Book Title: Acharang Sutram Part 04
Author(s): Jayprabhvijay, Rameshchandra L Haria
Publisher: Rajendra Yatindra Jainagam Hindi Prakashan
View full book text ________________ श्री राजेन्द्र सुबोधनी आहोरी - हिन्दी-टीका 2-3-24 (532) 495 नक्खत्तेणं जोगोवगएणं पाईणगामिणीए छायाए बिइयाए पोरिसीए छट्टेण भत्तेणं अपाणएणं एगसाडगमायाए चंदप्पमाए सिबियाए सहस्सवाहिणियाए सदेवमणुयासुराए परिसाए समणिज्जमाणे उत्तरखत्तियकुण्डपुरसंनिवेसस्स मज्झंमज्झेणं णिगच्छड, णिगच्छित्ता जेणेव णायखंडे उज्जाणे, तेणेव उवागच्छड़, उवागच्छित्ता ईसिं रयणिप्पमाणं अच्छोप्पेणं भूमिभाएणं सणियं सणियं चंदप्पभं सिबियं सहस्सवाहिणिं ठवेड, ठवित्ता सणियं सणियं चंदप्पभाओ सीयाओ सहस्सवाहिणीओ पच्चोयरइ, पच्चोयरित्ता सणियं सणियं पुरत्थाभिमुहे सीहासणे निसीयइ आभरणालंकारं ओमुअइ, तओ णं वेसमणे देवे जाणुवायपडिओ भगवओ महावीरस्स हंसलक्खणेणं पडेणं आभरणालंकारे पडिच्छड़। तओ णं समणे भगवं महावीरे दाहिणेणं दाहिणं वामेणं वामं पंचमुट्ठियं लोयं करेइ, तओ णं सक्के देविंदे देवराजा समणस्स भगवओ महावीरस्स जाणुवायपडिए वइरामएणं थालेण केसाइं पडिच्छड़, पडिच्छित्ता "अणुजाणेसि भंतेत्ति" कट्ट खीरोयसायरं साहरइ। तओ ण समणे० जाव लोयं करित्ता सिद्धाणं नमुक्कारं करेड़, करित्ता सव्वं मे अकरणिज्जं पावकम्मत्तिकट्ठ सामाइयं चरित्तं पडिवज्जड़, पडिवज्जित्ता देवपरिसं च मणुयपरिसं च आलिक्वचित्तभूयमिव ठवेइ // 532 / / II संस्कृत-छाया : तस्मिन् काले तस्मिन् समये य: असौ हेमन्तस्य प्रथमः मासः प्रथमः पक्षः. मृगशीर्षबहुल: तस्य च मृगशीर्षबहुलस्य दशमी-पक्षे सुव्रते दिवसे विजये मुहूर्ते हस्तोत्तरा-नक्षत्रेण योगोपगतेन प्रचीनगामिन्यां छायायां द्वितीयायां पौरुष्यां षष्ठेन भक्तेन अपानकेन एक शाटकमादाय चन्द्रप्रभायां शिबिकायां सहसवाहिन्यां सदेवमनुजासुरया परिषंदा समन्वीयमानः उत्तरक्षत्रियकुण्डपुरसंनिवेशस्य मध्यंमध्येन निर्गच्छति, निर्गत्य च यत्रैव ज्ञातखण्डं उद्यानं तत्रैव उपागच्छति, उपागत्य च ईषत् रत्निप्रमाण अस्पर्शन भूमीभागेन शनैः शनैः चन्द्रप्रभां शिबिकां सहसवाहिनीं स्थापयति, स्थापयित्वा च शनैः शनैः चन्द्रप्रभायाः शिबिकायाः सहसवाहिन्याः प्रत्यवरतरति, प्रत्यवतीर्य च शनैः शनैः पूर्वाभिमुखः सिंहासने निषीदति, आभरणालङ्कारं अवमुथति, ततः वैश्रमण: देवः जानुपादपतितः भगवतः महावीरस्य हंसलक्षणेन पटेन आभरणालङ्कारान् प्रतीच्छति, ततच श्रमणः भगवान् महावीरः दक्षिणेन दक्षिणं वामेन वामं पञ्चमुष्टिकं लोचं करोति, ततच शक्रः देवेन्द्रः देवराजः श्रमणस्य भगवतः महावीरस्य जानुपादपतितः वज्रमयेन स्थालेन केशान् प्रतीच्छति, तत: अनुजानीहि भदन्त ! इति कृत्वा क्षीरोदसागरे प्रक्षिपति। ततश्च श्रमणः भगवान् महावीरः लोचं कृत्वा सिद्धेभ्य: नमस्कारं करोति, कृत्वा सर्वं मया अकरणीयं पापकर्म इति कृत्वा सामायिकं चारित्रं प्रतिपद्यते, प्रतिपद्य च
Loading... Page Navigation 1 ... 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608