा मासिकेषु वा द्विमासिकेषु वा, त्रिमासिकेषु वा, चातुर्मासिकेषु वा पचमासिकेषु वा षण्मासिकेषु वा ऋतुषु वा ऋतुसन्धिषु वा ऋतुपविर्तेषु वा बहून् श्रमण-ब्राह्मण-अतिथि-कृपणवानीपकान् एकस्मात् पिठरकात् भोज्यमानान् प्रेक्ष्य द्वाभ्यां पिठराभ्यां भोज्यमानान् प्रेक्ष्य त्रिभिः पिठरकेभ्य: भोज्यमानान् प्रेक्ष्य कुम्भीमुखात् वा पिच्छी-पिटकं वा पात्र-विशेषात् वा संनिधि-संनिचयात् वा भोज्यमानान् प्रेक्ष्य तथाप्रकारं अशनं वा अपुरुषान्तरकृतं यावत् अनासेवितं अप्रासुकं यावत् न प्रतिगृह्णीयात् / अथ पुनः एवं जानीयात् पुरुषान्तरकृतं यावत् आसेवितं प्रासुकं प्रतिगृह्णीयात् // 344 // III सूत्रार्थ : वह साधु व साध्वी गृहस्थों के घर में आहार प्राप्ति के निमित्त प्रविष्ट होने पर अशनादि