Book Title: Acharang Sutram Part 04
Author(s): Jayprabhvijay, Rameshchandra L Haria
Publisher: Rajendra Yatindra Jainagam Hindi Prakashan
View full book text ________________ श्री राजेन्द्र सुबोधनी आहोरी - हिन्दी - टीका 2-3-12 (520) 487 निसीयांवेइ, सणियं निसीयावित्ता सयपाग-सहस्सपागेहिं तिल्लेहिं अभंगेइ, गंधकासाईएहिं उल्लोलेइ, सुद्धोदएण मज्जावेड़, जस्स णं मुल्लं सयसहस्सेणं तिपडोलतित्तिएणं साहिएणं सीतेण गोसीसरत्तचंदणेणं अणुलिंपड़, ईसिं निस्सासवायवोज्झं वरणयरपट्टणुग्गयं कुसलनरपसंसियं अस्सलालापेलवं छेयारियकणगखइयंतकम्मं हंसलक्खणं पट्टजुयलं नियंसावेइ, हारं अद्धहारं उरत्थं नेवत्थं एगावलिं पालंबसुत्तं पट्टमउडरयणमालाउ आविंधावेड, आविंधावित्ता गंथिमवेढिमपूरिमसंघाइमेणं मल्लेणं कप्पक्खमिव समलंकरेड़, समलंकरित्ता दुच्चंपि महया वेउव्वियसमुग्घाएणं समोहणइ, एगं महं चंदप्पहं सिवियं सहस्सवाहिणियं विउव्वति, तं जहा-ईहामिग-उसभ-तुरग-नर-मकर-विहग-वानर-कुंजर-रुर-सरभचमर-सद्दूल-सीह-वणलयभत्तिचित्तलय-विज्जाहरमिहणजुयलजंत-जो गजुत्तं अच्चीसहस्समालिणीयं सुनिरूवियं मिसिमिसिंतसवगसहस्सकलियं ईसिं भिसमाणं भिडिभसमाणं चक्खुल्लोयणलेसं मुत्ताहलमुत्ताजालंतरोवियं तवणीयपवरलंबूसपलंबंतमुत्तदामं हारद्धहार-भूसणसमोणयं अहियपिच्छणिज्जं पउमलयभत्तिचित्तं असोगलयभत्तिचित्तं कुंदलयभत्तिचित्तं णाणालयभत्तिचित्तं विरइयं सुभं चारुकंतरूवं नाणामणिपंचवण्णघंटापडायपडिमंडियग्गसिहरं पासाईयं दरिसणिज्जं सुरूवं // 520 // . II संस्कृत-छाया : ततश्च श्रमणस्य भगवतो महावीरस्य अभिनिष्क्रमणाभिप्रायं ज्ञात्वा भवनपतिवानव्यन्तर-ज्योतिष्क-विमानवासिनः देवाश्च देव्यश्च स्वकैः स्वकैः सपैः, स्वकैः स्वकैः नेपथ्यैः, स्वकैः स्वकैः चिद्वैः, सर्वद्धर्या सर्वद्युत्या सर्वबलसमुदयेन स्वकानि स्वकानि यान-विमानानि दूरुहन्ति, (आरोहन्ति) आरुह्य यथाबादराणि पुद्गलानि परिशाटयन्ति, परिशाट्य यथासूक्ष्माणि पुद्गलानि पर्याददते, पर्यादाय ऊर्ध्वं उत्पतन्ति, ऊर्य उत्पत्य तया उत्कृष्टया शीघ्रया चपलया त्वरितया देवगत्या अधश्च अवपतन्त: अवपतन्त: तिर्यग्असङ्ख्यान् द्वीपसमुद्रान् व्यतिक्रम्यमाना: व्यतिक्रम्यमानाः यौव जम्बूद्वीपः द्वीपः तत्रैव उपागच्छन्ति, उपागम्य यौव उत्तरक्षत्रिय कुण्डपुरसंनिवेशस्य उत्तर-पूर्व दिग्भागे, तत्रैव झगिति वेगेन अवपतिताः / ततश्च शक्र: देवेन्द्र देवराजा शैनः शनैः यानविमानं प्रस्थापयति, शनैः शनैः यानविमानं प्रस्थाप्य शनैः शनैः यानविमानात् प्रत्यावतरति (प्रत्यारोहति), शनैः शनैः एकान्तं अपळामति, एकान्तं अपक्रम्य महता वैक्रियेण = वैकुर्विकेन समुद्घातेन समवहन्ति , एकं महत् नानामणिकनकरत्नभक्तिचित्रं शुभं कान्तरूपं देवच्छन्दकं विकुरुते, तस्य च देवच्छन्दकस्य बहुमध्यदेशभागे एकं महत् सपादपीठं नानामणिकनकरत्नभक्तिचित्रं शुभं चारू कान्तरूपं सिंहासनं विकुरुते,
Loading... Page Navigation 1 ... 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608