Book Title: Acharang Sutram Part 04
Author(s): Jayprabhvijay, Rameshchandra L Haria
Publisher: Rajendra Yatindra Jainagam Hindi Prakashan
View full book text
________________ श्री राजेन्द्र सुबोधनी आहोरी - हिन्दी - टीका 2-1-2-1-1 (398) 169 तृतीय उद्देशक में- उद्गमादि दोषों का त्याग करनेवाले यतनाशील साधु को जो कोइ छलना हो तब उसके परिहार (त्याग) में साधु सदा प्रयत्न करें... एवं पंचविध स्वाध्याय में व्याघात न हो ऐसे सम या विषमादि उपाश्रय (वसति) में कर्मो की निर्जरा हेतु साधु रहे... यह यहां अर्थाधिकार है... यहां नियुक्ति अनुगम पूर्ण हुआ, अब सूत्रानुगम में सूत्र का शुद्ध उच्चार करें... और इस सूत्र के बारेमें सूत्रकार महर्षि सुधर्म स्वामी आगे का प्रथम सूत्र कहतें हैं... I सूत्र // 1 // // 398 // से भिक्खू वा अभिकंखिज्जा उवस्सयं एसित्तए अणुपविसित्ता गाम वा जाव रायहाणिं वा से जं पुण-उवस्सयं जाणिज्जा - सअंडं जाव ससंताणयं, पहप्पगारे उवस्सए नो ठाणं वा सिज्जं वा निसीहियं वा चेइज्जा। से भिक्खू वा से जं पुण उवस्सयं जाणिज्जा, अप्पंडं जाव अप्पसंताणयं, तहप्पगारे उवस्सए पडिलेहित्ता पमज्जित्ता तओ संजयामेव ठाणं वा, चेइज्जा। से जं पुण उवस्सयं जाणिज्जा, अस्सिं पडियाए एणं साहम्मियं समुद्दिस्स पाणाई, समारम्भ समुद्दिस्स कीयं पामिच्चं अच्छिज्जं अनिसटुं अभिहडं आहट्ट चेएड, तहप्पगारे उवस्सए पुरिसंतरकडे वा जाव अणासेविए वा नो ठाणं वा चेइज्जा। एवं बहवे साहम्मिया एणं साहम्मिणिं बहवे साहम्मिणीओ। से भिक्खू वा० से जं पुण उ0 बहवे समणवणीमए पगणिय समुद्दिस्स तं चेव भाणियव्वं से भिक्खू वा० से जंo बहवे समण समुदिस्स पाणाई, जाव चेएति, तहप्पगारे उवस्सए अपुरिसंतरकडे जाव अणासेविए नो ठाणं वा चेइज्जा। अह पुणेवं जाणिज्जा पुरिसंतरकडे जाव अणासेविए नो ठाणं वा सेज्जं वा निसीहिं वा चेइज्जा, अह पुण एवं जाणिज्जा पुरिसंतकडे जाव आसेविए पडिलेहित्ता तओ चेइज्जा || 398 // II संस्कृत-छाया : ... सः भिक्षुः वा अभिकाङ्क्षत उपाश्रयं एषितुं, अनुप्रविश्य ग्रामं वा यावत् राजधानी वा, सः यत् पुन: उपाश्रयं जानीयात् सअण्डं यावत् ससन्तानकं, तथाप्रकारे उपाश्रये न स्थानं वा शय्यां वा निषीधिकां वा चेतयेत्। सः भिक्षुः वा सः यत् पुन: उपाश्रयं जानीयात् अल्पाऽण्डं यावत् अल्पसन्तानकं, तथाप्रकारे उपाश्रये प्रतिलिख्य प्रमृज्य ततः संयत एव स्थानं वा चेतयेत्। सः यत् पुन: उपाश्रयं जानीयात् एतया प्रतिज्ञया एकं साधर्मिकं उद्दिश्य प्राणिनः, समारभ्य, समुद्दिश्य क्रीतं प्रामीत्यं आच्छेद्यं अनिसृष्टं अभ्याहृतं आहत्य चेतयति, तथाप्रकारे उपाश्रये पुरुषान्तरकृते वा यावत् अनासेविते वा न स्थानं वा चेतयेत् / एवं