Book Title: Acharang Sutram Part 04
Author(s): Jayprabhvijay, Rameshchandra L Haria
Publisher: Rajendra Yatindra Jainagam Hindi Prakashan
View full book text
________________ 178 2-1-2-1-4 (401) श्री राजेन्द्र यतीन्द्र जैनागम हिन्दी प्रकाशन I सूत्र // 4 // // 401 // से भिक्खू वा० से जं० सइत्थियं सखुड्डं सपसुभत्तपाणं तहप्पगारे सागारिए उवस्सए नो ठाणं वा चेइज्जा / आयाणमेयं भिक्खुस्स गाहावइकु लेण सद्धिं संवसमाणस्स अलसगे वा विसूइया वा छड्डी वा उव्वाहिज्जा अण्णयरे वा। से दुक्खे रोगायंके समुपज्जिज्जा, अस्संजए कलुणपडियाए तं भिक्खुस्स गायं तिल्लेण वा घएण वा नवनीएण वा वसाए वा अब्भंगिज्ज वा मक्खिज्ज वा सिणाणेण वा कक्केण वा लुद्धेण वा वण्णेण वा चुण्णेण वा पउमेण वा आघंसिज्ज वा पघंसिज्ज वा उव्वलिज्ज वा उव्वट्टिज्ज वा सीओदगवियडेण वा उसिणोदगवियडेण वा उच्छोलिज्ज वा पक्खालिज्जा वा सिणाविज्ज वा सिंचिज्ज वा दारुणा वा दारुपरिणामं कट्ट अगणिकायं उज्जालिज्ज वा पज्जालिज्ज वा उज्जालित्ता कायं आयाविज्जा वा प० / अह भिक्खूणं पुव्वोवइट्ठा० जं तहप्पगारे सागारिए उवस्सए नो ठाणं वा, चेइज्जा || 401 // II संस्कृत-छाया : स: भिक्षुः वा० स: यत् सस्त्रीकं सक्षुल्लं (सबालं) सपशुभक्तपानं तथाप्रकारे सागारिके उपाश्रये न स्थानं वा चेतयेत् / आदानमेतत्, भिक्षोः गृहपतिकुलेन सार्द्ध संवसतः अलशकं वा विशुचिका वा छर्दी वा उद्बाधेरन्, अन्यतरत् वा दुःखं रोगातङ्क समुत्पद्येत, असंयत: करुणप्रतिज्ञया तत् भिक्षोः गात्रं तैलेन वा घृतेन वा नवनीतेन वा वसया वा अभ्यङ्ग्यात् वा प्रक्षयेत् वा स्वानेन वा कल्केन वा लोध्रेण वा चूर्णेन वा पोन वा आघर्षयेत् वा प्रघर्षयेत् वा उद्वलेत् वा उद्वर्तयेत् वा शीतोदकविकटेन वा उष्णोदकविकटेन वा उत्क्षालयेत् वा प्रक्षालयेत् वा स्नापयेत् वा सिचेत् वा दारुणा वा दारुपरिणामं कृत्वा अग्निकायं उज्ज्वालयेत् वा प्रज्वालयेत् वा उज्ज्वालयित्वा कायं आतापयेत् वा प्रतापयेत् वा। अथ साधूनां पूर्वोपदिष्टा० यत् तथाप्रकारे सागारिके उपाश्रये न स्थानं वा चेतयेत् // 401 // III सूत्रार्थ : जो उपाश्रय स्त्री, बालक और पशु तथा उनके खाने योग्य पदार्थों से युक्त है तो इस प्रकार के गृहस्थादि से युक्त उपाश्रय में साधु-साध्वी न ठहरे। क्योंकि ऐसा उपाश्रय कर्म आने का मार्ग है। भिक्ष का गृहस्थ के कुटुम्ब के साथ बसते हुए कदाचित् शरीर का स्तम सूजन हो जाए या विसूचिका, वमन, ज्वर या शूलादि रोग उत्पन्न हो जाये, तो वह गृहस्थ करुणाभाव से प्रेरित होकर साधु के शरीर का तेल से, घी से, नवनीत (मक्खन) से और