Book Title: Acharang Sutram Part 04
Author(s): Jayprabhvijay, Rameshchandra L Haria
Publisher: Rajendra Yatindra Jainagam Hindi Prakashan
View full book text
________________ श्री राजेन्द्र सुबोधनी आहोरी - हिन्दी - टीका 2-1-1-7-1 (371) 99 . आचाराङ्गसूत्रे श्रुतस्कन्ध-२ चूलिका - 1 अध्ययन - 1 उद्देशक - 7 म पिण्डैषणा // छढे उद्देशक के बाद अब सातवे उद्देशक का प्रारंभ करतें हैं... यहां पूर्व के छठे उद्देशक में संयम की विराधना कही, जब कि- इस सातवे उद्देशक में तो संयम, आत्मा एवं दाता की विराधना और ऐसी उस विराधना से प्रवचन (जिनशासन) की निंदा हो... यह बात यहां कहेंगे... I सूत्र // 1 // // 371 / / से भिक्खू वा से जं पुण असणं वा खंधंसि वा थंभंसि वा मंचंसि वा मालंसि वा पासायंसि वा हंम्मियतलंसि वा अण्णयरंसि वा तहप्पगारंसि अंतलिक्खजायंसि उवनिक्खित्ते सिया तहप्पगारं मालोहडं असणं वा, अफासुयं नो० केवली बूयाआयाणमेयं, असंजए भिक्खुपडियाए पीढं वा फलगं वा निस्सेणिं वा उदूहलं वा आहट्ट उस्सविय दुरुहिज्जा, से तत्थ दुरुहमाणे पयलिज्जा वा पवडिज वा, से तत्थ पयलमाणे वा हत्थं वा पायं वा बाहुं वा ऊरुं वा उदरं वा सीसं वा अण्णयरं वा कायंसि इंदियजालं लूसिज्ज वा पाणाणि वा, अभिहणिज्ज वा लेसिज्ज वा संघसिज्जा वा संघट्टिज वा परियाविज वा, तं तहप्पगारं मालोहडं असणं वा लाभे संते नो पडिगाहिज्जा / से भिक्खू वा, जाव समाणे से जं, असणं वा कुट्ठियाओ वा कोलेज्जाउ वा, असंजए भिक्खुपडियाए उक्फुज्जिय अवउजिय ओहरिय आहट्ट दलइज्जा, तहप्पगारं असणं वा, लाभे संते नो पडिग्गाहिज्जा || 371 // II संस्कृत-छाया : .. सः भिक्षुः वा सः यत्० अशनं वा स्कन्धे वा स्तम्भे वा मञ्चके वा माले वा प्रासादे वा हर्म्यतले वा अन्यतरे वा तथाप्रकारे अन्तरिक्षजाते उपनिक्षिप्त: स्यात् / तथाप्रकारं मालापहृतं अशनं वा, अप्रासुकं न० केवली ब्रूयात्-आदानमेतत्, असंयतः भिक्षुप्रतिज्ञया पीठं वा फलकं वा नि:श्रेणिं वा उदूखलं वा आहृत्य ऊर्ध्वं व्यवस्थाप्य आरोहेत्, सः तत्र आरोहन् प्रचलेत् वा प्रपतेत् वा, सः तत्र प्रचलन् वा हस्तं वा पादं वा बाहं वा ऊरुं वा उदरं वा शिरः वा (शीर्षं वा) अन्यतरं वा काये इन्द्रियजालं विराधयेत्, प्राणिनः वा अभिहन्यात् वा वित्रासयेत् वा श्लेषयेत् वा संघर्षयेत् वा संघट्टयेत् व परितापयेत् वा क्लामयेत् वा स्थानात् स्थानं सङ्क्रामये वा, तं तथाप्रकारं मालापहृतं